TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 18
Previous part

Chapter: 7 
Verse: 16 
Halfvers: 1    saha deva-manuṣyā asmiṃl loke purā \babʰūvuḥ / atʰa devāḥ karmabʰir divaṃ \jagmur \ahīyanta manuṣyāḥ / teṣāṃ ye tatʰā karmāṇy \ārabʰante saha devair brahmaṇā ca_amuṣmiṃl loke \bʰavanti / atʰa_etan manuḥ śrāddʰa-śabdaṃ karma \provāca /
Halfvers: 2    
prajā-niḥśreyasā ca / (1+2 = K 1)
Halfvers: 3    
tatra pitaro devatā brāhmaṇās tv āhavanīya-artʰe* / (= K 2) {*ed- āhanīyārtʰe}
Halfvers: 4    
māsi māsi \kāryam / (= K 3)
Halfvers: 5    
apara-pakṣasya_apara-ahnaḥ śreyān / (= K 4)
Halfvers: 6    
tatʰā_apara-pakṣasya jagʰanyāny ahāni / (= K 5)
Halfvers: 7    
sarveṣv eva_apara-pakṣasya_ahassu \kriyamāṇe pitr̥̄n \prīṇāti / kartus tu kāla-abʰiniyamāt pʰala-viśeṣaḥ // (= K 6)
Halfvers: 8    
pratʰame_ 'ahani \kriyamāṇe strī-prāyam apatye \jāyate / (= K 7)
Halfvers: 9    
dvitīye_ 'astenāḥ / (= K 8)
Halfvers: 10    
tr̥tīye brahma-varcasinaḥ / (= K 9)
Halfvers: 11    
caturtʰe kṣudra-paśumān / (= K 10)
Halfvers: 12    
pañcame pumāṃsaḥ / bahu-apatyo na ca_anapatyaḥ \pramīyate / (= K 11)
Halfvers: 13    
ṣaṣṭʰe_ 'adʰvaśīlo_ 'akṣaśīlaś ca / (= K 12)
Halfvers: 14    
saptame karṣe rāddʰiḥ / (= K 13)
Halfvers: 15    
aṣṭame puṣṭiḥ / (= K 14)
Halfvers: 16    
navama ekakʰurāḥ / (= K 15)
Halfvers: 17    
daśame vyavahāre rāddʰiḥ / (= K 16)
Halfvers: 18    
ekādaśe kr̥ṣṇa-ayasaṃ trapu-sīsam / (= K 17)
Halfvers: 19    
dvādaśe paśumān / (= K 18)
Halfvers: 20    
trayodaśe bahu-putro bahu-mitro \darśanīya-apatyaḥ /* yuva-māriṇas tu \bʰavanti / (= K 19, om. /)
Halfvers: 21    
caturdaśa āyudʰe rāddʰiḥ / (= K 20)
Halfvers: 22    
pañcadaśe puṣṭiḥ / (= K 21)
Halfvers: 23    
tatra dravyāṇi tilamāṣā vrīhi-yavā āpo mūla-pʰalāni / (= K 22)
Halfvers: 24    
snehavati tv eva_anne tīvratarā pitr̥̄ṇāṃ prītir drāgʰīyāṃsaṃ ca kālam / (= K 23)
Halfvers: 25    
tatʰā dʰarma-āhr̥tena\ dravyeṇa tīrtʰe \pratipannena / (= K 24)
Halfvers: 26    
saṃvatsaraṃ gavyena prītiḥ / (= K 25)
Halfvers: 27    
bʰūyāṃsam ato māhiṣeṇa / (= K 26)
Halfvers: 28    
etena grāmya-araṇyānāṃ paśūnāṃ māṃsaṃ medʰyaṃ \vyākʰyātam // (= K 27)

Verse: 17 
Halfvers: 1    
kʰaḍga-upastaraṇe kʰaḍga-māṃsena_ānantyaṃ kālam /
Halfvers: 2    
tatʰā śatabaler matsyasya māṃsena /
Halfvers: 3    
vārdʰrāṇasasya* ca / (K vārgʰrāṇasasya)
Halfvers: 4    
\prayataḥ \prasanna-manāḥ sr̥ṣṭo \bʰojayed brāhmaṇān brahmavido yoni-gotra-mantra-antevāsī-asaṃbandʰān /
Halfvers: 5    
guṇa-hānyāṃ tu pareṣāṃ \samudetaḥ sodaryo_ 'api \bʰojayitavyaḥ /
Halfvers: 6    
etena_antevāsino \vyākʰyātāḥ /
Halfvers: 7-8    
atʰa_apy \udāharanti / {ś} saṃbʰojanī nāma piśāca-bʰikṣā na_eṣā pitr̥̄n \gaccʰati na_uta* devān / iha_eva \carati \kṣīṇa-puṇyā śālā-antare gaur iva \naṣṭa-vatsā // (K no_ 'atʰa)
Halfvers: 9    
{ś}? iha_eva \saṃbʰuñjatī* dakṣiṇā kulāt kulaṃ \vinaśyati_iti / (K sambʰuñjati_iti)
Halfvers: 10    
tulya-guṇeṣu vayo-vr̥ddʰaḥ śreyān dravya-kr̥śaś ca_īpsan /
Halfvers: 11    
pūrvedyur nivedanam /
Halfvers: 12    
apare-dyur dvitīyam /
Halfvers: 13    
tr̥tīyam āmantraṇam /
Halfvers: 14    
triḥ-prāyam eke śrāddʰam \upadiśanti /
Halfvers: 15    
yatʰā pratʰamam evaṃ dvitīyaṃ tr̥tīyaṃ ca /
Halfvers: 16    
sarveṣu \vr̥tteṣu sarvataḥ \samavadāya śeṣasya grāsa-avarārdʰyaṃ** \prāśnīyād \yatʰā-uktam / (K grāsa varārdʰyaṃ) {*ed- ---avarārgʰyaṃ (!)}
Halfvers: 17    
udīcya-vr̥ttis tv āsana-gatānāṃ hasteṣu_ udapātra-ānayanam /
Halfvers: 18    
\uddʰriyatām agnau ca \kriyatām ity \āmantrayate /
Halfvers: 19    
kāmam \uddʰriyatāṃ kāmam agnau \kriyatām ity \attisr̥ṣṭa \uddʰaret_juhuyāt_ca /
Halfvers: 20    
śvabʰir apapātraiś ca śrāddʰasya darśanaṃ \paricakṣate /
Halfvers: 21    
śvitraḥ śipi-viṣṭaḥ para-talpa-gāmy āyudʰīya-putraḥ \śūdra-utpanno brāhmaṇyām ity ete śrāddʰe \bʰuñjānāḥ paṅkti-dūṣaṇā \bʰavanti /
Halfvers: 22    
trimadʰus trisuparṇas triṇāciketaś caturmedʰaḥ pañcāgnir jyeṣṭʰa-sāmago* veda-adʰyāyy anūcānaputraḥ śrotriya ity ete śrāddʰe \bʰuñjānāḥ paṅkti-pāvanā \bʰavanti / (K jyeṣṭʰa-sāmiko)
Halfvers: 23    
na ca naktaṃ śrāddʰaṃ \kurvīta /
Halfvers: 24    
\ārabdʰe ca_abʰojanam ā samāpanāt /
Halfvers: 25    
anyatra rāhu-darśanāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.