TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 46
Adhyaya: 17
Sentence: 1
upastʰite
'nne
odanasya
māṃsānāmiti
samavadaya
sarpirmiśrasya
juhotyekāṣṭakāṃ
paśyata
dohamānāmannaṃ
māṃsavadgʰr̥tavatsvadʰāvat
\
Sentence: 2
tadbrāhmaṇairatipūtamanantamakṣayyaṃ
me
astu
svadʰā
namaḥ
pitr̥bʰyaḥ
svāhā
\
Sentence: 3
ekāṣṭakā
tapasā
tapyamānā
saṃvatsarasya
patnī
duduhe
prapīnā
\
Sentence: 4
tāṃ
dohamupajīvātʰa
pitaraḥ
sahasradʰā
mucyamānāṃ
purastātsvadʰā
namaḥ
pitr̥bʰyaḥ
svāhā
\
Sentence: 5
vahānnaṃ
jātavedaḥ
pitr̥bʰyo
yatrainānvettʰa
nihitānparāke
\
Sentence: 6
annasya
kulyā
upa
tānkṣarantu
satyā
eṣāmāśiṣaḥ
santu
kāmaiḥ
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
purastātsviṣṭakr̥ta
etānupahomānjuhotīyameva
sā
yā
pratʰamā
vyauccʰadekāṣṭakā
tapasā
tapyamānā
yā
pratʰamā
vyauccʰatsaṃvatsarasya
pratimāṃ
prajāpata
iti
pañca
tataḥ
sauviṣṭakr̥taṃ
juhotyagnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
śvo
bʰūte
pitr̥bʰyo
māṃsaśeṣeṇa
māsiśrāddʰasyāvr̥tā
śrāddʰaṃ
karoti
\17\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.