TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 18
Chapter: 7
Verse: 16
Halfvers: 1
saha
deva-manuṣyā
asmiṃl
loke
purā
\babʰūvuḥ
/
atʰa
devāḥ
karmabʰir
divaṃ
\jagmur
\ahīyanta
manuṣyāḥ
/
teṣāṃ
ye
tatʰā
karmāṇy
\ārabʰante
saha
devair
brahmaṇā
ca
_amuṣmiṃl
loke
\bʰavanti
/
atʰa
_etan
manuḥ
śrāddʰa-śabdaṃ
karma
\provāca
/
Halfvers: 2
prajā-niḥśreyasā
ca
/ (
1+2 =
K
1)
Halfvers: 3
tatra
pitaro
devatā
brāhmaṇās
tv
āhavanīya-artʰe*
/ (
=
K
2
)
{*ed
-
āhanīyārtʰe}
Halfvers: 4
māsi
māsi
\kāryam
/ (
=
K
3)
Halfvers: 5
apara-pakṣasya
_apara-ahnaḥ
śreyān
/ (
=
K
4)
Halfvers: 6
tatʰā
_apara-pakṣasya
jagʰanyāny
ahāni
/ (
=
K
5)
Halfvers: 7
sarveṣv
eva
_apara-pakṣasya
_ahassu
\kriyamāṇe
pitr̥̄n
\prīṇāti
/
kartus
tu
kāla-abʰiniyamāt
pʰala-viśeṣaḥ
// (
=
K
6)
Halfvers: 8
pratʰame
_
'ahani
\kriyamāṇe
strī-prāyam
apatye
\jāyate
/ (
=
K
7)
Halfvers: 9
dvitīye
_
'astenāḥ
/ (
=
K
8)
Halfvers: 10
tr̥tīye
brahma-varcasinaḥ
/ (
=
K
9)
Halfvers: 11
caturtʰe
kṣudra-paśumān
/ (
=
K
10)
Halfvers: 12
pañcame
pumāṃsaḥ
/
bahu-apatyo
na
ca
_anapatyaḥ
\pramīyate
/ (
=
K
11)
Halfvers: 13
ṣaṣṭʰe
_
'adʰvaśīlo
_
'akṣaśīlaś
ca
/ (
=
K
12)
Halfvers: 14
saptame
karṣe
rāddʰiḥ
/ (
=
K
13)
Halfvers: 15
aṣṭame
puṣṭiḥ
/ (
=
K
14)
Halfvers: 16
navama
ekakʰurāḥ
/ (
=
K
15)
Halfvers: 17
daśame
vyavahāre
rāddʰiḥ
/ (
=
K
16)
Halfvers: 18
ekādaśe
kr̥ṣṇa-ayasaṃ
trapu-sīsam
/ (
=
K
17)
Halfvers: 19
dvādaśe
paśumān
/ (
=
K
18)
Halfvers: 20
trayodaśe
bahu-putro
bahu-mitro
\darśanīya-apatyaḥ
/*
yuva-māriṇas
tu
\bʰavanti
/ (
=
K
19,
om
. /)
Halfvers: 21
caturdaśa
āyudʰe
rāddʰiḥ
/ (
=
K
20)
Halfvers: 22
pañcadaśe
puṣṭiḥ
/ (
=
K
21)
Halfvers: 23
tatra
dravyāṇi
tilamāṣā
vrīhi-yavā
āpo
mūla-pʰalāni
/ (
=
K
22)
Halfvers: 24
snehavati
tv
eva
_anne
tīvratarā
pitr̥̄ṇāṃ
prītir
drāgʰīyāṃsaṃ
ca
kālam
/ (
=
K
23)
Halfvers: 25
tatʰā
dʰarma-āhr̥tena\
dravyeṇa
tīrtʰe
\pratipannena
/ (
=
K
24)
Halfvers: 26
saṃvatsaraṃ
gavyena
prītiḥ
/ (
=
K
25)
Halfvers: 27
bʰūyāṃsam
ato
māhiṣeṇa
/ (
=
K
26)
Halfvers: 28
etena
grāmya-araṇyānāṃ
paśūnāṃ
māṃsaṃ
medʰyaṃ
\vyākʰyātam
// (
=
K
27)
Verse: 17
Halfvers: 1
kʰaḍga-upastaraṇe
kʰaḍga-māṃsena
_ānantyaṃ
kālam
/
Halfvers: 2
tatʰā
śatabaler
matsyasya
māṃsena
/
Halfvers: 3
vārdʰrāṇasasya*
ca
/ (
K
vārgʰrāṇasasya)
Halfvers: 4
\prayataḥ
\prasanna-manāḥ
sr̥ṣṭo
\bʰojayed
brāhmaṇān
brahmavido
yoni-gotra-mantra-antevāsī-asaṃbandʰān
/
Halfvers: 5
guṇa-hānyāṃ
tu
pareṣāṃ
\samudetaḥ
sodaryo
_
'api
\bʰojayitavyaḥ
/
Halfvers: 6
etena
_antevāsino
\vyākʰyātāḥ
/
Halfvers: 7-8
atʰa
_apy
\udāharanti
/ {
ś
}
saṃbʰojanī
nāma
piśāca-bʰikṣā
na
_eṣā
pitr̥̄n
\gaccʰati
na
_uta*
devān
/
iha
_eva
sā
\carati
\kṣīṇa-puṇyā
śālā-antare
gaur
iva
\naṣṭa-vatsā
// (
K
no
_
'atʰa)
Halfvers: 9
{
ś
}?
iha
_eva
\saṃbʰuñjatī*
dakṣiṇā
kulāt
kulaṃ
\vinaśyati
_iti
/ (
K
sambʰuñjati
_iti)
Halfvers: 10
tulya-guṇeṣu
vayo-vr̥ddʰaḥ
śreyān
dravya-kr̥śaś
ca
_īpsan
/
Halfvers: 11
pūrvedyur
nivedanam
/
Halfvers: 12
apare-dyur
dvitīyam
/
Halfvers: 13
tr̥tīyam
āmantraṇam
/
Halfvers: 14
triḥ-prāyam
eke
śrāddʰam
\upadiśanti
/
Halfvers: 15
yatʰā
pratʰamam
evaṃ
dvitīyaṃ
tr̥tīyaṃ
ca
/
Halfvers: 16
sarveṣu
\vr̥tteṣu
sarvataḥ
\samavadāya
śeṣasya
grāsa-avarārdʰyaṃ**
\prāśnīyād
\yatʰā-uktam
/ (
K
grāsa
varārdʰyaṃ)
{
*ed
-
---avarārgʰyaṃ
(!)}
Halfvers: 17
udīcya-vr̥ttis
tv
āsana-gatānāṃ
hasteṣu
_
udapātra-ānayanam
/
Halfvers: 18
\uddʰriyatām
agnau
ca
\kriyatām
ity
\āmantrayate
/
Halfvers: 19
kāmam
\uddʰriyatāṃ
kāmam
agnau
\kriyatām
ity
\attisr̥ṣṭa
\uddʰaret
_juhuyāt
_ca
/
Halfvers: 20
śvabʰir
apapātraiś
ca
śrāddʰasya
darśanaṃ
\paricakṣate
/
Halfvers: 21
śvitraḥ
śipi-viṣṭaḥ
para-talpa-gāmy
āyudʰīya-putraḥ
\śūdra-utpanno
brāhmaṇyām
ity
ete
śrāddʰe
\bʰuñjānāḥ
paṅkti-dūṣaṇā
\bʰavanti
/
Halfvers: 22
trimadʰus
trisuparṇas
triṇāciketaś
caturmedʰaḥ
pañcāgnir
jyeṣṭʰa-sāmago*
veda-adʰyāyy
anūcānaputraḥ
śrotriya
ity
ete
śrāddʰe
\bʰuñjānāḥ
paṅkti-pāvanā
\bʰavanti
/ (
K
jyeṣṭʰa-sāmiko)
Halfvers: 23
na
ca
naktaṃ
śrāddʰaṃ
\kurvīta
/
Halfvers: 24
\ārabdʰe
ca
_abʰojanam
ā
samāpanāt
/
Halfvers: 25
anyatra
rāhu-darśanāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.