TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 41
Previous part

Patala: 6  
Khanda: 18  
Sutra: a     agnihotrasya yājamānaṃ vyākʰyāsyāmaḥ svayam idʰmam āharan /

Sutra: b     
viśvadānīm ābʰarantas \\ anātureṇa manasā / \ agne te prativeśā riṣāma \\ iti vihāram abʰyeti /

Sutra: c     
yad agne yāni kāni ca \\ iti pratimantram āhavanīye varṣiṣṭʰam idʰmam ādadʰāti /

Sutra: d     
uddʰara \\ ity uddʰriyamāṇam abʰimantrayate /

Page: 535 
Sutra: e     
uddʰaraṇaprabʰr̥ti nāśnīyād āhomāt \\ vidyud asi \\ ity apa upaspr̥śyāpareṇāhavanīyaṃ dakṣiṇātikramya dakṣiṇata upaviśati patnī patnyā loka iḍāsi vratabʰr̥t \\ ahaṃ nāv ubʰayor vrataṃ cariṣyāmi \\ āditya vratabʰr̥t \\ ahaṃ nāv ubʰayor vrataṃ cariṣyāmi \ surūpe \\ ahaṃ nāv ubʰayor vrataṃ cariṣyāmi \\ iḍa ehi \ mayi śrayasva \\ iti yad agnihotryāṃ vrataṃ tad ātman kurute /

Sutra: f     
śraddʰa ehi \ satyena tvāhvayāmi \\ ity āhūyamānām iyam asi tasyās te 'gnir vatsaḥ me svargaṃ ca lokam ubʰayaṃ ca dʰukṣva \\ iti duhyamānām om unneṣyāmi \\ unnayāmi \\ iti vocyamāne havir devānām asi \ mr̥tyor me 'bʰayam̐ svasti me 'stu \\ abʰayṃ me astu \\ ity upām̐śūktvā \\ om unnaya \\ ity uccaiḥ pratyāhonnīyamāne tiṣṭʰati na caṃkramyate vācaṃ yaccʰaty ā homād unnīta upaviśati /

Sutra: g     
uttarām āhutim upottʰāya kavātiryaṅṅ iva /

Sutra: h     
āhavanīyam upatiṣṭʰate sarvair upastʰānaiḥ /

Sutra: i     
upaprayanto adʰvaram iti ṣaḍbʰis tāsām agnīṣomīyayā pūrvapakṣa upatiṣṭʰetaindrāgnyāparapakṣe /

Sutra: j     
agnīṣomāv imam̐ su me \\ ity agnīṣomīyā \\ ubʰā vām indrāgnī ity aindrāgnī tayoḥ /

Page: 536 
Sutra: k     
parastād vihavyasyāditaś catasr̥bʰir upatiṣṭʰate /

Sutra: l     
tāsām upariṣṭāt \\ agna āyūm̐ṣi pavase \\ iti ṣaḍbʰir āgnipāvamānībʰiḥ /

Sutra: m     
saṃvatsare gārhapatyam upatiṣṭʰate \\ āyurdā agne 'si \\ āyur me dehi \\ iti caturbʰir āhavanīyaṃ citrāvaso svasti te pāram aśīya \\ iti dvir āvartayati \\ asau svasti te 'stu \\ asau svasti te 'stu \\ iti sarveṣāṃ putrāṇāṃ nāmāni gr̥hṇāti dvirdvir ekaikasya /

Sutra: n     
agneḥ samid asi \\ abʰiśastyā pāhi \ somasya samid asi \ parasyā ma ehi \ yamasya samid asi \ mr̥tyor pāhi \\ ity etais tisraḥ samidʰa ādadʰyāt \\ indʰānās tvā śatam̐ himās \\ iti caturtʰīm /

Sutra: o     
vayam̐ soma vrate tava \ manas tanūṣu bibʰrataḥ / \ prajāvanto aśīmahi \\ iti mukʰaṃ vimr̥ṣṭe saṃ tvam agne sūryasya varcasāgatʰās \\ iti ca /

Sutra: p     
saṃpaśyāmi prajā aham iti //

Khanda: 19  
Sutra: a     
manuṣyān upatiṣṭʰate \\

Sutra: b     
ambʰa stʰāmbo vo bʰakṣīya \\ iti paśūn

Sutra: c     
revatī ramadʰvam ity antarāgnī tiṣṭʰañ japati

Sutra: d     
sam̐hitāsi viśvarūpīs \\ iti gām ālabʰate vatsaṃ \\

Sutra: e     
upa tvāgne divedive \\ iti ṣaḍbʰir gāyatrībʰir dvipadābʰir gārhapatyam upatiṣṭʰate \\

Sutra: f     
ūrjā vaḥ paśyāmi \\ ūrjā paśyata \\ iti goṣṭʰaṃ

Sutra: g     
bʰuvanam asi sahasrapoṣaṃpuṣi \ sahasrapoṣasyeśiṣe \ tasyās te bʰūyiṣṭʰabʰājo bʰūyāsma \\ iti punar eva gām ālabʰate vatsaṃ

Sutra: h     
mahi trīṇām avo 'stu \ dyukṣaṃ mitrasyāryamṇaḥ / \ durādʰarṣaṃ varuṇasya / \ nahi teṣām amā cana \ nādʰvasu vāraṇeṣu / \ īśe ripur agʰaśam̐saḥ / \ te ha putrāso aditeḥ \ śarma yaccʰantv ajasram / \ pra dāśuṣe vāryāṇi \\ iti māhitreṇa tr̥cenopatiṣṭʰate tat savitur vareṇyam iti sāvitryā somānam̐ svaraṇam ity eṣā somānam̐ svaraṇaṃ kr̥ṇuhi brahmaṇaspate / \ kakṣīvantaṃ ya auśijaḥ / \ yo revān yo amīvahā \ vasuvit puṣṭivardʰanaḥ / \ sa naḥ siṣaktu yas turaḥ / \ naḥ śam̐so araruṣas \\ dʰūrtiḥ praṇaṅ martyasya / \ rakṣā ṇo brahmaṇaspate \\ iti brāhmaṇaspatyābʰir upatiṣṭʰate kadācana starīr asi \ kadācana prayuccʰasi \\ iti dve pari tvāgne puraṃ vayam ity eṣā pari te dūḍʰabʰo ratʰas \\ asmām̐ aśnotu viśvataḥ / \ yena rakṣasi dāśuṣas \\ iti paryāvartyāntata upatiṣṭʰate /

Page: 537 
Sutra: i     
dūḍʰabʰavatīm uttamām eke samāmananti nimr̥do 'si \ ny ahaṃ taṃ mr̥dʰāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ iti purastāt prapadenāvagr̥hṇīyād yadi śreyasā spardʰeta prabʰūr asi \ prāhaṃ tam abʰi bʰūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ iti dakṣiṇataḥ pado 'vagr̥hṇīyād yadi sadr̥śena spardʰeta \\ abʰibʰūr asi \\ abʰy ahaṃ tam abʰibʰūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ iti paścāt pārṣṇyāvagr̥hṇīyād yadi pāyīyasā spardʰeta //

Khanda: 20  
Sutra: a     
pūṣā paśupāḥ pātu \ pūṣā patʰipāḥ pātu \ pūṣā mādʰipāḥ pātu \ pūṣā mādʰipatiḥ pātu \\ iti japitvā

Sutra: b     
prācī dik \\ agnir devatā \ yo maitasyai diśo bʰidāsād agnim̐ sa r̥ccʰatu \\ agnir me tasyai diśo gopāyatu

Sutra: c     
dakṣiṇā dik \\ indro devatā \ yo maitasyai diśo bʰidāsād indram̐ sa r̥ccʰatu \\ indro me tasyai diśo gopāyatu

Sutra: d     
pratīcī dik \\ maruto devatā \ yo maitasyai diśo bʰidāsān marutaḥ sa r̥ccʰatu \ maruto me tasyai diśo gopāyantu

Sutra: e     
udīcī dik \\ mitrāvaruṇau devatā \ yo maitasyai diśo bʰidāsān mitrāvaruṇau sa r̥ccʰatu \ mitrāvaruṇau me tasyai diśo gopāyetām /

Sutra: f     
ūrdʰvā dik \\ br̥haspatir devatā \ yo maitasyai diśo bʰidāsād br̥haspatim̐ sa r̥ccʰatu \ br̥haspatir me tasyai diśo gopāyatu /

Sutra: g     
iyaṃ dik \\ aditir devatā \ yo maitasyai diśo bʰidāsād aditim̐ sa r̥ccʰatu \\ aditir me tasyai diśo gopāyatu \\ iti diśa upastʰāya

Page: 538 
Sutra: h     
dʰarmo dʰarmiṇaḥ pātu \ vidʰarmo vidʰarmiṇaḥ pātu \\ āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṇaś cāpānaś ca prāñ cāvāñ ca \\ uruga urugas \\ arkasya te vayaṃ vācā \ saṃ bʰaktena gamemahi \\ accʰinno daivyas tantur manuṣyaś cʰedi \ divyād dʰāmno cʰitsi \ mām āyuṣā \ jyotiṣe tantave tvā \\ asāv anu jyotiṣā tanu \\ ity antarāgnī tiṣṭʰañ japati \\ agna āyūm̐ṣi * \\ agne pavasva \\ ity āgnipāvamānībʰyāṃ gārhapatyam upatiṣṭʰate \\ agne gr̥hapate \\ iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro brūyāt tām āśiṣam āśāse 'muṣmai jyotiṣmatīm iti jātaputro bahuputraḥ sarveṣāṃ putrāṇāṃ nāmāny anudrutya jyotiṣmatīm ity antato vadati sāyam̐sāyam upatiṣṭʰate //
      
FN emended. Ed.: āyum̐ṣi.

Khanda: 21  
Page: 539 
Sutra: a     
api divaitat /

Sutra: b     
bʰūr bʰuvaḥ suvar \\ suprajāḥ prajayā bʰūyāsam̐ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣais \\ iti kāmam aindro vittāt \\ iti śraddʰā me vyagāt \\ iti bʰartuṃ vaḥ śakeyam iti /

Sutra: c     
tat sarvaṃ kr̥tākr̥tam /

Sutra: d     
prātaravanekena prātarurupastʰeyaḥ /

Sutra: e     
tatrādʰiśrita unnīyamāne /

Sutra: f     
vihavyasyāditaś catasr̥bʰir upastʰāya /

Sutra: g     
apāṃ pate \\ iti trīn udakāñjalīn ninayati pratiṣiktā arātayas \\ iti triḥ pariṣiñcati kālāya vāṃ jaitriyāya vām iti pāṇī prakṣālayate \\ idam ahaṃ duradmanyāṃ niḥplāvayāmi \\ ity apa ācamya niṣṭʰīvati bʰrātr̥vyāṇām̐ sapatnānām iti punar eva pāṇī prakṣālayate \\ indriyavatīm adyāhaṃ vācam udyāsam iti yatʰārūpaṃ prāṇāyatanāni saṃmr̥jyottareṇānuvākenopatiṣṭʰate tatrārvāgvasoḥ svasti te pāram aśīya \\ iti trir āvartayati \\ asau svasti te 'stu \\ asau svasti te 'stu \\ iti sarveṣāṃ putrāṇāṃ nāmāni gr̥hṇāti trir ekaikasya purastād agnīṣomīyād vihavyasyottarābʰiś catasr̥bʰir upastʰāyānuvākaśeṣeṇopatiṣṭʰate //

Page: 541 
Sutra: h     
tasmāt purā prātaragnihotre nopāvarohed ity ekeṣām /

Sutra: i     
agnes tr̥ṇāny apacinoti tejasvī brahmavarcasī bʰavatīti vijñāyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.