TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 44
Previous part

Adhyaya: 15 
Sentence: 1    aṣṭakāṃ vyākʰyāsyāma upariṣṭānmāgʰyāḥ prākpʰālgunyā yo bahulastasyāṣṭamī jyeṣṭʰayā saṃpadyate tāmekāṣṭaketyācakṣate tasyāṃ saṃbʰārānupakalpayate gāṃ praśasyāṣṭakāpūpaṃ catuḥśarāvaṃ tūṣṇīṃ nirvapati ṣaṭkapālo bʰavatyekakapālo tasya dārvihomikaḥ saṃskārastamaupāsane śrapayitvaupāsana eva juhotyulūkʰalā grāvāṇo gʰoṣamakrata haviḥ kr̥ṇvantaḥ parivatsarīṇam \
Sentence: 2    
ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadʰā namaḥ pitr̥bʰyaḥ svāhā \
Sentence: 3    
ayaṃ catuḥśarāvā gʰr̥tavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca \
Sentence: 4    
pratigr̥hṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadʰā namaḥ pitr̥bʰyaḥ svāhā \
Sentence: 5    
vahāpūpaṃ jātavedaḥ pitr̥bʰyo yatrainānvettʰa nihitānparāke \
Sentence: 6    
apūpakulyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadʰā namaḥ pitr̥bʰyaḥ svāheti purastātsviṣṭakr̥ta etā āhutīrjuhoti pūrṇā paścāttvamagne ayāsi prajāpata iei tisrastataḥ sauviṣṭakr̥taṃ juhotyagnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ pitr̥bʰyaḥ svāheti \15\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.