TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 15
Chapter: 4
Verse: 8
Halfvers: 1
yena
\kr̥ta-āvasatʰaḥ
\syād
atitʰir
na
taṃ
\pratyuttiṣṭʰet
\pratyavarohed
vā
purastāt
_ced
\abʰivāditaḥ
/
Halfvers: 2
śeṣabʰojī
_atitʰīnāṃ
\syāt
/
Halfvers: 3
na
rasān
gr̥he
\bʰuñjīta
_anavaśeṣam
atitʰibʰyaḥ
/
Halfvers: 4
na
_ātma-artʰam
abʰirūpam
annaṃ
\pācayet
/
Halfvers: 5
go-madʰu-parka-arho
veda-adʰyāyaḥ
/
Halfvers: 6
ācārya
r̥tvik
snātako
rājā
vā
dʰarma\yuktaḥ
/
Halfvers: 7
ācāryāya
_r̥tvije
śvaśurāya
rājña
iti
parisaṃvatsarād
\upatiṣṭʰadbʰyo
gaur
madʰu-parkaś
ca
/
Halfvers: 8
dadʰi
madʰu-\saṃsr̥ṣṭaṃ
madʰu-parkaḥ
payo
vā
madʰu-saṃsr̥ṣṭam\
/
Halfvers: 9
abʰāva
udakam
/
Halfvers: 10
ṣaḍaṅgo
vedaḥ
/
Halfvers: 11
cʰandaḥ
kalpo
vyākaraṇaṃ
jyotiṣaṃ
niruktaṃ
śīkṣā
cʰando-vicitir
iti
/
Halfvers: 12
śabda
-
artʰa-ārambʰaṇānāṃ
tu
karmaṇāṃ
samāmnāya-samāptau
veda-śabdaḥ
/
tatra
saṃkʰyā
\vipratiṣiddʰā
/
Halfvers: 13
aṅgānāṃ
tu
pradʰānair
avyapadeśa
iti
nyāyavit-samayaḥ
/
Halfvers: 14
atitʰiṃ
\nirākr̥tya
yatra
\gate
bʰojane
\smaret
tato
\viramya
_
\upoṣya
//
Verse: 9
Halfvers: 1
śvo-bʰūte*1
yatʰā-manasaṃ*2
\tarpayitvā
\saṃsādʰayet
/ (
K
1:
śvo
bʰūte
,
2:
yatʰā-mānasaṃ)
Halfvers: 2
yānavantam
ā
yānāt
/
Halfvers: 3
yāvat
_na
_\anujānīyād
itaraḥ
/
Halfvers: 4
apratībʰāyāṃ
sīmno
\nivarteta
/
Halfvers: 5
sarvān
vaiśvadeve
bʰāginaḥ
\kurvīta
_ā
śva-cāṇḍālebʰyaḥ*
/ (
K
śva-caṇḍālebʰyaḥ)
Halfvers: 6
na
_\anarhadbʰyo
\dadyād
ity
eke
/
Halfvers: 7
\upetaḥ
strīṇām
\anupetasya
ca
_uccʰiṣṭaṃ
\varjayet
/
Halfvers: 8
sarvāṇy
udaka-pūrvāṇi
dānāni
/
Halfvers: 9
yatʰā-śruti
vihāre
/
Halfvers: 10
ye
nityā
bʰāktikās
teṣām
anuparodʰena
saṃvibʰāgo
\vihitaḥ
/
Halfvers: 11
kāmam
ātmānaṃ
bʰāryāṃ
putraṃ
vā
_\uparundʰyān
na
tu
_eva
dāsa-karma-karam
/
Halfvers: 12
tatʰā
ca
_ātmano
_
'anuparodʰaṃ
\kuryād
yatʰā
karmasv*
asamartʰaḥ*
\syāt
/ (
K
karmasu
samartʰas)
Halfvers: 13a
atʰa
_apy
\udāharanti
/ {
ś
}
aṣṭau
grāsā
muner
bʰakṣaḥ*
ṣoḍaśa
_araṇyavāsinaḥ
/
dvātriṃśataṃ
gr̥hastʰasya
_\aparimitaṃ
brahmacāriṇaḥ
// (
K
bʰakṣyāḥ)
Halfvers: 13b
{
ś
}
āhita-agnir
anaḍvāṃś
ca
brahmacārī
ca
te
trayaḥ
/
\aśnanta
eva
\sidʰyanti
na
_eṣāṃ
siddʰir
\anaśnatām
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.