TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 20
Previous part

Chapter: 9 
Verse: 21 
Halfvers: 1    catvāra āśramā gārhastʰyam ācārya-kulaṃ maunaṃ vānaprastʰyam iti /
Halfvers: 2    
teṣu sarveṣu yatʰā-upadeśam avyagro \vartamānaḥ kṣemaṃ \gaccʰati /
Halfvers: 3    
sarveṣām upanayana-prabʰr̥ti samāna ācāryakule vāsaḥ /
Halfvers: 4    
sarveṣām anūtsargo vidyāyāḥ /
Halfvers: 5    
\buddʰvā karmāṇi yat \kāmayeta tad \ārabʰeta /
Halfvers: 6    
yatʰā vidyā-artʰasya niyama etena_eva*_antam \anūpasīdata ācārya-kule śarīra-nyāso brahmacāriṇaḥ / {*ed- eba}
Halfvers: 7    
atʰa parivrājaḥ /
Halfvers: 8    
ata eva brahmacaryavān \pravrajati /
Halfvers: 9    
tasya_\upadiśanti /
Halfvers: 10    
anagnir aniketaḥ \syād aśarma-aśaraṇo muniḥ /* svādʰyāya_eva_\utsr̥jamāno vācaṃ grāme prāṇa-vr̥ttiṃ \pratilabʰya_ aniho_ 'anamutraś \caret / (K om. /)
Halfvers: 11    
tasya \muktam āccʰādanaṃ \vihitam /
Halfvers: 12    
sarvataḥ parimokṣam eke /
Halfvers: 13    
satya-anr̥te sukʰa-duḥkʰe vedān imaṃ lokam amuṃ ca \parityajya_ātmānam \anviccʰet /
Halfvers: 14    
\buddʰe kṣema-prāpaṇam /
Halfvers: 15    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 16    
\buddʰe cet kṣema-prāpaṇam iha_eva na duḥkʰam \upalabʰeta /
Halfvers: 17    
etena paraṃ \vyākʰyātam /
Halfvers: 18    
atʰa vānaprastʰaḥ /
Halfvers: 19    
ata eva brahmacaryavān \pravrajati /
Halfvers: 20-21    
tasya_\upadiśanti / eka-agnir aniketaḥ \syād aśarma-aśaraṇo muniḥ /* svādʰyāya eva_\utsr̥jamāno vācam // (= K 20 , om. /)

Verse: 22 
Halfvers: 1    
tasya_araṇyam āccʰādanaṃ \vihitam /
Halfvers: 2    
tato mūlaiḥ pʰalaiḥ parṇais tr̥ṇair iti \vartayaṃś \caret /
Halfvers: 3    
antataḥ \pravr̥ttāni /
Halfvers: 4    
tato_ 'apo vāyum ākāśam ity \abʰiniśrayet /
Halfvers: 5    
teṣām uttara uttaraḥ saṃyogaḥ pʰalato \viśiṣṭaḥ /
Halfvers: 6    
atʰa vānaprastʰasya_eva_anupūrvyam eke_ \upadiśanti /
Halfvers: 7    
vidyāṃ \samāpya dāraṃ \kr̥tvā_agnīn \ādʰāya karmāṇy \ārabʰate soma-avarārdʰyāni yāni \śrūyante /
Halfvers: 8    
gr̥hān \kr̥tvā sa-dāraḥ sa-prajaḥ saha_agnibʰir bahir grāmād \vaset /
Halfvers: 9    
eko /
Halfvers: 10    
śiloñcʰena \vartayet /
Halfvers: 11    
na ca_ata ūrdʰvaṃ \pratigr̥hṇīyāt /
Halfvers: 12    
\abʰiṣiktaś ca \juhuyāt /
Halfvers: 13    
śanair apo_ 'abʰyaveyād*1 \abʰigʰnann abʰimukʰam*2 ādityam udakam \upaspr̥śet / (K 1: apo_ 'abʰyupeyād, 2: abʰimukʰa)
Halfvers: 14    
iti sarvatra_udaka-upasparśana-vidʰiḥ /
Halfvers: 15    
tasya dvaṃdvaṃ*1 dravyāṇām*1 eke_ \upadiśanti pāka-artʰa-bʰojana-artʰa*2-vāsi-paraśu-dātrakājānām / (K 1: dvanda?-dravyāṇām, 2: pāka-artʰaṃ bʰojana-artʰaṃ)
Halfvers: 16    
dvaṃdvānām* eka-ekam \ādāya_itarāṇi \datvā_ araṇyam \avatiṣṭʰeta / (K dvandānām)
Halfvers: 17    
tasya_araṇyena_eva_ata ūrdʰvaṃ homo vr̥ttiḥ pratīkṣāt_ cʰādanaṃ ca /
Halfvers: 18    
yeṣu karmasu puroḍāśāś caravas teṣu \kāryāḥ /
Halfvers: 19    
sarvaṃ ca_upāṃśu saha svādʰyāyena /
Halfvers: 20    
na_araṇyam abʰi_\āśrāvayet /
Halfvers: 21    
agni-artʰaṃ śaraṇam /
Halfvers: 22    
ākāśe svayam /
Halfvers: 23    
\anupastīrṇe śayyā-āsane /
Halfvers: 24    
nave sasye \prāpte purāṇam \anujānīyāt //

Verse: 23 
Halfvers: 1    
bʰūyāṃsaṃ niyamam \iccʰann anvaham eva pātreṇa sāyaṃ prātar artʰam \āharet /
Halfvers: 2    
tato mūlaiḥ pʰalaiḥ parṇais tr̥ṇair iti \vartayaṃś \cared antataḥ \pravr̥ttāni tato_ 'apo vāyum ākāśam ity \abʰiniśrayet* teṣām uttara uttaraḥ saṃyogaḥ pʰalato \viśiṣṭaḥ / (K inserts /)
Halfvers: 3    
atʰa purāṇe ślokāv \udāharanti /
Halfvers: 4    
{ś} aṣṭāśītisahasrāṇi ye prajām \īśira_r̥ṣayaḥ / dakṣiṇena_ aryamṇaḥ pantʰānaṃ te śmaśānāni \bʰejire // (3+4 = K 3)
Halfvers: 5    
{ś} aṣṭāśītisahasrāṇi ye prajāṃ na_\īṣira_r̥ṣayaḥ / uttareṇa_aryamṇaḥ* pantʰānaṃ te_ 'amr̥tatvaṃ hi \kalpate // (= K 4)
Halfvers: 6    
ity ūrdʰva-retasāṃ praśaṃsā / (= K 5)
Halfvers: 7    
atʰa_api saṃkalpa-siddʰayo \bʰavanti / (= K 6)
Halfvers: 8    
yatʰā varṣaṃ prajā-dānaṃ* dūre darśanaṃ manojavatā yac ca_anyad evaṃ \yuktam / (= K 7, prajā dānaṃ)
Halfvers: 9    
tasmāt_śrutitaḥ pratyakṣa-pʰalatvāc ca \viśiṣṭān āśramān etān eke \bruvate / (= K 8)
Halfvers: 10    
\traividya-vr̥ddʰānāṃ tu vedāḥ pramāṇam iti niṣṭʰā tatra yāni \śrūyante vrīhi-yava-paśu-ājya-payaḥ-kapāla-patnī-saṃbandʰāny uccair nīcaiḥ \kāryam iti tair \viruddʰa ācāro_ 'apramāṇam iti \manyante / (= K 11)
Halfvers: 11    
yat tu śmaśānam \ucyate nānā-karmaṇām eṣo_ 'ante puruṣa-saṃskāro \vidʰīyate / (= K 12)
Halfvers: 12    
tataḥ param anantyaṃ pʰalaṃ svargya-śabdaṃ \śrūyate //

Verse: 24 
Halfvers: 1    
atʰa_apy asya prajātim amr̥tam āmnāya \āha /* prajām anu \prajāyase tad u te martyāmr̥tam iti / (K --)
Halfvers: 2    
atʰa_api sa eva_ayaṃ \virūḍʰaḥ pr̥tʰak pratyakṣeṇa_ \upalabʰyate \dr̥śyate ca_api sārūpyaṃ dehatvam eva_anyat /
Halfvers: 3-6    
te \śiṣṭeṣu karmasu \vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca \vardʰayanti / evam avaro_ 'avaraḥ pareṣām / ā bʰūta-saṃplavāt te \svarga-jitaḥ / punaḥ sarge bīja-artʰā \bʰavanti_iti bʰaviṣyat-purāṇe /
Halfvers: 7-8    
atʰa_api prajāpater vacanam / {ś} trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddʰāṃ tapo yajñam anupradānam / ya etāni \kurvate tair it saha smo rajo \bʰūtvā \dʰvaṃsate_ 'anyat \praśaṃsann iti //
Halfvers: 9    
tatra ye pāpakr̥tas ta eva \dʰvaṃsanti yatʰā parṇaṃ vanaspater na parān \hiṃsanti /
Halfvers: 10    
na_asya_asmiṃl loke karmabʰiḥ saṃbandʰo \vidyate tatʰā parasmin karma-pʰalaiḥ /
Halfvers: 11    
tad etena \veditavyam /
Halfvers: 12    
prajāpater r̥ṣīṇām iti sargo_ 'ayam /
Halfvers: 13    
tatra ye puṇya-kr̥tas teṣāṃ prakr̥tayaḥ parā \jvalantya \upalabʰyante /
Halfvers: 14    
\syāt tu karma-avayavena tapasā kaścit saśarīro_ 'antavantaṃ lokaṃ \jayati saṃkalpa-siddʰiś ca \syān na tu taj jyaiṣṭʰyam āśramāṇām /

Verse: 25 
Halfvers: 1    
\vyākʰyātāḥ sarva-varṇānāṃ sādʰāraṇa-vaiśeṣikā dʰarmāḥ /* rājñas tu viśeṣād \vakṣyāmaḥ / (K om. / : dʰarmā rājñas --)
Halfvers: 2    
dakṣiṇā-dvāraṃ veśma puraṃ ca \māpayet /
Halfvers: 3    
antarasyāṃ puri veśma /
Halfvers: 4    
tasya purastād āvasatʰas tad āmantraṇam ity \ācakṣate /
Halfvers: 5    
dakṣiṇena puraṃ sabʰā dakṣiṇa-udag-dvārā yatʰā_ ubʰayaṃ \saṃdr̥śyeta bahir antaraṃ ca_iti /
Halfvers: 6    
sarveṣv eva_ajasrā agnayaḥ \syuḥ /
Halfvers: 7    
agni-pūjā ca nityā yatʰā gr̥hamedʰe /
Halfvers: 8    
āvasatʰe śrotriya-avarārdʰyān atitʰīn \vāsayet /
Halfvers: 9    
teṣāṃ yatʰā-guṇam āvasatʰāḥ śayya-ānna-pānaṃ ca \videyam /
Halfvers: 10    
gurūn amātyāṃś ca na_\atijīvet /
Halfvers: 11    
na ca_asya viṣaye kṣudʰā rogeṇa hima-ātapābʰyāṃ _ avasīded abʰāvād buddʰi-pūrvaṃ kaścit /
Halfvers: 12    
sabʰāyā madʰye_ 'adʰidevanam \uddʰatya_avokṣya_akṣān \nivaped yugmān vaibʰītakān yatʰāartʰān /
Halfvers: 13    
āryāḥ śucayaḥ satyaśīlā dīvitāraḥ \syuḥ /
Halfvers: 14    
āyudʰa-grahaṇaṃ nr̥tta-gīta-vāditrāṇi_iti rāja-adʰīnebʰyo_ 'anyatra na \vidyeran /
Halfvers: 15    
kṣemakr̥d rājā yasya viṣaye grāme_ 'araṇye taskara-bʰayaṃ na \vidyate //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.