TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 21
Previous part

Chapter: 10 
Verse: 26 
Halfvers: 1    bʰr̥tyānām anuparodʰena kṣetraṃ vittaṃ ca \dadad brāhmaṇebʰyo yatʰā-arham anantāṃl lokān \abʰijayati /
Halfvers: 2    
brāhmaṇa-svāny \apajigīṣamāṇo rājā yo \hanyate tam \āhur ātmayūpo yajño_ 'ananta-dakṣiṇa iti /
Halfvers: 3    
etena_anye śūrā \vyākʰyātāḥ prayojane \yudʰyamānās tanu-tyajaḥ /
Halfvers: 4    
grāmeṣu nagareṣu ca_āryān_śucīn satyaśīlān prajāguptaye \nidadʰyāt /
Halfvers: 5    
teṣāṃ puruṣās tatʰā-guṇā eva \syuḥ /
Halfvers: 6    
sarvato yojanaṃ nagaraṃ taskarebʰyo \rakṣyam /
Halfvers: 7    
krośo grāmebʰyaḥ /
Halfvers: 8    
tatra yat_muṣyate tais tat \pratidāpyam /
Halfvers: 9    
dʰārmyaṃ śulkam \avahārayet /
Halfvers: 10    
akaraḥ śrotriyaḥ /
Halfvers: 11    
sarva-varṇānāṃ ca striyaḥ /
Halfvers: 12    
kumārāś ca prāg vyañjanebʰyaḥ /
Halfvers: 13    
ye ca vidyā-artʰā \vasanti /
Halfvers: 14    
tapasvinaś ca ye dʰarma-parāḥ /
Halfvers: 15    
śūdraś ca pāda-avanektā /
Halfvers: 16    
\andʰa-mūka-badʰira-roga-viṣṭāś ca
Halfvers: 17    
ye vyartʰā dravya-parigrahaiḥ /
Halfvers: 18    
abuddʰi-pūrvam \alaṃkr̥to yuvā paradāram \anupraviśan kumārīṃ vācā \bādʰyaḥ /
Halfvers: 19    
buddʰi-pūrvaṃ tu \duṣṭa-bʰāvo daṇḍyaḥ /
Halfvers: 20    
\saṃnipāte \vr̥tte śiśna-ccʰedanaṃ sa-vr̥ṣaṇasya /
Halfvers: 21    
kumāryāṃ tu svāny \ādāya \nāśyaḥ /
Halfvers: 22    
atʰa \bʰr̥tye rājñā /
Halfvers: 23    
\rakṣye ca_ata ūrdʰvaṃ maitʰunāt /
Halfvers: 24    
nirveṣa-abʰyupāye tu svāmibʰyo_ '\avasr̥jet //

Verse: 27 
Halfvers: 1    
\carite yatʰā-puraṃ dʰarmād_hi saṃbandʰaḥ /
Halfvers: 2    
sagotra-stʰānīyāṃ na parebʰyaḥ \samācakṣīta /
Halfvers: 3    
kulāya hi strī \pradīyata ity \upadiśanti /
Halfvers: 4    
tad indriya-daurbalyād \vipratipannam /
Halfvers: 5    
\aviśiṣṭaṃ hi paratvaṃ pāṇeḥ /
Halfvers: 6    
tad-vyatikrame kʰalu punar ubʰayor narakaḥ /
Halfvers: 7    
niyama-ārambʰaṇo hi varṣīyān abʰyudaya evam ārambʰaṇād apatyāt /
Halfvers: 8    
\nāśya āryaḥ śūdrāyām /
Halfvers: 9    
\vadʰyaḥ śūdra āryāyām /
Halfvers: 10    
dāraṃ ca_asya \karśayet /
Halfvers: 11    
savarṇāyām anya-pūrvāyāṃ sakr̥t \saṃnipāte pādaḥ \patati_ity \upadiśanti /
Halfvers: 12    
evam abʰyāse pādaḥ pādaḥ /
Halfvers: 13    
caturtʰe sarvam /
Halfvers: 14    
jihvā-āccʰedanaṃ śūdrasya_āryaṃ dʰārmikam \ākrośataḥ /
Halfvers: 15    
vāci* patʰi śayyāyām āsana iti \samībʰavato daṇḍa-tāḍanam / (K bāci)
Halfvers: 16    
puruṣa-vadʰe steye bʰūmi-ādāna iti svāny \ādāya \vadʰyaḥ /
Halfvers: 17    
cakṣu-nirodʰas tv eteṣu brāhmaṇasya /
Halfvers: 18    
niyama-atikramaṇam anyaṃ rahasi \bandʰayet /
Halfvers: 19-20    
ā samāpatteḥ / asamāpattau \nāśyaḥ /
Halfvers: 21    
ācārya r̥tvik snātako rājā_iti trāṇaṃ \syur anyatra \vadʰyāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.