TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 15
Previous part

Chapter: 4 
Verse: 8 
Halfvers: 1    yena \kr̥ta-āvasatʰaḥ \syād atitʰir na taṃ \pratyuttiṣṭʰet \pratyavarohed purastāt_ced \abʰivāditaḥ /
Halfvers: 2    
śeṣabʰojī_atitʰīnāṃ \syāt /
Halfvers: 3    
na rasān gr̥he \bʰuñjīta_anavaśeṣam atitʰibʰyaḥ /
Halfvers: 4    
na_ātma-artʰam abʰirūpam annaṃ \pācayet /
Halfvers: 5    
go-madʰu-parka-arho veda-adʰyāyaḥ /
Halfvers: 6    
ācārya r̥tvik snātako rājā dʰarma\yuktaḥ /
Halfvers: 7    
ācāryāya_r̥tvije śvaśurāya rājña iti parisaṃvatsarād \upatiṣṭʰadbʰyo gaur madʰu-parkaś ca /
Halfvers: 8    
dadʰi madʰu-\saṃsr̥ṣṭaṃ madʰu-parkaḥ payo madʰu-saṃsr̥ṣṭam\ /
Halfvers: 9    
abʰāva udakam /
Halfvers: 10    
ṣaḍaṅgo vedaḥ /
Halfvers: 11    
cʰandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā cʰando-vicitir iti /
Halfvers: 12    
śabda- artʰa-ārambʰaṇānāṃ tu karmaṇāṃ samāmnāya-samāptau veda-śabdaḥ / tatra saṃkʰyā \vipratiṣiddʰā /
Halfvers: 13    
aṅgānāṃ tu pradʰānair avyapadeśa iti nyāyavit-samayaḥ /
Halfvers: 14    
atitʰiṃ \nirākr̥tya yatra \gate bʰojane \smaret tato \viramya_ \upoṣya //

Verse: 9 
Halfvers: 1    
śvo-bʰūte*1 yatʰā-manasaṃ*2 \tarpayitvā \saṃsādʰayet / (K 1: śvo bʰūte, 2: yatʰā-mānasaṃ)
Halfvers: 2    
yānavantam ā yānāt /
Halfvers: 3    
yāvat_na_\anujānīyād itaraḥ /
Halfvers: 4    
apratībʰāyāṃ sīmno \nivarteta /
Halfvers: 5    
sarvān vaiśvadeve bʰāginaḥ \kurvīta śva-cāṇḍālebʰyaḥ* / (K śva-caṇḍālebʰyaḥ)
Halfvers: 6    
na_\anarhadbʰyo \dadyād ity eke /
Halfvers: 7    
\upetaḥ strīṇām \anupetasya ca_uccʰiṣṭaṃ \varjayet /
Halfvers: 8    
sarvāṇy udaka-pūrvāṇi dānāni /
Halfvers: 9    
yatʰā-śruti vihāre /
Halfvers: 10    
ye nityā bʰāktikās teṣām anuparodʰena saṃvibʰāgo \vihitaḥ /
Halfvers: 11    
kāmam ātmānaṃ bʰāryāṃ putraṃ _\uparundʰyān na tu_eva dāsa-karma-karam /
Halfvers: 12    
tatʰā ca_ātmano_ 'anuparodʰaṃ \kuryād yatʰā karmasv* asamartʰaḥ* \syāt / (K karmasu samartʰas)
Halfvers: 13a    
atʰa_apy \udāharanti / {ś} aṣṭau grāsā muner bʰakṣaḥ* ṣoḍaśa_araṇyavāsinaḥ / dvātriṃśataṃ gr̥hastʰasya_\aparimitaṃ brahmacāriṇaḥ // (K bʰakṣyāḥ)
Halfvers: 13b    
{ś} āhita-agnir anaḍvāṃś ca brahmacārī ca te trayaḥ / \aśnanta eva \sidʰyanti na_eṣāṃ siddʰir \anaśnatām iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.