TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 21
Chapter: 10
Verse: 26
Halfvers: 1
bʰr̥tyānām
anuparodʰena
kṣetraṃ
vittaṃ
ca
\dadad
brāhmaṇebʰyo
yatʰā-arham
anantāṃl
lokān
\abʰijayati
/
Halfvers: 2
brāhmaṇa-svāny
\apajigīṣamāṇo
rājā
yo
\hanyate
tam
\āhur
ātmayūpo
yajño
_
'ananta-dakṣiṇa
iti
/
Halfvers: 3
etena
_anye
śūrā
\vyākʰyātāḥ
prayojane
\yudʰyamānās
tanu-tyajaḥ
/
Halfvers: 4
grāmeṣu
nagareṣu
ca
_āryān
_śucīn
satyaśīlān
prajāguptaye
\nidadʰyāt
/
Halfvers: 5
teṣāṃ
puruṣās
tatʰā-guṇā
eva
\syuḥ
/
Halfvers: 6
sarvato
yojanaṃ
nagaraṃ
taskarebʰyo
\rakṣyam
/
Halfvers: 7
krośo
grāmebʰyaḥ
/
Halfvers: 8
tatra
yat
_muṣyate
tais
tat
\pratidāpyam
/
Halfvers: 9
dʰārmyaṃ
śulkam
\avahārayet
/
Halfvers: 10
akaraḥ
śrotriyaḥ
/
Halfvers: 11
sarva-varṇānāṃ
ca
striyaḥ
/
Halfvers: 12
kumārāś
ca
prāg
vyañjanebʰyaḥ
/
Halfvers: 13
ye
ca
vidyā-artʰā
\vasanti
/
Halfvers: 14
tapasvinaś
ca
ye
dʰarma-parāḥ
/
Halfvers: 15
śūdraś
ca
pāda-avanektā
/
Halfvers: 16
\andʰa-mūka-badʰira-roga-viṣṭāś
ca
Halfvers: 17
ye
vyartʰā
dravya-parigrahaiḥ
/
Halfvers: 18
abuddʰi-pūrvam
\alaṃkr̥to
yuvā
paradāram
\anupraviśan
kumārīṃ
vā
vācā
\bādʰyaḥ
/
Halfvers: 19
buddʰi-pūrvaṃ
tu
\duṣṭa-bʰāvo
daṇḍyaḥ
/
Halfvers: 20
\saṃnipāte
\vr̥tte
śiśna-ccʰedanaṃ
sa-vr̥ṣaṇasya
/
Halfvers: 21
kumāryāṃ
tu
svāny
\ādāya
\nāśyaḥ
/
Halfvers: 22
atʰa
\bʰr̥tye
rājñā
/
Halfvers: 23
\rakṣye
ca
_ata
ūrdʰvaṃ
maitʰunāt
/
Halfvers: 24
nirveṣa-abʰyupāye
tu
svāmibʰyo
_
'\avasr̥jet
//
Verse: 27
Halfvers: 1
\carite
yatʰā-puraṃ
dʰarmād
_hi
saṃbandʰaḥ
/
Halfvers: 2
sagotra-stʰānīyāṃ
na
parebʰyaḥ
\samācakṣīta
/
Halfvers: 3
kulāya
hi
strī
\pradīyata
ity
\upadiśanti
/
Halfvers: 4
tad
indriya-daurbalyād
\vipratipannam
/
Halfvers: 5
\aviśiṣṭaṃ
hi
paratvaṃ
pāṇeḥ
/
Halfvers: 6
tad-vyatikrame
kʰalu
punar
ubʰayor
narakaḥ
/
Halfvers: 7
niyama-ārambʰaṇo
hi
varṣīyān
abʰyudaya
evam
ārambʰaṇād
apatyāt
/
Halfvers: 8
\nāśya
āryaḥ
śūdrāyām
/
Halfvers: 9
\vadʰyaḥ
śūdra
āryāyām
/
Halfvers: 10
dāraṃ
ca
_asya
\karśayet
/
Halfvers: 11
savarṇāyām
anya-pūrvāyāṃ
sakr̥t
\saṃnipāte
pādaḥ
\patati
_ity
\upadiśanti
/
Halfvers: 12
evam
abʰyāse
pādaḥ
pādaḥ
/
Halfvers: 13
caturtʰe
sarvam
/
Halfvers: 14
jihvā-āccʰedanaṃ
śūdrasya
_āryaṃ
dʰārmikam
\ākrośataḥ
/
Halfvers: 15
vāci*
patʰi
śayyāyām
āsana
iti
\samībʰavato
daṇḍa-tāḍanam
/ (
K
bāci)
Halfvers: 16
puruṣa-vadʰe
steye
bʰūmi-ādāna
iti
svāny
\ādāya
\vadʰyaḥ
/
Halfvers: 17
cakṣu-nirodʰas
tv
eteṣu
brāhmaṇasya
/
Halfvers: 18
niyama-atikramaṇam
anyaṃ
vā
rahasi
\bandʰayet
/
Halfvers: 19-20
ā
samāpatteḥ
/
asamāpattau
\nāśyaḥ
/
Halfvers: 21
ācārya
r̥tvik
snātako
rājā
_iti
trāṇaṃ
\syur
anyatra
\vadʰyāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.