TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 46
Previous part

Adhyaya: 17 
Sentence: 1    upastʰite 'nne odanasya māṃsānāmiti samavadaya sarpirmiśrasya juhotyekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavadgʰr̥tavatsvadʰāvat \
Sentence: 2    
tadbrāhmaṇairatipūtamanantamakṣayyaṃ me astu svadʰā namaḥ pitr̥bʰyaḥ svāhā \
Sentence: 3    
ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā \
Sentence: 4    
tāṃ dohamupajīvātʰa pitaraḥ sahasradʰā mucyamānāṃ purastātsvadʰā namaḥ pitr̥bʰyaḥ svāhā \
Sentence: 5    
vahānnaṃ jātavedaḥ pitr̥bʰyo yatrainānvettʰa nihitānparāke \
Sentence: 6    
annasya kulyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadʰā namaḥ pitr̥bʰyaḥ svāheti purastātsviṣṭakr̥ta etānupahomānjuhotīyameva pratʰamā vyauccʰadekāṣṭakā tapasā tapyamānā pratʰamā vyauccʰatsaṃvatsarasya pratimāṃ prajāpata iti pañca tataḥ sauviṣṭakr̥taṃ juhotyagnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ pitr̥bʰyaḥ svāheti śvo bʰūte pitr̥bʰyo māṃsaśeṣeṇa māsiśrāddʰasyāvr̥tā śrāddʰaṃ karoti \17\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.