TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 22
Previous part

Chapter: 11 
Verse: 28 
Halfvers: 1    kṣetraṃ \parigr̥hya_uttʰānā-bʰāvāt pʰalābʰāve yaḥ \samr̥ddʰaḥ sa bʰāvi tad \apahāryaḥ /
Halfvers: 2-3    
avaśinaḥ kīnāśasya karma-nyāse daṇḍa-tāḍanam / tatʰā paśupasya /
Halfvers: 4    
avarodʰanaṃ ca_asya paśūnām /
Halfvers: 5    
\hitvā vrajam ādinaḥ \karśayet paśūn na_\atipātayet / (= K 5+6)
Halfvers: 6    
\avarudʰya paśūn māraṇe nāśane svāmibʰyo_ '\avasr̥jet / (= K 7)
Halfvers: 7    
pramādād araṇye paśūn \utsr̥ṣtān \dr̥ṣṭvā grāmam \ānīya svāmibʰyo_ 'avasr̥jet / (= K 8)
Halfvers: 8-9    
punaḥ pramāde sakr̥d \avarudʰya / tata ūrdʰvaṃ na \sūrkṣet / (= K 9+10)
Halfvers: 10    
paraparigraham \avidvān \ādadāna edʰa-udake mūle puṣpe pʰale gandʰe grāse śāka iti vācā \bādʰyaḥ / (= K 11)
Halfvers: 11    
viduṣo vāsasaḥ parimoṣaṇam / (= K 12)
Halfvers: 12    
\adaṇḍyaḥ \kāmakr̥te tatʰā prāṇa-saṃśaye bʰojanam \ādadānaḥ / (= K 13)
Halfvers: 13    
\prāpta-nimitte daṇḍa-akarmaṇi rājānam enaḥ \spr̥śati // (= K 14)

Verse: 29 
Halfvers: 1    
\prayojayitā \mantā \kartā_iti svarga-naraka-pʰaleṣu karmasu bʰāginaḥ /
Halfvers: 2    
yo bʰūya \ārabʰate tasmin pʰala-viśeṣaḥ /
Halfvers: 3    
kuṭumbinau dʰanasya_\īśate /
Halfvers: 4    
tayor \anumate_ 'anye_ 'api tad_hiteṣu \varteran /
Halfvers: 5    
vivāde \vidyā-abʰijana-saṃpannā vr̥ddʰā medʰāvino dʰarmeṣv a-vinipātinaḥ /
Halfvers: 6    
saṃdehe liṅgato daivena_iti \vicitya /
Halfvers: 7    
puṇyāhe prātar agnāv \iddʰe_ '\apāmante rājavaty ubʰayataḥ \samākʰyāpya sarva-anumate mukʰyaḥ satyaṃ praśnaṃ \brūyāt /
Halfvers: 8    
anr̥te rājā daṇḍaṃ \praṇayet /
Halfvers: 9    
narakaś ca_atra_adʰikaḥ sāṃparāye /
Halfvers: 10    
satye svargaḥ sarva-bʰūta-praśaṃsā ca /
Halfvers: 11    
niṣṭʰā vidyā strīṣu śūdreṣu ca /
Halfvers: 12    
ātʰarvaṇasya vedasya śeṣa ity \upadiśanti /
Halfvers: 13    
kr̥ccʰrā dʰarma-samāptiḥ \samāmnātena*1 /*2 lakṣaṇa-karmaṇāt*3 tu \samāpyate / (K 1: samāmnānena, 2: om- /, 3: karmaṇā)
Halfvers: 14    
tatra lakṣaṇam / sarva-jana-padeṣv \ekānta-samāhitam āryāṇāṃ vr̥ttaṃ \samyag-vinītānāṃ vr̥ddʰānām ātmavatām alolupānām adāmbʰikānāṃ vr̥tta-sādr̥śyaṃ \bʰajeta /* evam ubʰau lokāv \abʰijayati / (= K 14+15, om. /)
Halfvers: 15    
strībʰyaḥ sarva-varṇebʰyaś ca dʰarma-śeṣān \pratīyād ity eke_ ity eke // //samāptaṃ ca_idam āpastambīya-dʰarmasūtram //


This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.