TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 19
Previous part

Chapter: 8 
Verse: 18 
Halfvers: 1    vilayanaṃ \matʰitaṃ piṇyākaṃ madʰu māṃsaṃ ca \varjayet /
Halfvers: 2    
kr̥ṣṇa-dʰānyaṃ śūdrānnaṃ ye ca_anyena-aśya-saṃmatāḥ* / (K ca_anye_ 'anāśya-sammatāḥ)
Halfvers: 3    
\ahaviṣyam anr̥taṃ krodʰaṃ yena ca \krodʰayet / smr̥tim \iccʰan yaśo medʰāṃ svargaṃ puṣṭiṃ dvādaśa_etāni \varjayet / (= K 3+4)
Halfvers: 4    
adʰo-nābʰi_upari-jānu_\āccʰādya tri-ṣavaṇam udakam \upaspr̥śann anagni-pakva-vr̥ttir \accʰāyā-upagaḥ*1 stʰāna-āsanikaḥ saṃvatsaram etad vrataṃ \caret /*2 etad aṣṭācatvāriṃśat \saṃmitam ity \ācakṣate / (= K 5,1: accʰāyā-upagatastʰāma--, 2: om- /)
Halfvers: 5    
nityaśrāddʰam / (= K 6)
Halfvers: 6    
bahir grāmāt_śucayaḥ śucau deśe \saṃskurvanti / (= K 7)
Halfvers: 7    
tatra navāni dravyāṇi / (= K 8)
Halfvers: 8    
yair annaṃ \saṃskriyate yeṣu ca \bʰujyate / (= K 9)
Halfvers: 9    
tāni ca \bʰuktavadbʰyo \dadyāt / (= K 10)
Halfvers: 10    
\samudetāṃś ca \bʰojayet / (= K 11)
Halfvers: 11    
na ca_atad-guṇāya_uccʰiṣṭaṃ \prayaccʰet / (= K 12)
Halfvers: 12    
evaṃ saṃvatsaram / (= K 13)
Halfvers: 13    
teṣām uttamaṃ lohena_ajena \kāryam / (= K 14)
Halfvers: 14    
mānaṃ ca \kārayet \praticcʰannam / (= K 15)
Halfvers: 15    
tasya_uttara-ardʰe brāhmaṇān \bʰojayet / (= K 16)
Halfvers: 16    
ubʰayān \paśyati brāhmaṇāṃś ca \bʰuñjānān māne ca pitr̥̄n ity \upadiśanti / (= K 17)
Halfvers: 17    
\kr̥ta-akr̥tam ata ūrdʰvam / (= K 18)
Halfvers: 18    
śrāddʰena hi*1 tr̥ptiṃ \vedayante*2 pitaraḥ / (= K 19, 1: om- hi, 2: nivedayante))
Halfvers: 19    
tiṣyeṇa puṣṭi-kāmaḥ / (= K 20)

Verse: 19 
Halfvers: 1    
gaura-sarṣapāṇāṃ \cūrṇāni \kārayitvā taiḥ pāṇi-pādaṃ \prakṣālya mukʰaṃ karṇau \prāśya ca yad vāto na_\ativāti tad-āsano_ 'ajinaṃ bastasya pratʰamaḥ kalpo \vāg-yato dakṣiṇā-mukʰo \bʰuñjīta /
Halfvers: 2    
anāyuṣyaṃ tv* evaṃ-mukʰasya* bʰojanaṃ mātur ity \upadiśanti / (K tvaivaṃmukʰasya ?)
Halfvers: 3    
audumbaraś camasaḥ suvarṇa-nābʰaḥ \praśāstaḥ /
Halfvers: 4    
na ca_anyena_api \bʰoktavyaḥ* / (K bʰoktavyam)
Halfvers: 5    
yāvad-grāsaṃ \saṃnayan /*1
Halfvers: 6    
\askandayan /*1
Halfvers: 7    
na_\apajahīta /*1
Halfvers: 8    
\apajahīta /*1
Halfvers: 9    
kr̥tsnaṃ grāsaṃ \grasīta*2 saha_aṅguṣṭʰam / (5+6+7+8+9 = K 5, all 1: om. /, 2: grasati)
Halfvers: 10    
na ca mukʰa-śabdaṃ \kuryāt / (= K 6)
Halfvers: 11    
pāṇiṃ ca na_\avadʰūnuyāt / (= K 7)
Halfvers: 12    
\ācamya ca_ūrdʰvau pāṇī \dʰārayed ā prodakī-bʰāvāt / (= K 8)
Halfvers: 13    
tato_ 'agnim \upaspr̥śet / (= K 9)
Halfvers: 14    
divā ca na \bʰuñjīta_anyat_mūla-pʰalebʰyaḥ / (= K 10)
Halfvers: 15    
stʰālīpāka-anudeśyāni\ ca \varjayet / (= K 11)
Halfvers: 16    
sa-uttarāccʰādanaś ca_eva yajñopavītī \bʰuñjīta / (= K 12)
Halfvers: 17    
naiyyamikaṃ tu śrāddʰaṃ snehavad eva \dadyāt / (= K 13)
Halfvers: 18    
sarpir māṃsam iti pratʰamaḥ kalpaḥ / (= K 14)
Halfvers: 19    
abʰāve tailaṃ śākam iti / (= K 15)
Halfvers: 20    
magʰāsu ca_adʰikaṃ śrāddʰa-kalpena sarpir brāhmaṇān \bʰojayet //(= K 16)

Verse: 20 
Halfvers: 1    
māsi-śrāddʰe tilānāṃ droṇaṃ droṇaṃ yena_upāyena \śaknuyāt tena_\upayojayet /
Halfvers: 2    
\samudetāṃś ca \bʰojayen na ca_atadguṇāya_uccʰiṣṭam \dadyuḥ /
Halfvers: 3    
udagayana \āpūryamāṇa-pakṣasya_ekarātram avarārdʰyam \upoṣya tiṣyeṇa puṣṭi-kāmaḥ stʰālīpākaṃ \śrapayitvā mahārājam \iṣṭvā tena sarpiṣmatā brāhmaṇaṃ \bʰojayitvā puṣṭy-artʰena siddʰiṃ \vācayīta /
Halfvers: 4    
evam ahar ahar ā parasmāt tiṣyāt /
Halfvers: 5    
dvau dvitīye /
Halfvers: 6    
trīṃs tr̥tīye /
Halfvers: 7    
evaṃ saṃvatsaram \abʰyuccayena /
Halfvers: 8    
mahāntaṃ poṣaṃ \puṣyati /
Halfvers: 9    
ādita eva_upavāsaḥ /
Halfvers: 10    
\ātta-tejasāṃ bʰojanaṃ \varjayet /
Halfvers: 11    
bʰasma-tuṣā-adʰiṣṭʰānam /
Halfvers: 12    
padā pādasya prakṣālanam adʰiṣṭʰānaṃ ca \varjayet /
Halfvers: 13    
preṅkʰolanaṃ ca pādayoḥ /
Halfvers: 14    
jānuni ca_atyādʰānaṃ jaṅgʰāyāḥ /
Halfvers: 15    
nakʰaiś ca nakʰa-vādanam* / (K vādanaḥ)
Halfvers: 16    
spʰoṭanāni ca_akāraṇāt /
Halfvers: 17    
yac ca_anyat \paricakṣate /
Halfvers: 18    
_\uktā ca dʰarma-yukteṣu\ dravya-parigraheṣu ca /
Halfvers: 19    
\pratipādayitā ca tīrtʰe /
Halfvers: 20    
\yantā ca_atīrtʰe \yato na bʰayaṃ \syāt /
Halfvers: 21    
\saṃgrahītā ca manuṣyān /
Halfvers: 22    
\bʰoktā ca dʰarma-avipratiṣiddʰān\ bʰogān /
Halfvers: 23    
evam ubʰau lokāv \abʰijayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.