TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 22
Chapter: 11
Verse: 28
Halfvers: 1
kṣetraṃ
\parigr̥hya
_uttʰānā-bʰāvāt
pʰalābʰāve
yaḥ
\samr̥ddʰaḥ
sa
bʰāvi
tad
\apahāryaḥ
/
Halfvers: 2-3
avaśinaḥ
kīnāśasya
karma-nyāse
daṇḍa-tāḍanam
/
tatʰā
paśupasya
/
Halfvers: 4
avarodʰanaṃ
ca
_asya
paśūnām
/
Halfvers: 5
\hitvā
vrajam
ādinaḥ
\karśayet
paśūn
na
_\atipātayet
/ (
=
K
5+6)
Halfvers: 6
\avarudʰya
paśūn
māraṇe
nāśane
vā
svāmibʰyo
_
'\avasr̥jet
/ (
=
K
7)
Halfvers: 7
pramādād
araṇye
paśūn
\utsr̥ṣtān
\dr̥ṣṭvā
grāmam
\ānīya
svāmibʰyo
_
'avasr̥jet
/ (
=
K
8)
Halfvers: 8-9
punaḥ
pramāde
sakr̥d
\avarudʰya
/
tata
ūrdʰvaṃ
na
\sūrkṣet
/ (
=
K
9+10)
Halfvers: 10
paraparigraham
\avidvān
\ādadāna
edʰa-udake
mūle
puṣpe
pʰale
gandʰe
grāse
śāka
iti
vācā
\bādʰyaḥ
/ (
=
K
11)
Halfvers: 11
viduṣo
vāsasaḥ
parimoṣaṇam
/ (
=
K
12)
Halfvers: 12
\adaṇḍyaḥ
\kāmakr̥te
tatʰā
prāṇa-saṃśaye
bʰojanam
\ādadānaḥ
/ (
=
K
13)
Halfvers: 13
\prāpta-nimitte
daṇḍa-akarmaṇi
rājānam
enaḥ
\spr̥śati
// (
=
K
14)
Verse: 29
Halfvers: 1
\prayojayitā
\mantā
\kartā
_iti
svarga-naraka-pʰaleṣu
karmasu
bʰāginaḥ
/
Halfvers: 2
yo
bʰūya
\ārabʰate
tasmin
pʰala-viśeṣaḥ
/
Halfvers: 3
kuṭumbinau
dʰanasya
_\īśate
/
Halfvers: 4
tayor
\anumate
_
'anye
_
'api
tad
_hiteṣu
\varteran
/
Halfvers: 5
vivāde
\vidyā-abʰijana-saṃpannā
vr̥ddʰā
medʰāvino
dʰarmeṣv
a-vinipātinaḥ
/
Halfvers: 6
saṃdehe
liṅgato
daivena
_iti
\vicitya
/
Halfvers: 7
puṇyāhe
prātar
agnāv
\iddʰe
_
'\apāmante
rājavaty
ubʰayataḥ
\samākʰyāpya
sarva-anumate
mukʰyaḥ
satyaṃ
praśnaṃ
\brūyāt
/
Halfvers: 8
anr̥te
rājā
daṇḍaṃ
\praṇayet
/
Halfvers: 9
narakaś
ca
_atra
_adʰikaḥ
sāṃparāye
/
Halfvers: 10
satye
svargaḥ
sarva-bʰūta-praśaṃsā
ca
/
Halfvers: 11
sā
niṣṭʰā
yā
vidyā
strīṣu
śūdreṣu
ca
/
Halfvers: 12
ātʰarvaṇasya
vedasya
śeṣa
ity
\upadiśanti
/
Halfvers: 13
kr̥ccʰrā
dʰarma-samāptiḥ
\samāmnātena*1
/*2
lakṣaṇa-karmaṇāt*3
tu
\samāpyate
/ (
K
1:
samāmnānena
,
2:
om
- /, 3:
karmaṇā)
Halfvers: 14
tatra
lakṣaṇam
/
sarva-jana-padeṣv
\ekānta-samāhitam
āryāṇāṃ
vr̥ttaṃ
\samyag-vinītānāṃ
vr̥ddʰānām
ātmavatām
alolupānām
adāmbʰikānāṃ
vr̥tta-sādr̥śyaṃ
\bʰajeta
/*
evam
ubʰau
lokāv
\abʰijayati
/ (
=
K
14+15,
om
. /)
Halfvers: 15
strībʰyaḥ
sarva-varṇebʰyaś
ca
dʰarma-śeṣān
\pratīyād
ity
eke
_
ity
eke
//
//samāptaṃ
ca
_idam
āpastambīya-dʰarmasūtram
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.