TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 44
Adhyaya: 15
Sentence: 1
aṣṭakāṃ
vyākʰyāsyāma
upariṣṭānmāgʰyāḥ
prākpʰālgunyā
yo
bahulastasyāṣṭamī
jyeṣṭʰayā
saṃpadyate
tāmekāṣṭaketyācakṣate
tasyāṃ
saṃbʰārānupakalpayate
gāṃ
praśasyāṣṭakāpūpaṃ
catuḥśarāvaṃ
tūṣṇīṃ
nirvapati
ṣaṭkapālo
bʰavatyekakapālo
vā
tasya
dārvihomikaḥ
saṃskārastamaupāsane
śrapayitvaupāsana
eva
juhotyulūkʰalā
grāvāṇo
gʰoṣamakrata
haviḥ
kr̥ṇvantaḥ
parivatsarīṇam
\
Sentence: 2
ekāṣṭake
suprajā
vīravanto
vayaṃ
syāmaḥ
patayo
rayīṇāṃ
svadʰā
namaḥ
pitr̥bʰyaḥ
svāhā
\
Sentence: 3
ayaṃ
catuḥśarāvā
gʰr̥tavānapūpaḥ
payasvānagne
rayimānpuṣṭimāṃśca
\
Sentence: 4
pratigr̥hṇantu
pitaraḥ
saṃvidānāḥ
sviṣṭaḥ
suhuto
'yaṃ
mamāstu
svadʰā
namaḥ
pitr̥bʰyaḥ
svāhā
\
Sentence: 5
vahāpūpaṃ
jātavedaḥ
pitr̥bʰyo
yatrainānvettʰa
nihitānparāke
\
Sentence: 6
apūpakulyā
upa
tānkṣarantu
satyā
eṣāmāśiṣaḥ
santu
kāmaiḥ
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
purastātsviṣṭakr̥ta
etā
āhutīrjuhoti
pūrṇā
paścāttvamagne
ayāsi
prajāpata
iei
tisrastataḥ
sauviṣṭakr̥taṃ
juhotyagnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
\15\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.