TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 19
Chapter: 8
Verse: 18
Halfvers: 1
vilayanaṃ
\matʰitaṃ
piṇyākaṃ
madʰu
māṃsaṃ
ca
\varjayet
/
Halfvers: 2
kr̥ṣṇa-dʰānyaṃ
śūdrānnaṃ
ye
ca
_anyena-aśya-saṃmatāḥ*
/ (
K
ca
_anye
_
'anāśya-sammatāḥ)
Halfvers: 3
\ahaviṣyam
anr̥taṃ
krodʰaṃ
yena
ca
\krodʰayet
/
smr̥tim
\iccʰan
yaśo
medʰāṃ
svargaṃ
puṣṭiṃ
dvādaśa
_etāni
\varjayet
/ (
=
K
3+4)
Halfvers: 4
adʰo-nābʰi
_upari-jānu
_\āccʰādya
tri-ṣavaṇam
udakam
\upaspr̥śann
anagni-pakva-vr̥ttir
\accʰāyā-upagaḥ*1
stʰāna-āsanikaḥ
saṃvatsaram
etad
vrataṃ
\caret
/*2
etad
aṣṭācatvāriṃśat
\saṃmitam
ity
\ācakṣate
/ (
=
K
5,1:
accʰāyā-upagatastʰāma
--,
2:
om
- /)
Halfvers: 5
nityaśrāddʰam
/ (
=
K
6)
Halfvers: 6
bahir
grāmāt
_śucayaḥ
śucau
deśe
\saṃskurvanti
/ (
=
K
7)
Halfvers: 7
tatra
navāni
dravyāṇi
/ (
=
K
8)
Halfvers: 8
yair
annaṃ
\saṃskriyate
yeṣu
ca
\bʰujyate
/ (
=
K
9)
Halfvers: 9
tāni
ca
\bʰuktavadbʰyo
\dadyāt
/ (
=
K
10)
Halfvers: 10
\samudetāṃś
ca
\bʰojayet
/ (
=
K
11)
Halfvers: 11
na
ca
_atad-guṇāya
_uccʰiṣṭaṃ
\prayaccʰet
/ (
=
K
12)
Halfvers: 12
evaṃ
saṃvatsaram
/ (
=
K
13)
Halfvers: 13
teṣām
uttamaṃ
lohena
_ajena
\kāryam
/ (
=
K
14)
Halfvers: 14
mānaṃ
ca
\kārayet
\praticcʰannam
/ (
=
K
15)
Halfvers: 15
tasya
_uttara-ardʰe
brāhmaṇān
\bʰojayet
/ (
=
K
16)
Halfvers: 16
ubʰayān
\paśyati
brāhmaṇāṃś
ca
\bʰuñjānān
māne
ca
pitr̥̄n
ity
\upadiśanti
/ (
=
K
17)
Halfvers: 17
\kr̥ta-akr̥tam
ata
ūrdʰvam
/ (
=
K
18)
Halfvers: 18
śrāddʰena
hi*1
tr̥ptiṃ
\vedayante*2
pitaraḥ
/ (
=
K
19, 1:
om
-
hi
,
2:
nivedayante))
Halfvers: 19
tiṣyeṇa
puṣṭi-kāmaḥ
/ (
=
K
20)
Verse: 19
Halfvers: 1
gaura-sarṣapāṇāṃ
\cūrṇāni
\kārayitvā
taiḥ
pāṇi-pādaṃ
\prakṣālya
mukʰaṃ
karṇau
\prāśya
ca
yad
vāto
na
_\ativāti
tad-āsano
_
'ajinaṃ
bastasya
pratʰamaḥ
kalpo
\vāg-yato
dakṣiṇā-mukʰo
\bʰuñjīta
/
Halfvers: 2
anāyuṣyaṃ
tv*
evaṃ-mukʰasya*
bʰojanaṃ
mātur
ity
\upadiśanti
/ (
K
tvaivaṃmukʰasya
?)
Halfvers: 3
audumbaraś
camasaḥ
suvarṇa-nābʰaḥ
\praśāstaḥ
/
Halfvers: 4
na
ca
_anyena
_api
\bʰoktavyaḥ*
/ (
K
bʰoktavyam)
Halfvers: 5
yāvad-grāsaṃ
\saṃnayan
/*1
Halfvers: 6
\askandayan
/*1
Halfvers: 7
na
_\apajahīta
/*1
Halfvers: 8
\apajahīta
vā
/*1
Halfvers: 9
kr̥tsnaṃ
grāsaṃ
\grasīta*2
saha
_aṅguṣṭʰam
/ (
5+6+7+8+9 =
K
5,
all
1:
om
. /, 2:
grasati)
Halfvers: 10
na
ca
mukʰa-śabdaṃ
\kuryāt
/ (
=
K
6)
Halfvers: 11
pāṇiṃ
ca
na
_\avadʰūnuyāt
/ (
=
K
7)
Halfvers: 12
\ācamya
ca
_ūrdʰvau
pāṇī
\dʰārayed
ā
prodakī-bʰāvāt
/ (
=
K
8)
Halfvers: 13
tato
_
'agnim
\upaspr̥śet
/ (
=
K
9)
Halfvers: 14
divā
ca
na
\bʰuñjīta
_anyat
_mūla-pʰalebʰyaḥ
/ (
=
K
10)
Halfvers: 15
stʰālīpāka-anudeśyāni\
ca
\varjayet
/ (
=
K
11)
Halfvers: 16
sa-uttarāccʰādanaś
ca
_eva
yajñopavītī
\bʰuñjīta
/ (
=
K
12)
Halfvers: 17
naiyyamikaṃ
tu
śrāddʰaṃ
snehavad
eva
\dadyāt
/ (
=
K
13)
Halfvers: 18
sarpir
māṃsam
iti
pratʰamaḥ
kalpaḥ
/ (
=
K
14)
Halfvers: 19
abʰāve
tailaṃ
śākam
iti
/ (
=
K
15)
Halfvers: 20
magʰāsu
ca
_adʰikaṃ
śrāddʰa-kalpena
sarpir
brāhmaṇān
\bʰojayet
//(
=
K
16)
Verse: 20
Halfvers: 1
māsi-śrāddʰe
tilānāṃ
droṇaṃ
droṇaṃ
yena
_upāyena
\śaknuyāt
tena
_\upayojayet
/
Halfvers: 2
\samudetāṃś
ca
\bʰojayen
na
ca
_atadguṇāya
_uccʰiṣṭam
\dadyuḥ
/
Halfvers: 3
udagayana
\āpūryamāṇa-pakṣasya
_ekarātram
avarārdʰyam
\upoṣya
tiṣyeṇa
puṣṭi-kāmaḥ
stʰālīpākaṃ
\śrapayitvā
mahārājam
\iṣṭvā
tena
sarpiṣmatā
brāhmaṇaṃ
\bʰojayitvā
puṣṭy-artʰena
siddʰiṃ
\vācayīta
/
Halfvers: 4
evam
ahar
ahar
ā
parasmāt
tiṣyāt
/
Halfvers: 5
dvau
dvitīye
/
Halfvers: 6
trīṃs
tr̥tīye
/
Halfvers: 7
evaṃ
saṃvatsaram
\abʰyuccayena
/
Halfvers: 8
mahāntaṃ
poṣaṃ
\puṣyati
/
Halfvers: 9
ādita
eva
_upavāsaḥ
/
Halfvers: 10
\ātta-tejasāṃ
bʰojanaṃ
\varjayet
/
Halfvers: 11
bʰasma-tuṣā-adʰiṣṭʰānam
/
Halfvers: 12
padā
pādasya
prakṣālanam
adʰiṣṭʰānaṃ
ca
\varjayet
/
Halfvers: 13
preṅkʰolanaṃ
ca
pādayoḥ
/
Halfvers: 14
jānuni
ca
_atyādʰānaṃ
jaṅgʰāyāḥ
/
Halfvers: 15
nakʰaiś
ca
nakʰa-vādanam*
/ (
K
vādanaḥ)
Halfvers: 16
spʰoṭanāni
ca
_akāraṇāt
/
Halfvers: 17
yac
ca
_anyat
\paricakṣate
/
Halfvers: 18
yā
_\uktā
ca
dʰarma-yukteṣu\
dravya-parigraheṣu
ca
/
Halfvers: 19
\pratipādayitā
ca
tīrtʰe
/
Halfvers: 20
\yantā
ca
_atīrtʰe
\yato
na
bʰayaṃ
\syāt
/
Halfvers: 21
\saṃgrahītā
ca
manuṣyān
/
Halfvers: 22
\bʰoktā
ca
dʰarma-avipratiṣiddʰān\
bʰogān
/
Halfvers: 23
evam
ubʰau
lokāv
\abʰijayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.