TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 17
Chapter: 6
Verse: 13
Halfvers: 1
savarṇāpūrva-śāstra-vihitāyāṃ
yatʰa-rtu
\gaccʰataḥ
putrās
teṣāṃ
karmabʰiḥ
saṃbandʰaḥ
/
Halfvers: 2
dāyena*
_avyatikramaś
ca
_ubʰayoḥ
/ (
K
dāyena
ca
_)
Halfvers: 3
pūrvavatyām
\asaṃskr̥tāyāṃ
varṇa-antare
ca
maitʰune
doṣaḥ
/
Halfvers: 4
tatra
_api
doṣavān
putra
eva
/
Halfvers: 5
utpādayituḥ
putra
iti
hi
brāhmaṇam
/
Halfvers: 6a
atʰa
_apy
\udāharanti
/ {
ś
}
idānīm
eva
_ahaṃ
janaka
strīṇām
\īrṣyāmi
no
purā
/
yadā
yamasya
sādane
janayituḥ
putram
\abruvan
//
Halfvers: 6b
{
ś
}
reto-dʰāḥ
putraṃ
\nayati
\paretya
yama-sādane
/
tasmād
bʰāryāṃ
\rakṣanti
\bibʰyantaḥ
para-retasaḥ
//
Halfvers: 6c
{
ś
}
\apramattā
\rakṣatʰa
tantum
etaṃ
mā
vaḥ
kṣetre
parabījāni
\vāpsuḥ
/
janayituḥ
putro
\bʰavati
sāṃparāye
mogʰaṃ
\vettā
\kurute
tantum
etam
iti
//
Halfvers: 7
\dr̥ṣṭo
dʰarma-vyatikramaḥ
sāhasaṃ
ca
pūrveṣām
/
Halfvers: 8
teṣāṃ
tejo-viśeṣeṇa
pratyavāyo
na
\vidyate
/
Halfvers: 9
tad
\anvīkṣya
\prayuñjānaḥ
\sīdaty
avaraḥ
/
Halfvers: 10
dānaṃ
kraya-dʰarmaś
ca
_apatyasya
na
\vidyate
/
Halfvers: 11a
vivāhe
duhitr̥mate
dānaṃ
\kāmyaṃ
dʰarmārtʰaṃ
\śrūyate
tasmād
duhitr̥mate
_
'adʰiratʰaṃ
śataṃ
\deyaṃ
tan
mitʰuyā
\kuryād
iti
/
Halfvers: 11b
tasyāṃ
kraya-śabdaḥ
saṃstuti-mātram
/*
dʰarmād
_hi
saṃbandʰaḥ
/
Halfvers: 12
eka-dʰanena
jyeṣṭʰaṃ
\toṣayitvā
/ (
K
om
.
/)
Verse: 14
Halfvers: 1
\jīvan
putrebʰyo
dāyaṃ
\vibʰajet
samaṃ
klībam
\unmattaṃ*
\patitaṃ
ca
\parihāpya
/ (
K
unmatta)
Halfvers: 2
putra-abʰāve
yaḥ
\pratyāsannaḥ
sapiṇḍaḥ
/
Halfvers: 3
tad-abʰāva
ācārya
ācārya-abʰāve
_
'antevāsī
\hr̥tvā
tad-artʰeṣu
dʰarma-kr̥tyeṣu
vā
_\upayojayet
/
Halfvers: 4
duhitā
vā/
Halfvers: 5
sarva-abʰāve
rājā
dāyaṃ
\hareta*
/ (
K
haret)
Halfvers: 6
jyeṣṭʰo
dāyāda
ity
eke
/
Halfvers: 7
deśa-viśeṣe
suvarṇam
kr̥ṣṇā
gāvaḥ
kr̥ṣṇaṃ
bʰaumaṃ
jyeṣṭʰasya
/
Halfvers: 8
ratʰaḥ
pituḥ
parībʰāṇḍaṃ*
ca
gr̥he
/ (
K
paribʰāṇḍaṃ)
Halfvers: 9
alaṃkāro
bʰāryāyā*
jñāti-dʰanaṃ
ca
_ity
eke
/ (
K
bʰāryāyāḥ)
Halfvers: 10
tat
_śāstrair
\vipratiṣiddʰam
/
Halfvers: 11
manuḥ
putrebʰyo
dāyaṃ
\vyabʰajad
ity
aviśeṣeṇa
\śrūyate
/
Halfvers: 12
atʰa
_api
tasmāt
_jyeṣṭʰaṃ
putraṃ
dʰanena
\niravasāyayanti
_ity
ekavat
_\śrūyate
/
Halfvers: 13
atʰa
_api
nitya-anuvādam
avidʰim
\āhur
nyāyavido
yatʰā
tasmād
ajāvayaḥ
paśūnāṃ
saha*1
\caranti*1
_iti*2
tasmāt
snātakasya
mukʰaṃ
\rebʰāyati*3
_iva*4
tasmād
bastaś
ca
śrotriyaś
ca
strī-kāmatamāv
iti
/ (
K
1:
sahacaranti
_,
2:
inserts
/, 3:
repʰāyati
_,
4:
inserts
/)
Halfvers: 14
sarve
hi
dʰarma-yuktā\
bʰāginaḥ
/
Halfvers: 15
yas
tv
adʰarmeṇa
dravyāṇi
\pratipādayati
jyeṣṭʰo
_
'api
tam
abʰāgaṃ
\kurvīta
/
Halfvers: 16
jāyāa-patyor
na
vibʰāgo
\vidyate
/
Halfvers: 17
pāṇigrahaṇād
_hi
sahatvaṃ
karmasu
/
Halfvers: 18
tatʰā
puṇya-pʰaleṣu
/
Halfvers: 19
dravya-parigraheṣu
ca
/
Halfvers: 20
na
hi
bʰartur
vipravāse
naimittike
dāne
steyam
\upadiśanti
//
Verse: 15
Halfvers: 1
etena
deśa-kula-dʰarmā
\vyākʰyātāḥ
/
Halfvers: 2
mātuś
ca
yoni-saṃbandʰebʰyaḥ
pituś
ca
_ā
saptamāt
puruṣād*
yāvatā
vā
saṃbandʰo
\jñāyate
teṣāṃ
\preteṣu
_
udaka-upasparśanaṃ
garbʰān
\parihāpya
_aparisaṃvatsarān
/ (
K
om
.
puruṣād)
Halfvers: 3
mātā-pitarāv
eva
teṣu
/
Halfvers: 4
hartāraś
ca
/
Halfvers: 5
bʰāryāyāṃ
parama-guru-saṃstʰāyāṃ
ca
_akālam*
abʰojanam*
/ (
K
ca
_akālabʰojanam)
Halfvers: 6
ātura-vyañjanāni
\kurvīran
/
Halfvers: 7-8
keśān
\prakīrya
pāṃsūn
opyekavāsaso*1
{
pāṃsūn
\opya
_ekavāsaso
?
)
dakṣiṇā-mukʰāḥ
sakr̥d
\upamajjaya*2
_\uttīrya
_
upaviśanti
/*3
evaṃ
triḥ
/*4 (
=
K
7, 1:
opya
_ekavāsaso
,
2:
upamajjya
,
3:
om
- /, 4:
adds
K
8:
evaṃ
triḥ)
Halfvers: 9
tat-pratyayam
udakam
\utsicya
_apratīkṣā
grāmam
\etya
yat
striya
\āhus
tat
\kurvanti
/
Halfvers: 10
itareṣu
ca
_etad
eva
_eke
_
\upadiśanti
/
Halfvers: 11
śucīn
mantravataḥ
sarva-kr̥tyeṣu
\bʰojayet
/
Halfvers: 12
deśataḥ
kālataḥ
śaucataḥ
samyak
pratigrahītr̥ta
iti
dānāni
\pratipādayati
/
Halfvers: 13
yasya
_agnau
na
\kriyate
yasya
ca
_agraṃ
na
\dīyate
na
tad
\bʰoktavyam
/
Halfvers: 14
na
kṣāra-lavaṇa-homo
\vidyate
/
Halfvers: 15
tatʰā
_avarān
na
\saṃsr̥ṣṭasya
ca
/
Halfvers: 16
\ahaviṣyasya
homa
udīcīnam
uṣṇaṃ
bʰasma
_\apohya
tasmiñ
\juhyāt
tad
_\hutam
ahutaṃ
ca
_agnau
\bʰavati
/
Halfvers: 17
na
strī
\juhuyāt
/
Halfvers: 18
na
_\anupetaḥ
/
Halfvers: 19
ā
_anna-prāśanād
garbʰā
na
_\aprayatā
\bʰavanti
/
Halfvers: 20
ā
parisaṃvatsarād
ity
eke
/
Halfvers: 21
yāvatā
yā
diśo
na
\prajānīyuḥ
/
Halfvers: 22
ā
_upanayanād
ity
aparam
/
Halfvers: 23
atra
hy
adʰikāraḥ
śāstrair
\bʰavati
/
Halfvers: 24
sā
niṣṭʰā
/
Halfvers: 25
smr̥tiś
ca
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.