TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 16
Previous part

Chapter: 5 
Verse: 10 
Halfvers: 1    bʰikṣaṇe nimittam ācāryo vivāho yajño mātā-pitror bubʰūrṣā_\arhataś ca niyama-vilopaḥ /
Halfvers: 2    
tatra guṇān \samīkṣya yatʰā-śakti \deyam /
Halfvers: 3    
indriya-prīty-artʰasya tu bʰikṣaṇam animittam / na tad \ādriyeta // (= K 3+4)
Halfvers: 4    
svakarma brāhmaṇasya_adʰyayanam adʰyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyād yaṃ śiloñcʰaḥ* / (= K 5, siloñcʰaḥ)
Halfvers: 5    
anyat_ca_\aparigr̥hītam / (= K 6)
Halfvers: 6    
etāny eva kṣatriyasya_adʰyāpana-yājana-pratigrahaṇāni_iti \parihāpya daṇḍa-yuddʰa-adʰikāni / (= K 7)
Halfvers: 7    
kṣatriyavad vaiśyasya daṇḍa-yuddʰa-varjaṃ kr̥ṣi-go-rakṣya-vāṇijya-adʰikam / (= K 8)
Halfvers: 8    
na_\ananūcānam r̥tvijaṃ \vr̥ṇīte na paṇamānam* / (= K 9, ---māṇam)
Halfvers: 9    
\ayājyo_ '\anadʰīyānaḥ / (= K 10)
Halfvers: 10    
yuddʰe tad yogā yatʰā-upāyam \upadiśanti tatʰā \pratipattavyam / (= K 11)
Halfvers: 11    
\nyasta-āyudʰa-prakīrṇa-keśa-prāñjali-\parāṅ-āvr̥ttānām āryā vadʰaṃ \paricakṣate / (= K 12)
Halfvers: 12    
śāstrair \adʰigatānām indriya-daurbalyād \vipratipannānāṃ \śāstā nirveṣam \upadiśed yatʰā-karma \yatʰā-uktam / (= K 13)
Halfvers: 13    
tasya cet_śāstram \atipravarteran rajānaṃ \gamayet / (= K 14)
Halfvers: 14    
rājā purohitaṃ dʰarma-artʰa-kuśalam / (= K 15)
Halfvers: 15    
sa brāhmaṇān \niyuñjyāt / (= K 16)
Halfvers: 16    
bala-viśeṣeṇa vadʰa-dāsya-varjaṃ niyamair \upaśoṣayet // (= K 17)

Verse: 11 
Halfvers: 1    
itareṣāṃ varṇānām ā prāṇa-viprayogāt \samavekṣya teṣāṃ karmāṇi rājā daṇḍam \praṇayet /
Halfvers: 2    
na ca saṃdehe daṇḍaṃ \kuryāt /
Halfvers: 3    
\su-vicitaṃ \vicitya daiva-praśnebʰyo rājā daṇḍāya \pratipadyeta /
Halfvers: 4    
evaṃ-vr̥tto\ rājā_ubʰau lokāv \abʰijayati /
Halfvers: 5    
rājñaḥ pantʰā brāhmaṇena_\asametya /
Halfvers: 6    
sametya tu brāhmaṇasya_eva pantʰāḥ /
Halfvers: 7    
yānasya bʰāra-abʰinihitasya_aturasya\ striyā iti sarvair \dātavyaḥ /
Halfvers: 8    
varṇa-jyāyasāṃ ca_itarair varṇaiḥ /
Halfvers: 9    
\aśiṣṭa-patita-matta-unmattānām ātma-svasti-ayana-artʰena sarvair eva \dātavyaḥ /
Halfvers: 10    
dʰarma-caryayā jagʰanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam \āpadyate jāti-\parivr̥ttau /
Halfvers: 11    
adʰarma-caryayā pūrvo varṇo jagʰanyaṃ jagʰanyaṃ varṇam \āpadyate jāti-parivr̥ttau /
Halfvers: 12    
dʰarma-prajā-saṃpanne\ dāre na_anyāṃ \kurvīta /
Halfvers: 13    
anyatara-abʰāve \kāryā prāg agnyādʰeyāt /
Halfvers: 14    
ādʰāne hi \satī karmabʰiḥ \saṃbadʰyate yeṣām etad aṅgam /
Halfvers: 15    
sagotrāya duhitaraṃ na \prayaccʰet /
Halfvers: 16    
mātuś ca yoni-saṃbandʰebʰyaḥ /
Halfvers: 17    
brāhme vivāhe bandʰu-śīla*1-śruta-arogyāṇi \buddʰvā prajā-sahatva*2-karmabʰyaḥ \pratipādayet_śakti-viṣayeṇa_\alaṃkr̥tya / (K 1: inserts lakṣaṇasampanna, 2: prajāṃ sahatva--)
Halfvers: 18    
ārṣe duhitr̥mate mitʰunau gāvau \deyau /
Halfvers: 19    
daive yajña-tantra r̥tvije \pratipādayet /
Halfvers: 20    
mitʰaḥ kāmāt \sāṃvartete sa gāndʰarvaḥ //

Verse: 12 
Halfvers: 1    
śakti-viṣayeṇa dravyāṇi \datvā* \vaheran* sa āsuraḥ / (K datvā_āvaheran)
Halfvers: 2    
duhitr̥mataḥ \protʰayitvā* \vaheran* sa rākṣasaḥ / (K protʰayitvāʽāvaheran)
Halfvers: 3    
teṣāṃ traya ādyāḥ \praśastāḥ pūrvaḥ pūrvaḥ śreyān /
Halfvers: 4    
yatʰā* \yukto* vivāhas tatʰā \yuktā prajā \bʰavati / (K yatʰāyukto)
Halfvers: 5    
pāṇi-samūḍʰaṃ\ brāhmaṇasya na_aprokṣitam \abʰitiṣṭʰet /
Halfvers: 6-7    
agniṃ brāhmaṇam ca_antareṇa na_\atikrāmet / brāhmaṇāṃś ca /
Halfvers: 8    
\anujñāpya _\atikrāmet /
Halfvers: 9    
agnim apaś ca na yugapad_\dʰārayīta /
Halfvers: 10    
nānā-agnīnāṃ ca saṃnivāpaṃ* \varjayet / (K sannipātaṃ)
Halfvers: 11    
pratimukʰam agnim \āhriyamāṇam na_apratiṣṭʰitaṃ bʰūmau \pradakṣiṇī-kuryāt /
Halfvers: 12    
pr̥ṣṭʰataś ca_ātmanaḥ pāṇī na \saṃśleṣayet /
Halfvers: 13    
\svapann \abʰinimrukto na_\āśvān vāg-yato\ rātrim \āsīta / śvo- bʰūta udakam \upaspr̥śya vācaṃ \visr̥jet /
Halfvers: 14    
\svapann \abʰyudito na_\āśvān \vāg-yato_ 'ahas \tiṣṭʰet /
Halfvers: 15    
ā* \tamitoḥ* prāṇam \āyaccʰed ity eke / (K ātamitoḥ)
Halfvers: 16    
svapnaṃ pāpakaṃ \dr̥ṣṭvā /
Halfvers: 17    
artʰaṃ \siṣādʰayiṣan /
Halfvers: 18    
niyama-atikrame ca_anyasmin /
Halfvers: 19    
doṣa-pʰala-saṃśaye na tat \kartavyam /
Halfvers: 20    
evam adʰyāya-anadʰyāye /
Halfvers: 21    
na saṃśaye pratyakṣavad \brūyāt /
Halfvers: 22    
\abʰinimrukta-abʰyudita-kunakʰi-śyāvadāgradidʰiṣu-didʰiṣūpati-paryāh ita-parīṣṭa-parivitta-parivinna-parivividāneṣu ca_uttara-uttarasminn aśuci-kara-nirveṣo garīyān garīyān //
Halfvers: 23    
tat_ca liṅgaṃ \caritvā_\uddʰāryam ity eke //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.