TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 16
Chapter: 5
Verse: 10
Halfvers: 1
bʰikṣaṇe
nimittam
ācāryo
vivāho
yajño
mātā-pitror
bubʰūrṣā
_\arhataś
ca
niyama-vilopaḥ
/
Halfvers: 2
tatra
guṇān
\samīkṣya
yatʰā-śakti
\deyam
/
Halfvers: 3
indriya-prīty-artʰasya
tu
bʰikṣaṇam
animittam
/
na
tad
\ādriyeta
// (
=
K
3+4)
Halfvers: 4
svakarma
brāhmaṇasya
_adʰyayanam
adʰyāpanam
yajño
yājanam
dānaṃ
pratigrahaṇam
dāyād
yaṃ
śiloñcʰaḥ*
/ (
=
K
5,
siloñcʰaḥ)
Halfvers: 5
anyat
_ca
_\aparigr̥hītam
/ (
=
K
6)
Halfvers: 6
etāny
eva
kṣatriyasya
_adʰyāpana-yājana-pratigrahaṇāni
_iti
\parihāpya
daṇḍa-yuddʰa-adʰikāni
/ (
=
K
7)
Halfvers: 7
kṣatriyavad
vaiśyasya
daṇḍa-yuddʰa-varjaṃ
kr̥ṣi-go-rakṣya-vāṇijya-adʰikam
/ (
=
K
8)
Halfvers: 8
na
_\ananūcānam
r̥tvijaṃ
\vr̥ṇīte
na
paṇamānam*
/ (
=
K
9,
---māṇam)
Halfvers: 9
\ayājyo
_
'\anadʰīyānaḥ
/ (
=
K
10)
Halfvers: 10
yuddʰe
tad
yogā
yatʰā-upāyam
\upadiśanti
tatʰā
\pratipattavyam
/ (
=
K
11)
Halfvers: 11
\nyasta-āyudʰa-prakīrṇa-keśa-prāñjali-\parāṅ-āvr̥ttānām
āryā
vadʰaṃ
\paricakṣate
/ (
=
K
12)
Halfvers: 12
śāstrair
\adʰigatānām
indriya-daurbalyād
\vipratipannānāṃ
\śāstā
nirveṣam
\upadiśed
yatʰā-karma
\yatʰā-uktam
/ (
=
K
13)
Halfvers: 13
tasya
cet
_śāstram
\atipravarteran
rajānaṃ
\gamayet
/ (
=
K
14)
Halfvers: 14
rājā
purohitaṃ
dʰarma-artʰa-kuśalam
/ (
=
K
15)
Halfvers: 15
sa
brāhmaṇān
\niyuñjyāt
/ (
=
K
16)
Halfvers: 16
bala-viśeṣeṇa
vadʰa-dāsya-varjaṃ
niyamair
\upaśoṣayet
// (
=
K
17)
Verse: 11
Halfvers: 1
itareṣāṃ
varṇānām
ā
prāṇa-viprayogāt
\samavekṣya
teṣāṃ
karmāṇi
rājā
daṇḍam
\praṇayet
/
Halfvers: 2
na
ca
saṃdehe
daṇḍaṃ
\kuryāt
/
Halfvers: 3
\su-vicitaṃ
\vicitya
_ā
daiva-praśnebʰyo
rājā
daṇḍāya
\pratipadyeta
/
Halfvers: 4
evaṃ-vr̥tto\
rājā
_ubʰau
lokāv
\abʰijayati
/
Halfvers: 5
rājñaḥ
pantʰā
brāhmaṇena
_\asametya
/
Halfvers: 6
sametya
tu
brāhmaṇasya
_eva
pantʰāḥ
/
Halfvers: 7
yānasya
bʰāra-abʰinihitasya
_aturasya\
striyā
iti
sarvair
\dātavyaḥ
/
Halfvers: 8
varṇa-jyāyasāṃ
ca
_itarair
varṇaiḥ
/
Halfvers: 9
\aśiṣṭa-patita-matta-unmattānām
ātma-svasti-ayana-artʰena
sarvair
eva
\dātavyaḥ
/
Halfvers: 10
dʰarma-caryayā
jagʰanyo
varṇaḥ
pūrvaṃ
pūrvaṃ
varṇam
\āpadyate
jāti-\parivr̥ttau
/
Halfvers: 11
adʰarma-caryayā
pūrvo
varṇo
jagʰanyaṃ
jagʰanyaṃ
varṇam
\āpadyate
jāti-parivr̥ttau
/
Halfvers: 12
dʰarma-prajā-saṃpanne\
dāre
na
_anyāṃ
\kurvīta
/
Halfvers: 13
anyatara-abʰāve
\kāryā
prāg
agnyādʰeyāt
/
Halfvers: 14
ādʰāne
hi
\satī
karmabʰiḥ
\saṃbadʰyate
yeṣām
etad
aṅgam
/
Halfvers: 15
sagotrāya
duhitaraṃ
na
\prayaccʰet
/
Halfvers: 16
mātuś
ca
yoni-saṃbandʰebʰyaḥ
/
Halfvers: 17
brāhme
vivāhe
bandʰu-śīla*1-śruta-arogyāṇi
\buddʰvā
prajā-sahatva*2-karmabʰyaḥ
\pratipādayet
_śakti-viṣayeṇa
_\alaṃkr̥tya
/ (
K
1:
inserts
lakṣaṇasampanna
,
2:
prajāṃ
sahatva-
-)
Halfvers: 18
ārṣe
duhitr̥mate
mitʰunau
gāvau
\deyau
/
Halfvers: 19
daive
yajña-tantra
r̥tvije
\pratipādayet
/
Halfvers: 20
mitʰaḥ
kāmāt
\sāṃvartete
sa
gāndʰarvaḥ
//
Verse: 12
Halfvers: 1
śakti-viṣayeṇa
dravyāṇi
\datvā*
\vaheran*
sa
āsuraḥ
/ (
K
datvā
_āvaheran)
Halfvers: 2
duhitr̥mataḥ
\protʰayitvā*
\vaheran*
sa
rākṣasaḥ
/ (
K
protʰayitvāʽāvaheran)
Halfvers: 3
teṣāṃ
traya
ādyāḥ
\praśastāḥ
pūrvaḥ
pūrvaḥ
śreyān
/
Halfvers: 4
yatʰā*
\yukto*
vivāhas
tatʰā
\yuktā
prajā
\bʰavati
/ (
K
yatʰāyukto)
Halfvers: 5
pāṇi-samūḍʰaṃ\
brāhmaṇasya
na
_aprokṣitam
\abʰitiṣṭʰet
/
Halfvers: 6-7
agniṃ
brāhmaṇam
ca
_antareṇa
na
_\atikrāmet
/
brāhmaṇāṃś
ca
/
Halfvers: 8
\anujñāpya
vā
_\atikrāmet
/
Halfvers: 9
agnim
apaś
ca
na
yugapad
_\dʰārayīta
/
Halfvers: 10
nānā-agnīnāṃ
ca
saṃnivāpaṃ*
\varjayet
/ (
K
sannipātaṃ)
Halfvers: 11
pratimukʰam
agnim
\āhriyamāṇam
na
_apratiṣṭʰitaṃ
bʰūmau
\pradakṣiṇī-kuryāt
/
Halfvers: 12
pr̥ṣṭʰataś
ca
_ātmanaḥ
pāṇī
na
\saṃśleṣayet
/
Halfvers: 13
\svapann
\abʰinimrukto
na
_\āśvān
vāg-yato\
rātrim
\āsīta
/
śvo
-
bʰūta
udakam
\upaspr̥śya
vācaṃ
\visr̥jet
/
Halfvers: 14
\svapann
\abʰyudito
na
_\āśvān
\vāg-yato
_
'ahas
\tiṣṭʰet
/
Halfvers: 15
ā*
\tamitoḥ*
prāṇam
\āyaccʰed
ity
eke
/ (
K
ātamitoḥ)
Halfvers: 16
svapnaṃ
vā
pāpakaṃ
\dr̥ṣṭvā
/
Halfvers: 17
artʰaṃ
vā
\siṣādʰayiṣan
/
Halfvers: 18
niyama-atikrame
ca
_anyasmin
/
Halfvers: 19
doṣa-pʰala-saṃśaye
na
tat
\kartavyam
/
Halfvers: 20
evam
adʰyāya-anadʰyāye
/
Halfvers: 21
na
saṃśaye
pratyakṣavad
\brūyāt
/
Halfvers: 22
\abʰinimrukta-abʰyudita-kunakʰi-śyāvadāgradidʰiṣu-didʰiṣūpati-paryāh
ita-parīṣṭa-parivitta-parivinna-parivividāneṣu
ca
_uttara-uttarasminn
aśuci-kara-nirveṣo
garīyān
garīyān
//
Halfvers: 23
tat
_ca
liṅgaṃ
\caritvā
_\uddʰāryam
ity
eke
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.