TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 17
Previous part

Chapter: 6 
Verse: 13 
Halfvers: 1    savarṇāpūrva-śāstra-vihitāyāṃ yatʰa-rtu \gaccʰataḥ putrās teṣāṃ karmabʰiḥ saṃbandʰaḥ /
Halfvers: 2    
dāyena*_avyatikramaś ca_ubʰayoḥ / (K dāyena ca_)
Halfvers: 3    
pūrvavatyām \asaṃskr̥tāyāṃ varṇa-antare ca maitʰune doṣaḥ /
Halfvers: 4    
tatra_api doṣavān putra eva /
Halfvers: 5    
utpādayituḥ putra iti hi brāhmaṇam /
Halfvers: 6a    
atʰa_apy \udāharanti / {ś} idānīm eva_ahaṃ janaka strīṇām \īrṣyāmi no purā / yadā yamasya sādane janayituḥ putram \abruvan //
Halfvers: 6b    
{ś} reto-dʰāḥ putraṃ \nayati \paretya yama-sādane / tasmād bʰāryāṃ \rakṣanti \bibʰyantaḥ para-retasaḥ //
Halfvers: 6c    
{ś} \apramattā \rakṣatʰa tantum etaṃ vaḥ kṣetre parabījāni \vāpsuḥ / janayituḥ putro \bʰavati sāṃparāye mogʰaṃ \vettā \kurute tantum etam iti //
Halfvers: 7    
\dr̥ṣṭo dʰarma-vyatikramaḥ sāhasaṃ ca pūrveṣām /
Halfvers: 8    
teṣāṃ tejo-viśeṣeṇa pratyavāyo na \vidyate /
Halfvers: 9    
tad \anvīkṣya \prayuñjānaḥ \sīdaty avaraḥ /
Halfvers: 10    
dānaṃ kraya-dʰarmaś ca_apatyasya na \vidyate /
Halfvers: 11a    
vivāhe duhitr̥mate dānaṃ \kāmyaṃ dʰarmārtʰaṃ \śrūyate tasmād duhitr̥mate_ 'adʰiratʰaṃ śataṃ \deyaṃ tan mitʰuyā \kuryād iti /
Halfvers: 11b    
tasyāṃ kraya-śabdaḥ saṃstuti-mātram /* dʰarmād_hi saṃbandʰaḥ /
Halfvers: 12    
eka-dʰanena jyeṣṭʰaṃ \toṣayitvā / (K om. /)

Verse: 14 
Halfvers: 1    
\jīvan putrebʰyo dāyaṃ \vibʰajet samaṃ klībam \unmattaṃ* \patitaṃ ca \parihāpya / (K unmatta)
Halfvers: 2    
putra-abʰāve yaḥ \pratyāsannaḥ sapiṇḍaḥ /
Halfvers: 3    
tad-abʰāva ācārya ācārya-abʰāve_ 'antevāsī \hr̥tvā tad-artʰeṣu dʰarma-kr̥tyeṣu _\upayojayet /
Halfvers: 4    
duhitā vā/
Halfvers: 5    
sarva-abʰāve rājā dāyaṃ \hareta* / (K haret)
Halfvers: 6    
jyeṣṭʰo dāyāda ity eke /
Halfvers: 7    
deśa-viśeṣe suvarṇam kr̥ṣṇā gāvaḥ kr̥ṣṇaṃ bʰaumaṃ jyeṣṭʰasya /
Halfvers: 8    
ratʰaḥ pituḥ parībʰāṇḍaṃ* ca gr̥he / (K paribʰāṇḍaṃ)
Halfvers: 9    
alaṃkāro bʰāryāyā* jñāti-dʰanaṃ ca_ity eke / (K bʰāryāyāḥ)
Halfvers: 10    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 11    
manuḥ putrebʰyo dāyaṃ \vyabʰajad ity aviśeṣeṇa \śrūyate /
Halfvers: 12    
atʰa_api tasmāt_jyeṣṭʰaṃ putraṃ dʰanena \niravasāyayanti_ity ekavat_\śrūyate /
Halfvers: 13    
atʰa_api nitya-anuvādam avidʰim \āhur nyāyavido yatʰā tasmād ajāvayaḥ paśūnāṃ saha*1 \caranti*1_iti*2 tasmāt snātakasya mukʰaṃ \rebʰāyati*3_iva*4 tasmād bastaś ca śrotriyaś ca strī-kāmatamāv iti / (K 1: sahacaranti_, 2: inserts /, 3: repʰāyati_, 4: inserts /)
Halfvers: 14    
sarve hi dʰarma-yuktā\ bʰāginaḥ /
Halfvers: 15    
yas tv adʰarmeṇa dravyāṇi \pratipādayati jyeṣṭʰo_ 'api tam abʰāgaṃ \kurvīta /
Halfvers: 16    
jāyāa-patyor na vibʰāgo \vidyate /
Halfvers: 17    
pāṇigrahaṇād_hi sahatvaṃ karmasu /
Halfvers: 18    
tatʰā puṇya-pʰaleṣu /
Halfvers: 19    
dravya-parigraheṣu ca /
Halfvers: 20    
na hi bʰartur vipravāse naimittike dāne steyam \upadiśanti //

Verse: 15 
Halfvers: 1    
etena deśa-kula-dʰarmā \vyākʰyātāḥ /
Halfvers: 2    
mātuś ca yoni-saṃbandʰebʰyaḥ pituś ca saptamāt puruṣād* yāvatā saṃbandʰo \jñāyate teṣāṃ \preteṣu_ udaka-upasparśanaṃ garbʰān \parihāpya_aparisaṃvatsarān / (K om. puruṣād)
Halfvers: 3    
mātā-pitarāv eva teṣu /
Halfvers: 4    
hartāraś ca /
Halfvers: 5    
bʰāryāyāṃ parama-guru-saṃstʰāyāṃ ca_akālam* abʰojanam* / (K ca_akālabʰojanam)
Halfvers: 6    
ātura-vyañjanāni \kurvīran /
Halfvers: 7-8    
keśān \prakīrya pāṃsūn opyekavāsaso*1 {pāṃsūn \opya_ekavāsaso ?) dakṣiṇā-mukʰāḥ sakr̥d \upamajjaya*2_\uttīrya_ upaviśanti /*3 evaṃ triḥ /*4 (= K 7, 1: opya_ekavāsaso, 2: upamajjya, 3: om- /, 4: adds K 8: evaṃ triḥ)
Halfvers: 9    
tat-pratyayam udakam \utsicya_apratīkṣā grāmam \etya yat striya \āhus tat \kurvanti /
Halfvers: 10    
itareṣu ca_etad eva_eke_ \upadiśanti /
Halfvers: 11    
śucīn mantravataḥ sarva-kr̥tyeṣu \bʰojayet /
Halfvers: 12    
deśataḥ kālataḥ śaucataḥ samyak pratigrahītr̥ta iti dānāni \pratipādayati /
Halfvers: 13    
yasya_agnau na \kriyate yasya ca_agraṃ na \dīyate na tad \bʰoktavyam /
Halfvers: 14    
na kṣāra-lavaṇa-homo \vidyate /
Halfvers: 15    
tatʰā_avarān na \saṃsr̥ṣṭasya ca /
Halfvers: 16    
\ahaviṣyasya homa udīcīnam uṣṇaṃ bʰasma_\apohya tasmiñ \juhyāt tad_\hutam ahutaṃ ca_agnau \bʰavati /
Halfvers: 17    
na strī \juhuyāt /
Halfvers: 18    
na_\anupetaḥ /
Halfvers: 19    
ā_anna-prāśanād garbʰā na_\aprayatā \bʰavanti /
Halfvers: 20    
ā parisaṃvatsarād ity eke /
Halfvers: 21    
yāvatā diśo na \prajānīyuḥ /
Halfvers: 22    
ā_upanayanād ity aparam /
Halfvers: 23    
atra hy adʰikāraḥ śāstrair \bʰavati /
Halfvers: 24    
niṣṭʰā /
Halfvers: 25    
smr̥tiś ca /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.