TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 45
Adhyaya: 16
Sentence: 1
śvo
bʰūte
pitr̥bʰyo
gāmālabʰate
'gnimupasamādʰāya
yatʰā
purastādājyena
prāyaścittaṃ
hutvaikena
barhiṣaikaśūlayā
ca
vapāśrapaṇyopākaroti
pitr̥bʰyastvā
juṣṭāmupākaromītīmāṃ
pitr̥bʰyo
gāmupākarotyūrjasvatīṃ
payasvatīṃ
tāṃ
me
juṣantāṃ
pitaraḥ
sametāḥ
\
Sentence: 2
medasvatī
gʰr̥tavatī
svadʰāvatī
sā
me
pitr̥nsāṃparāyai
dʰinotvityupākaraṇīyāṃ
hutvā
pitr̥bʰyastvā
juṣṭāṃ
prokṣāmīti
prokṣitāṃ
paryagnikr̥tāṃ
pratyakśirasaṃ
dakṣiṇāpadīṃ
saṃjñapayanti
saṃjñaptāyā
adbʰiḥ
prāṇānāpyāyya
tūṣṇīmeva
vapāmuddʰr̥tya
hr̥dayamuddʰarati
prajñāte
ca
matasne
audumbaryāṃ
vapāśrapaṇyāṃ
vapāṃ
śrapayitvaudumbareṣu
śūleṣu
pr̥tʰagitarāṇi
śrapayitvaudumbaryā
darvyopastīrṇābʰigʰāritāṃ
vapāṃ
juhoti
vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatrainānvettʰa
nihitānparāke
\
Sentence: 3
medasaḥ
kulyā
upa
tānkṣarantu
satyā
eṣāmāśiṣaḥ
santu
kāmaiḥ
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
\16\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.