TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 41
Patala: 6
Khanda: 18
Sutra: a
agnihotrasya
yājamānaṃ
vyākʰyāsyāmaḥ
svayam
idʰmam
āharan
/
Sutra: b
viśvadānīm
ābʰarantas
\\
anātureṇa
manasā
/ \
agne
mā
te
prativeśā
riṣāma
\\
iti
vihāram
abʰyeti
/
Sutra: c
yad
agne
yāni
kāni
ca
\\
iti
pratimantram
āhavanīye
varṣiṣṭʰam
idʰmam
ādadʰāti
/
Sutra: d
uddʰara
\\
ity
uddʰriyamāṇam
abʰimantrayate
/
Page: 535
Sutra: e
uddʰaraṇaprabʰr̥ti
nāśnīyād
āhomāt
\\
vidyud
asi
\\
ity
apa
upaspr̥śyāpareṇāhavanīyaṃ
dakṣiṇātikramya
dakṣiṇata
upaviśati
patnī
patnyā
loka
iḍāsi
vratabʰr̥t
\\
ahaṃ
nāv
ubʰayor
vrataṃ
cariṣyāmi
\\
āditya
vratabʰr̥t
\\
ahaṃ
nāv
ubʰayor
vrataṃ
cariṣyāmi
\
surūpe
\\
ahaṃ
nāv
ubʰayor
vrataṃ
cariṣyāmi
\\
iḍa
ehi
\
mayi
śrayasva
\\
iti
yad
agnihotryāṃ
vrataṃ
tad
ātman
kurute
/
Sutra: f
śraddʰa
ehi
\
satyena
tvāhvayāmi
\\
ity
āhūyamānām
iyam
asi
tasyās
te
'gnir
vatsaḥ
sā
me
svargaṃ
ca
lokam
ubʰayaṃ
ca
dʰukṣva
\\
iti
duhyamānām
om
unneṣyāmi
\\
unnayāmi
\\
iti
vocyamāne
havir
devānām
asi
\
mr̥tyor
me
'bʰayam̐
svasti
me
'stu
\\
abʰayṃ
me
astu
\\
ity
upām̐śūktvā
\\
om
unnaya
\\
ity
uccaiḥ
pratyāhonnīyamāne
tiṣṭʰati
na
caṃkramyate
vācaṃ
yaccʰaty
ā
homād
unnīta
upaviśati
/
Sutra: g
uttarām
āhutim
upottʰāya
kavātiryaṅṅ
iva
/
Sutra: h
āhavanīyam
upatiṣṭʰate
sarvair
upastʰānaiḥ
/
Sutra: i
upaprayanto
adʰvaram
iti
ṣaḍbʰis
tāsām
agnīṣomīyayā
pūrvapakṣa
upatiṣṭʰetaindrāgnyāparapakṣe
/
Sutra: j
agnīṣomāv
imam̐
su
me
\\
ity
agnīṣomīyā
\\
ubʰā
vām
indrāgnī
ity
aindrāgnī
tayoḥ
/
Page: 536
Sutra: k
parastād
vihavyasyāditaś
catasr̥bʰir
upatiṣṭʰate
/
Sutra: l
tāsām
upariṣṭāt
\\
agna
āyūm̐ṣi
pavase
\\
iti
ṣaḍbʰir
āgnipāvamānībʰiḥ
/
Sutra: m
saṃvatsare
gārhapatyam
upatiṣṭʰate
\\
āyurdā
agne
'si
\\
āyur
me
dehi
\\
iti
caturbʰir
āhavanīyaṃ
citrāvaso
svasti
te
pāram
aśīya
\\
iti
dvir
āvartayati
\\
asau
svasti
te
'stu
\\
asau
svasti
te
'stu
\\
iti
sarveṣāṃ
putrāṇāṃ
nāmāni
gr̥hṇāti
dvirdvir
ekaikasya
/
Sutra: n
agneḥ
samid
asi
\\
abʰiśastyā
mā
pāhi
\
somasya
samid
asi
\
parasyā
ma
ehi
\
yamasya
samid
asi
\
mr̥tyor
mā
pāhi
\\
ity
etais
tisraḥ
samidʰa
ādadʰyāt
\\
indʰānās
tvā
śatam̐
himās
\\
iti
caturtʰīm
/
Sutra: o
vayam̐
soma
vrate
tava
\
manas
tanūṣu
bibʰrataḥ
/ \
prajāvanto
aśīmahi
\\
iti
mukʰaṃ
vimr̥ṣṭe
saṃ
tvam
agne
sūryasya
varcasāgatʰās
\\
iti
ca
/
Sutra: p
saṃpaśyāmi
prajā
aham
iti
//
Khanda: 19
Sutra: a
manuṣyān
upatiṣṭʰate
\\
Sutra: b
ambʰa
stʰāmbo
vo
bʰakṣīya
\\
iti
paśūn
Sutra: c
revatī
ramadʰvam
ity
antarāgnī
tiṣṭʰañ
japati
Sutra: d
sam̐hitāsi
viśvarūpīs
\\
iti
gām
ālabʰate
vatsaṃ
vā
\\
Sutra: e
upa
tvāgne
divedive
\\
iti
ṣaḍbʰir
gāyatrībʰir
dvipadābʰir
gārhapatyam
upatiṣṭʰate
\\
Sutra: f
ūrjā
vaḥ
paśyāmi
\\
ūrjā
mā
paśyata
\\
iti
goṣṭʰaṃ
Sutra: g
bʰuvanam
asi
sahasrapoṣaṃpuṣi
\
sahasrapoṣasyeśiṣe
\
tasyās
te
bʰūyiṣṭʰabʰājo
bʰūyāsma
\\
iti
punar
eva
gām
ālabʰate
vatsaṃ
vā
Sutra: h
mahi
trīṇām
avo
'stu
\
dyukṣaṃ
mitrasyāryamṇaḥ
/ \
durādʰarṣaṃ
varuṇasya
/ \
nahi
teṣām
amā
cana
\
nādʰvasu
vāraṇeṣu
/ \
īśe
ripur
agʰaśam̐saḥ
/ \
te
ha
putrāso
aditeḥ
\
śarma
yaccʰantv
ajasram
/ \
pra
dāśuṣe
vāryāṇi
\\
iti
māhitreṇa
tr̥cenopatiṣṭʰate
tat
savitur
vareṇyam
iti
sāvitryā
somānam̐
svaraṇam
ity
eṣā
somānam̐
svaraṇaṃ
kr̥ṇuhi
brahmaṇaspate
/ \
kakṣīvantaṃ
ya
auśijaḥ
/ \
yo
revān
yo
amīvahā
\
vasuvit
puṣṭivardʰanaḥ
/ \
sa
naḥ
siṣaktu
yas
turaḥ
/ \
mā
naḥ
śam̐so
araruṣas
\\
dʰūrtiḥ
praṇaṅ
martyasya
/ \
rakṣā
ṇo
brahmaṇaspate
\\
iti
brāhmaṇaspatyābʰir
upatiṣṭʰate
kadācana
starīr
asi
\
kadācana
prayuccʰasi
\\
iti
dve
pari
tvāgne
puraṃ
vayam
ity
eṣā
pari
te
dūḍʰabʰo
ratʰas
\\
asmām̐
aśnotu
viśvataḥ
/ \
yena
rakṣasi
dāśuṣas
\\
iti
paryāvartyāntata
upatiṣṭʰate
/
Page: 537
Sutra: i
dūḍʰabʰavatīm
uttamām
eke
samāmananti
nimr̥do
'si
\
ny
ahaṃ
taṃ
mr̥dʰāsaṃ
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
\\
iti
purastāt
prapadenāvagr̥hṇīyād
yadi
śreyasā
spardʰeta
prabʰūr
asi
\
prāhaṃ
tam
abʰi
bʰūyāsaṃ
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
\\
iti
dakṣiṇataḥ
pado
'vagr̥hṇīyād
yadi
sadr̥śena
spardʰeta
\\
abʰibʰūr
asi
\\
abʰy
ahaṃ
tam
abʰibʰūyāsaṃ
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
\\
iti
paścāt
pārṣṇyāvagr̥hṇīyād
yadi
pāyīyasā
spardʰeta
//
Khanda: 20
Sutra: a
pūṣā
mā
paśupāḥ
pātu
\
pūṣā
mā
patʰipāḥ
pātu
\
pūṣā
mādʰipāḥ
pātu
\
pūṣā
mādʰipatiḥ
pātu
\\
iti
japitvā
Sutra: b
prācī
dik
\\
agnir
devatā
\
yo
maitasyai
diśo
bʰidāsād
agnim̐
sa
r̥ccʰatu
\\
agnir
me
tasyai
diśo
gopāyatu
Sutra: c
dakṣiṇā
dik
\\
indro
devatā
\
yo
maitasyai
diśo
bʰidāsād
indram̐
sa
r̥ccʰatu
\\
indro
me
tasyai
diśo
gopāyatu
Sutra: d
pratīcī
dik
\\
maruto
devatā
\
yo
maitasyai
diśo
bʰidāsān
marutaḥ
sa
r̥ccʰatu
\
maruto
me
tasyai
diśo
gopāyantu
Sutra: e
udīcī
dik
\\
mitrāvaruṇau
devatā
\
yo
maitasyai
diśo
bʰidāsān
mitrāvaruṇau
sa
r̥ccʰatu
\
mitrāvaruṇau
me
tasyai
diśo
gopāyetām
/
Sutra: f
ūrdʰvā
dik
\\
br̥haspatir
devatā
\
yo
maitasyai
diśo
bʰidāsād
br̥haspatim̐
sa
r̥ccʰatu
\
br̥haspatir
me
tasyai
diśo
gopāyatu
/
Sutra: g
iyaṃ
dik
\\
aditir
devatā
\
yo
maitasyai
diśo
bʰidāsād
aditim̐
sa
r̥ccʰatu
\\
aditir
me
tasyai
diśo
gopāyatu
\\
iti
diśa
upastʰāya
Page: 538
Sutra: h
dʰarmo
mā
dʰarmiṇaḥ
pātu
\
vidʰarmo
mā
vidʰarmiṇaḥ
pātu
\\
āyuś
ca
prāyuś
ca
cakṣuś
ca
vicakṣuś
ca
prāṇaś
cāpānaś
ca
prāñ
cāvāñ
ca
\\
uruga
urugas
\\
arkasya
te
vayaṃ
vācā
\
saṃ
bʰaktena
gamemahi
\\
accʰinno
daivyas
tantur
mā
manuṣyaś
cʰedi
\
divyād
dʰāmno
mā
cʰitsi
\
mām
āyuṣā
\
jyotiṣe
tantave
tvā
\\
asāv
anu
mā
jyotiṣā
tanu
\\
ity
antarāgnī
tiṣṭʰañ
japati
\\
agna
āyūm̐ṣi
* \\
agne
pavasva
\\
ity
āgnipāvamānībʰyāṃ
gārhapatyam
upatiṣṭʰate
\\
agne
gr̥hapate
\\
iti
ca
tām
āśiṣam
āśāse
tantave
jyotiṣmatīm
ity
ajātaputro
brūyāt
tām
āśiṣam
āśāse
'muṣmai
jyotiṣmatīm
iti
jātaputro
bahuputraḥ
sarveṣāṃ
putrāṇāṃ
nāmāny
anudrutya
jyotiṣmatīm
ity
antato
vadati
sāyam̐sāyam
upatiṣṭʰate
//
FN
emended
.
Ed
.:
āyum̐ṣi
.
Khanda: 21
Page: 539
Sutra: a
api
vā
divaitat
/
Sutra: b
bʰūr
bʰuvaḥ
suvar
\\
suprajāḥ
prajayā
bʰūyāsam̐
suvīro
vīraiḥ
suvarcā
varcasā
supoṣaḥ
poṣais
\\
iti
vā
kāmam
aindro
vittāt
\\
iti
vā
śraddʰā
me
mā
vyagāt
\\
iti
vā
bʰartuṃ
vaḥ
śakeyam
iti
vā
/
Sutra: c
tat
sarvaṃ
kr̥tākr̥tam
/
Sutra: d
prātaravanekena
prātarurupastʰeyaḥ
/
Sutra: e
tatrādʰiśrita
unnīyamāne
vā
/
Sutra: f
vihavyasyāditaś
catasr̥bʰir
upastʰāya
/
Sutra: g
apāṃ
pate
\\
iti
trīn
udakāñjalīn
ninayati
pratiṣiktā
arātayas
\\
iti
triḥ
pariṣiñcati
kālāya
vāṃ
jaitriyāya
vām
iti
pāṇī
prakṣālayate
\\
idam
ahaṃ
duradmanyāṃ
niḥplāvayāmi
\\
ity
apa
ācamya
niṣṭʰīvati
bʰrātr̥vyāṇām̐
sapatnānām
iti
punar
eva
pāṇī
prakṣālayate
\\
indriyavatīm
adyāhaṃ
vācam
udyāsam
iti
yatʰārūpaṃ
prāṇāyatanāni
saṃmr̥jyottareṇānuvākenopatiṣṭʰate
tatrārvāgvasoḥ
svasti
te
pāram
aśīya
\\
iti
trir
āvartayati
\\
asau
svasti
te
'stu
\\
asau
svasti
te
'stu
\\
iti
sarveṣāṃ
putrāṇāṃ
nāmāni
gr̥hṇāti
trir
ekaikasya
purastād
agnīṣomīyād
vihavyasyottarābʰiś
catasr̥bʰir
upastʰāyānuvākaśeṣeṇopatiṣṭʰate
//
Page: 541
Sutra: h
tasmāt
purā
prātaragnihotre
nopāvarohed
ity
ekeṣām
/
Sutra: i
agnes
tr̥ṇāny
apacinoti
tejasvī
brahmavarcasī
bʰavatīti
vijñāyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.