TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 20
Chapter: 9
Verse: 21
Halfvers: 1
catvāra
āśramā
gārhastʰyam
ācārya-kulaṃ
maunaṃ
vānaprastʰyam
iti
/
Halfvers: 2
teṣu
sarveṣu
yatʰā-upadeśam
avyagro
\vartamānaḥ
kṣemaṃ
\gaccʰati
/
Halfvers: 3
sarveṣām
upanayana-prabʰr̥ti
samāna
ācāryakule
vāsaḥ
/
Halfvers: 4
sarveṣām
anūtsargo
vidyāyāḥ
/
Halfvers: 5
\buddʰvā
karmāṇi
yat
\kāmayeta
tad
\ārabʰeta
/
Halfvers: 6
yatʰā
vidyā-artʰasya
niyama
etena
_eva*
_antam
\anūpasīdata
ācārya-kule
śarīra-nyāso
brahmacāriṇaḥ
/
{*ed
-
eba}
Halfvers: 7
atʰa
parivrājaḥ
/
Halfvers: 8
ata
eva
brahmacaryavān
\pravrajati
/
Halfvers: 9
tasya
_\upadiśanti
/
Halfvers: 10
anagnir
aniketaḥ
\syād
aśarma-aśaraṇo
muniḥ
/*
svādʰyāya
_eva
_\utsr̥jamāno
vācaṃ
grāme
prāṇa-vr̥ttiṃ
\pratilabʰya
_
aniho
_
'anamutraś
\caret
/ (
K
om
.
/)
Halfvers: 11
tasya
\muktam
āccʰādanaṃ
\vihitam
/
Halfvers: 12
sarvataḥ
parimokṣam
eke
/
Halfvers: 13
satya-anr̥te
sukʰa-duḥkʰe
vedān
imaṃ
lokam
amuṃ
ca
\parityajya
_ātmānam
\anviccʰet
/
Halfvers: 14
\buddʰe
kṣema-prāpaṇam
/
Halfvers: 15
tat
_śāstrair
\vipratiṣiddʰam
/
Halfvers: 16
\buddʰe
cet
kṣema-prāpaṇam
iha
_eva
na
duḥkʰam
\upalabʰeta
/
Halfvers: 17
etena
paraṃ
\vyākʰyātam
/
Halfvers: 18
atʰa
vānaprastʰaḥ
/
Halfvers: 19
ata
eva
brahmacaryavān
\pravrajati
/
Halfvers: 20-21
tasya
_\upadiśanti
/
eka-agnir
aniketaḥ
\syād
aśarma-aśaraṇo
muniḥ
/*
svādʰyāya
eva
_\utsr̥jamāno
vācam
// (
=
K
20 ,
om
. /)
Verse: 22
Halfvers: 1
tasya
_araṇyam
āccʰādanaṃ
\vihitam
/
Halfvers: 2
tato
mūlaiḥ
pʰalaiḥ
parṇais
tr̥ṇair
iti
\vartayaṃś
\caret
/
Halfvers: 3
antataḥ
\pravr̥ttāni
/
Halfvers: 4
tato
_
'apo
vāyum
ākāśam
ity
\abʰiniśrayet
/
Halfvers: 5
teṣām
uttara
uttaraḥ
saṃyogaḥ
pʰalato
\viśiṣṭaḥ
/
Halfvers: 6
atʰa
vānaprastʰasya
_eva
_anupūrvyam
eke
_
\upadiśanti
/
Halfvers: 7
vidyāṃ
\samāpya
dāraṃ
\kr̥tvā
_agnīn
\ādʰāya
karmāṇy
\ārabʰate
soma-avarārdʰyāni
yāni
\śrūyante
/
Halfvers: 8
gr̥hān
\kr̥tvā
sa-dāraḥ
sa-prajaḥ
saha
_agnibʰir
bahir
grāmād
\vaset
/
Halfvers: 9
eko
vā
/
Halfvers: 10
śiloñcʰena
\vartayet
/
Halfvers: 11
na
ca
_ata
ūrdʰvaṃ
\pratigr̥hṇīyāt
/
Halfvers: 12
\abʰiṣiktaś
ca
\juhuyāt
/
Halfvers: 13
śanair
apo
_
'abʰyaveyād*1
\abʰigʰnann
abʰimukʰam*2
ādityam
udakam
\upaspr̥śet
/ (
K
1:
apo
_
'abʰyupeyād
,
2:
abʰimukʰa)
Halfvers: 14
iti
sarvatra
_udaka-upasparśana-vidʰiḥ
/
Halfvers: 15
tasya
dvaṃdvaṃ*1
dravyāṇām*1
eke
_
\upadiśanti
pāka-artʰa-bʰojana-artʰa*2-vāsi-paraśu-dātrakājānām
/ (
K
1:
dvanda
?-dravyāṇām
,
2:
pāka-artʰaṃ
bʰojana-artʰaṃ)
Halfvers: 16
dvaṃdvānām*
eka-ekam
\ādāya
_itarāṇi
\datvā
_
araṇyam
\avatiṣṭʰeta
/ (
K
dvandānām)
Halfvers: 17
tasya
_araṇyena
_eva
_ata
ūrdʰvaṃ
homo
vr̥ttiḥ
pratīkṣāt
_
cʰādanaṃ
ca
/
Halfvers: 18
yeṣu
karmasu
puroḍāśāś
caravas
teṣu
\kāryāḥ
/
Halfvers: 19
sarvaṃ
ca
_upāṃśu
saha
svādʰyāyena
/
Halfvers: 20
na
_araṇyam
abʰi
_\āśrāvayet
/
Halfvers: 21
agni-artʰaṃ
śaraṇam
/
Halfvers: 22
ākāśe
svayam
/
Halfvers: 23
\anupastīrṇe
śayyā-āsane
/
Halfvers: 24
nave
sasye
\prāpte
purāṇam
\anujānīyāt
//
Verse: 23
Halfvers: 1
bʰūyāṃsaṃ
vā
niyamam
\iccʰann
anvaham
eva
pātreṇa
sāyaṃ
prātar
artʰam
\āharet
/
Halfvers: 2
tato
mūlaiḥ
pʰalaiḥ
parṇais
tr̥ṇair
iti
\vartayaṃś
\cared
antataḥ
\pravr̥ttāni
tato
_
'apo
vāyum
ākāśam
ity
\abʰiniśrayet*
teṣām
uttara
uttaraḥ
saṃyogaḥ
pʰalato
\viśiṣṭaḥ
/ (
K
inserts
/)
Halfvers: 3
atʰa
purāṇe
ślokāv
\udāharanti
/
Halfvers: 4
{
ś
}
aṣṭāśītisahasrāṇi
ye
prajām
\īśira
_r̥ṣayaḥ
/
dakṣiṇena
_
aryamṇaḥ
pantʰānaṃ
te
śmaśānāni
\bʰejire
// (
3+4 =
K
3)
Halfvers: 5
{
ś
}
aṣṭāśītisahasrāṇi
ye
prajāṃ
na
_\īṣira
_r̥ṣayaḥ
/
uttareṇa
_aryamṇaḥ*
pantʰānaṃ
te
_
'amr̥tatvaṃ
hi
\kalpate
// (
=
K
4)
Halfvers: 6
ity
ūrdʰva-retasāṃ
praśaṃsā
/ (
=
K
5)
Halfvers: 7
atʰa
_api
saṃkalpa-siddʰayo
\bʰavanti
/ (
=
K
6)
Halfvers: 8
yatʰā
varṣaṃ
prajā-dānaṃ*
dūre
darśanaṃ
manojavatā
yac
ca
_anyad
evaṃ
\yuktam
/ (
=
K
7,
prajā
dānaṃ)
Halfvers: 9
tasmāt
_śrutitaḥ
pratyakṣa-pʰalatvāc
ca
\viśiṣṭān
āśramān
etān
eke
\bruvate
/ (
=
K
8)
Halfvers: 10
\traividya-vr̥ddʰānāṃ
tu
vedāḥ
pramāṇam
iti
niṣṭʰā
tatra
yāni
\śrūyante
vrīhi-yava-paśu-ājya-payaḥ-kapāla-patnī-saṃbandʰāny
uccair
nīcaiḥ
\kāryam
iti
tair
\viruddʰa
ācāro
_
'apramāṇam
iti
\manyante
/ (
=
K
11)
Halfvers: 11
yat
tu
śmaśānam
\ucyate
nānā-karmaṇām
eṣo
_
'ante
puruṣa-saṃskāro
\vidʰīyate
/ (
=
K
12)
Halfvers: 12
tataḥ
param
anantyaṃ
pʰalaṃ
svargya-śabdaṃ
\śrūyate
//
Verse: 24
Halfvers: 1
atʰa
_apy
asya
prajātim
amr̥tam
āmnāya
\āha
/*
prajām
anu
\prajāyase
tad
u
te
martyāmr̥tam
iti
/ (
K
--)
Halfvers: 2
atʰa
_api
sa
eva
_ayaṃ
\virūḍʰaḥ
pr̥tʰak
pratyakṣeṇa
_
\upalabʰyate
\dr̥śyate
ca
_api
sārūpyaṃ
dehatvam
eva
_anyat
/
Halfvers: 3-6
te
\śiṣṭeṣu
karmasu
\vartamānāḥ
pūrveṣāṃ
sāṃparāyeṇa
kīrtiṃ
svargaṃ
ca
\vardʰayanti
/
evam
avaro
_
'avaraḥ
pareṣām
/
ā
bʰūta-saṃplavāt
te
\svarga-jitaḥ
/
punaḥ
sarge
bīja-artʰā
\bʰavanti
_iti
bʰaviṣyat-purāṇe
/
Halfvers: 7-8
atʰa
_api
prajāpater
vacanam
/ {
ś
}
trayīṃ
vidyāṃ
brahmacaryaṃ
prajātiṃ
śraddʰāṃ
tapo
yajñam
anupradānam
/
ya
etāni
\kurvate
tair
it
saha
smo
rajo
\bʰūtvā
\dʰvaṃsate
_
'anyat
\praśaṃsann
iti
//
Halfvers: 9
tatra
ye
pāpakr̥tas
ta
eva
\dʰvaṃsanti
yatʰā
parṇaṃ
vanaspater
na
parān
\hiṃsanti
/
Halfvers: 10
na
_asya
_asmiṃl
loke
karmabʰiḥ
saṃbandʰo
\vidyate
tatʰā
parasmin
karma-pʰalaiḥ
/
Halfvers: 11
tad
etena
\veditavyam
/
Halfvers: 12
prajāpater
r̥ṣīṇām
iti
sargo
_
'ayam
/
Halfvers: 13
tatra
ye
puṇya-kr̥tas
teṣāṃ
prakr̥tayaḥ
parā
\jvalantya
\upalabʰyante
/
Halfvers: 14
\syāt
tu
karma-avayavena
tapasā
vā
kaścit
saśarīro
_
'antavantaṃ
lokaṃ
\jayati
saṃkalpa-siddʰiś
ca
\syān
na
tu
taj
jyaiṣṭʰyam
āśramāṇām
/
Verse: 25
Halfvers: 1
\vyākʰyātāḥ
sarva-varṇānāṃ
sādʰāraṇa-vaiśeṣikā
dʰarmāḥ
/*
rājñas
tu
viśeṣād
\vakṣyāmaḥ
/ (
K
om
. / :
dʰarmā
rājñas
--)
Halfvers: 2
dakṣiṇā-dvāraṃ
veśma
puraṃ
ca
\māpayet
/
Halfvers: 3
antarasyāṃ
puri
veśma
/
Halfvers: 4
tasya
purastād
āvasatʰas
tad
āmantraṇam
ity
\ācakṣate
/
Halfvers: 5
dakṣiṇena
puraṃ
sabʰā
dakṣiṇa-udag-dvārā
yatʰā
_
ubʰayaṃ
\saṃdr̥śyeta
bahir
antaraṃ
ca
_iti
/
Halfvers: 6
sarveṣv
eva
_ajasrā
agnayaḥ
\syuḥ
/
Halfvers: 7
agni-pūjā
ca
nityā
yatʰā
gr̥hamedʰe
/
Halfvers: 8
āvasatʰe
śrotriya-avarārdʰyān
atitʰīn
\vāsayet
/
Halfvers: 9
teṣāṃ
yatʰā-guṇam
āvasatʰāḥ
śayya-ānna-pānaṃ
ca
\videyam
/
Halfvers: 10
gurūn
amātyāṃś
ca
na
_\atijīvet
/
Halfvers: 11
na
ca
_asya
viṣaye
kṣudʰā
rogeṇa
hima-ātapābʰyāṃ
vā
_
avasīded
abʰāvād
buddʰi-pūrvaṃ
vā
kaścit
/
Halfvers: 12
sabʰāyā
madʰye
_
'adʰidevanam
\uddʰatya
_avokṣya
_akṣān
\nivaped
yugmān
vaibʰītakān
yatʰāartʰān
/
Halfvers: 13
āryāḥ
śucayaḥ
satyaśīlā
dīvitāraḥ
\syuḥ
/
Halfvers: 14
āyudʰa-grahaṇaṃ
nr̥tta-gīta-vāditrāṇi
_iti
rāja-adʰīnebʰyo
_
'anyatra
na
\vidyeran
/
Halfvers: 15
kṣemakr̥d
rājā
yasya
viṣaye
grāme
_
'araṇye
vā
taskara-bʰayaṃ
na
\vidyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.