TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 45
Previous part

Adhyaya: 16 
Sentence: 1    śvo bʰūte pitr̥bʰyo gāmālabʰate 'gnimupasamādʰāya yatʰā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti pitr̥bʰyastvā juṣṭāmupākaromītīmāṃ pitr̥bʰyo gāmupākarotyūrjasvatīṃ payasvatīṃ tāṃ me juṣantāṃ pitaraḥ sametāḥ \
Sentence: 2    
medasvatī gʰr̥tavatī svadʰāvatī me pitr̥nsāṃparāyai dʰinotvityupākaraṇīyāṃ hutvā pitr̥bʰyastvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikr̥tāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti saṃjñaptāyā adbʰiḥ prāṇānāpyāyya tūṣṇīmeva vapāmuddʰr̥tya hr̥dayamuddʰarati prajñāte ca matasne audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pr̥tʰagitarāṇi śrapayitvaudumbaryā darvyopastīrṇābʰigʰāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitr̥bʰyo yatrainānvettʰa nihitānparāke \
Sentence: 3    
medasaḥ kulyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadʰā namaḥ pitr̥bʰyaḥ svāheti \16\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.