TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 40
Patala: 5
Khanda: 15
Page: 527
Sutra: a
agnyādʰeyasya
yājamānaṃ
vyākʰyāsyāmaḥ
/
Sutra: b
purastād
brāhmaudanikāt
keśaśmaśrūṇi
vāpayate
nakʰāni
nikr̥ntate
dato
dʰāvate
snāty
ahataṃ
vāsaḥ
paridʰatte
/
Sutra: c
brahmaudanaṃ
prāśitavadbʰyo
varaṃ
dadāti
/
Sutra: d
āhitāsu
samitsu
mitʰunāv
asiktaretasau
dadāti
/
Sutra: e
na
prayāti
na
pravasati
/
Sutra: f
nāsyāgniṃ
gr̥hād
dʰaranti
/
Sutra: g
anyataś
ca
nāharanti
/
Sutra: h
śilpair
etām̐
rātiṃ
jāgarti
/
Page: 528
Sutra: i
śalkair
agnim
indʰānas
\\
ubʰau
lokau
sanem
aham
/ \
ubʰayor
lokayor
r̥ddʰvā
\\
ati
mr̥tyuṃ
tarāmy
aham
iti
śalkais
tām̐
rātrim
agnim
indʰe
/
Sutra: j
mahī
viśpatnī
sadane
r̥tasya
\\
arvācī
etaṃ
dʰaruṇe
rayīṇām
/ \
antarvatnī
janyaṃ
jātavedasam
\
adʰvarāṇāṃ
janayatʰaḥ
purogām
ity
*
araṇī
pradīyamāne
pratīkṣate
\\
ārohataṃ
daśatam̐
śakvarīr
mama
\\
r̥tenāgna
āyuṣā
varcasā
saha
/ \
jyog
jīvanta
uttarāmuttarām̐
samām
\\
darśam
ahaṃ
pūrṇamāsaṃ
yajñaṃ
yatʰā
yajai
\\
iti
pratigr̥hṇāti
\\
r̥tviyavatī
stʰo
agniretasau
\
garbʰaṃ
dadʰātʰāṃ
te
vām
ahaṃ
dade
\
tat
satyaṃ
yad
vīraṃ
bibʰr̥tʰas
\\
vīraṃ
janayiṣyatʰaḥ
/ \
te
mat
prātaḥ
prajanayiṣyetʰe
\
te
mā
prajāte
prajanayiṣyatʰaḥ
/ \
prajayā
paśubʰir
brahmavarcasena
suvarge
loke
\\
iti
pratigr̥hyābʰimantrayate
/
FN
emended
.
Ed
.:
īty
.
Sutra: k
ātmann
agniṃ
gr̥hṇīte
yatʰādʰvaryus
\\
idam
aham
anr̥tāt
satyam
upaimi
\
satyān
mānuṣam
upaimi
\
mānuṣād
daivyam
upaimi
\
daivīṃ
vācaṃ
yaccʰāmi
\\
iti
vācaṃ
yaccʰati
prajāpates
tvā
prāṇenābʰiprāṇimi
pūṣṇaḥ
poṣeṇa
mahyam
/ \
dīrgʰāyutvāya
śataśāradāya
śatam̐
śaradbʰya
āyuṣe
varcase
jīvātvai
puṇyāya
\\
iti
jātam
abʰiprāṇiti
\\
ahaṃ
tvad
asmi
mad
asi
tvam
etat
\\
mamāsi
yonis
tava
yonir
asmi
/ \
mamaiva
san
vaha
havyāny
agne
\
putraḥ
pitre
lokakr̥j
jātavedas
\\
iti
jātam
abʰimantrya
varaṃ
dadāti
/
Sutra: l
vācaṃ
visr̥jate
'tra
kṣaume
vāsasī
paridadʰāte
yajamānaḥ
patnī
ca
/
Sutra: m
te
apavr̥tte
'gnyādʰeye
'dʰvaryave
datto
yābʰyāṃyābʰyāṃ
vyāhr̥tībʰyāṃ
yenayena
yatʰarṣy
ādʰānena
yābʰyāṃyābʰyām̐
sārparājñībʰyāṃ
yenayena
ca
gʰarmaśirasā
dadʰāti
sarvatra
tenatenopatiṣṭʰate
//
Khanda: 16
Page: 529
Sutra: a
sugārhapatyo
vidahann
arātīs
\\
uṣasaḥ
śreyasīḥśreyasīr
dadʰat
/ \
agne
sapatnām̐
apabādʰamānas
\\
rāyaspoṣam
iṣam
ūrjam
asmāsu
dʰehi
\\
ity
āhitaṃ
gārhapatyam
upatiṣṭʰate
\\
imā
u
māmupatiṣṭʰantu
rāyas
\\
ābʰiḥ
prajābʰiriha
saṃvaseya
/ \
iho
iḍā
tiṣṭʰatu
viśvarūpī
\
madʰye
vasor
dīdihi
jātavedas
\\
iti
madʰyadeśe
hriyamāṇam
abʰimantrayate
samayārdʰe
varaṃ
dadāti
\\
ānaśe
vyānaśe
\
sarvam
āyur
vyānaśe
\\
ity
āhitam
āhavanīyam
upatiṣṭʰate
/
Sutra: b
ye
te
agne
śive
tanuvau
virāṭ
ca
svarāṭ
ca
te
mā
viśatāṃ
te
mā
jinvatām
\\
ye
te
agne
śive
tanuvau
samrāṭ
cābʰibʰūś
ca
te
mā
viśatāṃ
te
mā
jinvatām
\\
ye
te
agne
śive
tanuvau
vibʰūś
ca
paribʰūś
ca
te
mā
viśatāṃ
te
mā
jinvatām
\\
ye
te
agne
śive
tanuvau
prabʰvī
ca
prabʰūtiś
ca
te
mā
viśatāṃ
te
mā
jinvatām
\\
yās
te
agne
śivās
tanuvas
tābʰis
tvā
dadʰe
\\
iti
śivābʰis
tanūbʰir
āhitam
āhavanīyam
upatiṣṭʰate
snik
ca
snīhitiś
ca
snihitiś
ca
\
sadāmnī
cāmatiś
cānāhutiś
ca
nirr̥tis
\\
etās
te
agne
gʰorās
tanuvo
'martyo
martyas
tān
gaccʰantu
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
\\
iti
purastāt
pūrṇāhutergʰorābʰir
upatiṣṭʰate
pūrṇāhutau
varaṃ
dadāty
upariṣṭāt
pūrṇāhuteḥ
śivābʰir
upastʰāya
/
Sutra: c
virājakramair
upatiṣṭʰate
\\
atʰarva
pituṃ
me
gopāya
\\
annaṃ
prāṇena
saṃmitam
/ \
tvayā
guptā
iṣam
ūrjaṃ
madantaḥ
\
śataṃ
jīvema
śaradaḥ
savīrās
\\
iti
dakṣiṇāgnim
\\
Sutra: d
narya
prajāṃ
me
gopāya
\
mūlaṃ
lokasya
saṃtatim
/ \
ātmano
hr̥dayān
nirmitām
\\
tāṃ
te
paridadāmy
aham
iti
gārhapatyam
\\
Page: 530
Sutra: e
śam̐sya
paśūn
me
gopāya
\
viśvarūpaṃ
dʰanaṃ
vasu
/ \
gr̥hāṇāṃ
puṣṭim
ānandam
\\
tām̐s
te
paridadāmy
aham
ity
āhavanīyam
\\
Sutra: f
sapratʰa
sabʰāṃ
me
gopāya
\\
indriyaṃ
bʰūtivardʰanam
/ \
viśvajanasya
cʰāyām
\\
tāṃ
te
paridadāmy
aham
iti
sapratʰa
sabʰāṃ
me
gopāya
\
ye
ca
sabʰyāḥ
sabʰāsadaḥ
/ \
tān
indriyāvataḥ
kuru
\
sarvam
āyur
upāsatām
iti
sabʰyam
Sutra: g
ahe
budʰniya
mantraṃ
me
gopāya
\
śriyaṃ
ca
yaśasā
saha
/ \
ahaye
budʰniyāya
mantraṃ
śriyai
\
yaśaḥ
paridadāmy
aham
ity
āvasatʰyam
\\
Sutra: h
pañcadʰāgnīn
vyakrāmat
\\
virāṭ
sr̥ṣṭā
prajāpateḥ
/ \
ūrdʰvārohad
rohiṇī
\
yonir
agneḥ
pratiṣṭʰitis
\\
iti
sarvān
/
Sutra: i
yatrāsmai
//
Khanda: 17
Sutra: a
śatam
akṣān
prayaccʰati
teṣu
kr̥taṃ
vijitya
sabʰāsadbʰyaḥ
prayaccʰati
te
yaj
jayanti
tad
ubʰayam
annam̐
sam̐skr̥tya
brāhmaṇān
bʰojayati
/
Sutra: b
āgneyasya
dakṣiṇākāle
'jaṃ
pūrṇapātram
upabarhaṇam̐
sārvasūtram
aśvam̐
ratʰaṃ
vāsaḥ
ṣaṅgā
dvādaśa
caturvim̐śatir
aparimitā
vardʰamānā
dadāti
tāsāṃ
dʰenur
anaḍvān
mitʰunau
cādiṣṭarūpāṇy
ajaṃ
pūrṇapātram
upabarhaṇaṃ
cāgnīdʰe
dadāty
aśvaṃ
brahmaṇe
dʰenum̐
hotre
gārhapatyadeśe
'naḍvāham
āhavanīyadeśe
'dʰvaryave
śeṣaḥ
sādʰāraṇas
trim̐śanmāne
pūrvayoḥ
pavamānahaviṣor
hiraṇye
dakṣiṇāṃ
dadāti
catvārim̐śanmānam
uttame
dʰenum
āditye
/
Sutra: c
ādʰānaprabʰr̥ti
yāvajjīvaṃ
nānr̥taṃ
vadet
/
Page: 531
Sutra: d
nāsya
brāhmaṇo
'nāśvān
gr̥he
vaset
/
Sutra: e
sūryoḍʰam
atitʰiṃ
vasatyai
nāparundʰyāt
/
Sutra: f
na
naktam
anyatrānnād
dadyāt
/
Sutra: g
annaṃ
dadan
naktam
adayīta
/
Sutra: h
narbīṣapakvasyāśnīyāt
/
Page: 532
Sutra: i
yā
antar
nāvyā
āpas
tāsāṃ
nāśnīyat
/
Sutra: j
rajatam̐
hiraṇyaṃ
barhiṣi
na
dadyāt
/
Sutra: k
klinnaṃ
dāru
nābʰyādadʰyād
abʰyādadʰyād
vā
/
Sutra: l
svakr̥ta
iriṇe
pradare
vā
nāvasyet
/
Sutra: m
hiṃkr̥tya
vāgyataḥ
striyaṃ
saṃbʰavet
/
Sutra: n
vyāhared
vā
/
Sutra: o
naitasmin
saṃvatsare
paśunāniṣṭvānādiṣṭo
mām̐saṃ
bʰakṣayet
/
Sutra: p
yadi
bʰakṣayen
manasāgnibʰyaḥ
prahiṇomi
bʰakṣam
\\
mama
vācā
taṃ
saha
bʰakṣayantu
/ \
apramādyann
apramattaś
carāmi
\
śivena
manasā
saha
bʰakṣayata
\\
ity
uktvādiṣṭo
bʰakṣayati
/
Sutra: q
dvādaśarātram
ajasreṣv
agniṣv
ājyena
svayam
agnihotraṃ
juhoti
/
Page: 533
Sutra: r
ahataṃ
vāso
vaste
/
Sutra: s
kāmam
anyo
juhuyāt
/
Sutra: t
vratacārī
tv
eva
syāt
/
Sutra: u
svayaṃ
trayodaśīṃ
juhoti
/
Sutra: v
yāṃ
pratʰamām
agnihotrāya
duhanti
sāgnihotrasya
dakṣiṇā
/
Page: 534
Sutra: w
mitʰunau
gāvāv
anvārambʰaṇīyāyāṃ
dadāty
ubʰayīḥ
punarādʰeya
agnyādʰeyikīr
dattvā
paunarādʰeyikīr
dadāti
punarniṣkr̥to
ratʰaḥ
punarutsyūtaṃ
vāsaḥ
punarutsr̥ṣṭo
'naḍvāñ
śatamānaṃ
ca
hiraṇyaṃ
punarādʰeyasya
dakṣiṇāpi
vā
paunarādʰeyikīr
eva
dadyād
iti
paiṅgyabrāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.