TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 40
Previous part

Patala: 5  
Khanda: 15  
Page: 527 
Sutra: a     agnyādʰeyasya yājamānaṃ vyākʰyāsyāmaḥ /

Sutra: b     
purastād brāhmaudanikāt keśaśmaśrūṇi vāpayate nakʰāni nikr̥ntate dato dʰāvate snāty ahataṃ vāsaḥ paridʰatte /

Sutra: c     
brahmaudanaṃ prāśitavadbʰyo varaṃ dadāti /

Sutra: d     
āhitāsu samitsu mitʰunāv asiktaretasau dadāti /

Sutra: e     
na prayāti na pravasati /

Sutra: f     
nāsyāgniṃ gr̥hād dʰaranti /

Sutra: g     
anyataś ca nāharanti /

Sutra: h     
śilpair etām̐ rātiṃ jāgarti /

Page: 528 
Sutra: i     
śalkair agnim indʰānas \\ ubʰau lokau sanem aham / \ ubʰayor lokayor r̥ddʰvā \\ ati mr̥tyuṃ tarāmy aham iti śalkais tām̐ rātrim agnim indʰe /

Sutra: j     
mahī viśpatnī sadane r̥tasya \\ arvācī etaṃ dʰaruṇe rayīṇām / \ antarvatnī janyaṃ jātavedasam \ adʰvarāṇāṃ janayatʰaḥ purogām ity * araṇī pradīyamāne pratīkṣate \\ ārohataṃ daśatam̐ śakvarīr mama \\ r̥tenāgna āyuṣā varcasā saha / \ jyog jīvanta uttarāmuttarām̐ samām \\ darśam ahaṃ pūrṇamāsaṃ yajñaṃ yatʰā yajai \\ iti pratigr̥hṇāti \\ r̥tviyavatī stʰo agniretasau \ garbʰaṃ dadʰātʰāṃ te vām ahaṃ dade \ tat satyaṃ yad vīraṃ bibʰr̥tʰas \\ vīraṃ janayiṣyatʰaḥ / \ te mat prātaḥ prajanayiṣyetʰe \ te prajāte prajanayiṣyatʰaḥ / \ prajayā paśubʰir brahmavarcasena suvarge loke \\ iti pratigr̥hyābʰimantrayate /
      
FN emended. Ed.: īty.

Sutra: k     
ātmann agniṃ gr̥hṇīte yatʰādʰvaryus \\ idam aham anr̥tāt satyam upaimi \ satyān mānuṣam upaimi \ mānuṣād daivyam upaimi \ daivīṃ vācaṃ yaccʰāmi \\ iti vācaṃ yaccʰati prajāpates tvā prāṇenābʰiprāṇimi pūṣṇaḥ poṣeṇa mahyam / \ dīrgʰāyutvāya śataśāradāya śatam̐ śaradbʰya āyuṣe varcase jīvātvai puṇyāya \\ iti jātam abʰiprāṇiti \\ ahaṃ tvad asmi mad asi tvam etat \\ mamāsi yonis tava yonir asmi / \ mamaiva san vaha havyāny agne \ putraḥ pitre lokakr̥j jātavedas \\ iti jātam abʰimantrya varaṃ dadāti /

Sutra: l     
vācaṃ visr̥jate 'tra kṣaume vāsasī paridadʰāte yajamānaḥ patnī ca /

Sutra: m     
te apavr̥tte 'gnyādʰeye 'dʰvaryave datto yābʰyāṃyābʰyāṃ vyāhr̥tībʰyāṃ yenayena yatʰarṣy ādʰānena yābʰyāṃyābʰyām̐ sārparājñībʰyāṃ yenayena ca gʰarmaśirasā dadʰāti sarvatra tenatenopatiṣṭʰate //

Khanda: 16  
Page: 529 
Sutra: a     
sugārhapatyo vidahann arātīs \\ uṣasaḥ śreyasīḥśreyasīr dadʰat / \ agne sapatnām̐ apabādʰamānas \\ rāyaspoṣam iṣam ūrjam asmāsu dʰehi \\ ity āhitaṃ gārhapatyam upatiṣṭʰate \\ imā u māmupatiṣṭʰantu rāyas \\ ābʰiḥ prajābʰiriha saṃvaseya / \ iho iḍā tiṣṭʰatu viśvarūpī \ madʰye vasor dīdihi jātavedas \\ iti madʰyadeśe hriyamāṇam abʰimantrayate samayārdʰe varaṃ dadāti \\ ānaśe vyānaśe \ sarvam āyur vyānaśe \\ ity āhitam āhavanīyam upatiṣṭʰate /

Sutra: b     
ye te agne śive tanuvau virāṭ ca svarāṭ ca te viśatāṃ te jinvatām \\ ye te agne śive tanuvau samrāṭ cābʰibʰūś ca te viśatāṃ te jinvatām \\ ye te agne śive tanuvau vibʰūś ca paribʰūś ca te viśatāṃ te jinvatām \\ ye te agne śive tanuvau prabʰvī ca prabʰūtiś ca te viśatāṃ te jinvatām \\ yās te agne śivās tanuvas tābʰis tvā dadʰe \\ iti śivābʰis tanūbʰir āhitam āhavanīyam upatiṣṭʰate snik ca snīhitiś ca snihitiś ca \ sadāmnī cāmatiś cānāhutiś ca nirr̥tis \\ etās te agne gʰorās tanuvo 'martyo martyas tān gaccʰantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ iti purastāt pūrṇāhutergʰorābʰir upatiṣṭʰate pūrṇāhutau varaṃ dadāty upariṣṭāt pūrṇāhuteḥ śivābʰir upastʰāya /

Sutra: c     
virājakramair upatiṣṭʰate \\ atʰarva pituṃ me gopāya \\ annaṃ prāṇena saṃmitam / \ tvayā guptā iṣam ūrjaṃ madantaḥ \ śataṃ jīvema śaradaḥ savīrās \\ iti dakṣiṇāgnim \\

Sutra: d     
narya prajāṃ me gopāya \ mūlaṃ lokasya saṃtatim / \ ātmano hr̥dayān nirmitām \\ tāṃ te paridadāmy aham iti gārhapatyam \\

Page: 530 
Sutra: e     
śam̐sya paśūn me gopāya \ viśvarūpaṃ dʰanaṃ vasu / \ gr̥hāṇāṃ puṣṭim ānandam \\ tām̐s te paridadāmy aham ity āhavanīyam \\

Sutra: f     
sapratʰa sabʰāṃ me gopāya \\ indriyaṃ bʰūtivardʰanam / \ viśvajanasya cʰāyām \\ tāṃ te paridadāmy aham iti sapratʰa sabʰāṃ me gopāya \ ye ca sabʰyāḥ sabʰāsadaḥ / \ tān indriyāvataḥ kuru \ sarvam āyur upāsatām iti sabʰyam

Sutra: g     
ahe budʰniya mantraṃ me gopāya \ śriyaṃ ca yaśasā saha / \ ahaye budʰniyāya mantraṃ śriyai \ yaśaḥ paridadāmy aham ity āvasatʰyam \\

Sutra: h     
pañcadʰāgnīn vyakrāmat \\ virāṭ sr̥ṣṭā prajāpateḥ / \ ūrdʰvārohad rohiṇī \ yonir agneḥ pratiṣṭʰitis \\ iti sarvān /

Sutra: i     
yatrāsmai //

Khanda: 17  
Sutra: a     
śatam akṣān prayaccʰati teṣu kr̥taṃ vijitya sabʰāsadbʰyaḥ prayaccʰati te yaj jayanti tad ubʰayam annam̐ sam̐skr̥tya brāhmaṇān bʰojayati /

Sutra: b     
āgneyasya dakṣiṇākāle 'jaṃ pūrṇapātram upabarhaṇam̐ sārvasūtram aśvam̐ ratʰaṃ vāsaḥ ṣaṅgā dvādaśa caturvim̐śatir aparimitā vardʰamānā dadāti tāsāṃ dʰenur anaḍvān mitʰunau cādiṣṭarūpāṇy ajaṃ pūrṇapātram upabarhaṇaṃ cāgnīdʰe dadāty aśvaṃ brahmaṇe dʰenum̐ hotre gārhapatyadeśe 'naḍvāham āhavanīyadeśe 'dʰvaryave śeṣaḥ sādʰāraṇas trim̐śanmāne pūrvayoḥ pavamānahaviṣor hiraṇye dakṣiṇāṃ dadāti catvārim̐śanmānam uttame dʰenum āditye /

Sutra: c     
ādʰānaprabʰr̥ti yāvajjīvaṃ nānr̥taṃ vadet /

Page: 531 
Sutra: d     
nāsya brāhmaṇo 'nāśvān gr̥he vaset /

Sutra: e     
sūryoḍʰam atitʰiṃ vasatyai nāparundʰyāt /

Sutra: f     
na naktam anyatrānnād dadyāt /

Sutra: g     
annaṃ dadan naktam adayīta /

Sutra: h     
narbīṣapakvasyāśnīyāt /

Page: 532 
Sutra: i     
antar nāvyā āpas tāsāṃ nāśnīyat /

Sutra: j     
rajatam̐ hiraṇyaṃ barhiṣi na dadyāt /

Sutra: k     
klinnaṃ dāru nābʰyādadʰyād abʰyādadʰyād /

Sutra: l     
svakr̥ta iriṇe pradare nāvasyet /

Sutra: m     
hiṃkr̥tya vāgyataḥ striyaṃ saṃbʰavet /

Sutra: n     
vyāhared /

Sutra: o     
naitasmin saṃvatsare paśunāniṣṭvānādiṣṭo mām̐saṃ bʰakṣayet /

Sutra: p     
yadi bʰakṣayen manasāgnibʰyaḥ prahiṇomi bʰakṣam \\ mama vācā taṃ saha bʰakṣayantu / \ apramādyann apramattaś carāmi \ śivena manasā saha bʰakṣayata \\ ity uktvādiṣṭo bʰakṣayati /

Sutra: q     
dvādaśarātram ajasreṣv agniṣv ājyena svayam agnihotraṃ juhoti /

Page: 533 
Sutra: r     
ahataṃ vāso vaste /

Sutra: s     
kāmam anyo juhuyāt /

Sutra: t     
vratacārī tv eva syāt /

Sutra: u     
svayaṃ trayodaśīṃ juhoti /

Sutra: v     
yāṃ pratʰamām agnihotrāya duhanti sāgnihotrasya dakṣiṇā /

Page: 534 
Sutra: w     
mitʰunau gāvāv anvārambʰaṇīyāyāṃ dadāty ubʰayīḥ punarādʰeya agnyādʰeyikīr dattvā paunarādʰeyikīr dadāti punarniṣkr̥to ratʰaḥ punarutsyūtaṃ vāsaḥ punarutsr̥ṣṭo 'naḍvāñ śatamānaṃ ca hiraṇyaṃ punarādʰeyasya dakṣiṇāpi paunarādʰeyikīr eva dadyād iti paiṅgyabrāhmaṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.