TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 42
Patala: 7
Khanda: 22
Sutra: a
r̥te
gr̥hasya
pravāsaṃ
vyākʰyāsyāmaḥ
/
Sutra: b
agnīn
samādʰehi
\\
iti
saṃpreṣyati
pravatsyan
bʰāsvata
upatiṣṭʰate
mama
nāma
pratʰamaṃ
jātavedas
\\
iti
catasr̥bʰir
āhavanīyaṃ
paśūn
me
śam̐sya
pāhi
\
tān
me
gopāyāsmākaṃ
punar
āgamāt
\\
ity
āhavanīyam
upastʰāyābʰiprāṇya
\\
agne
sahasrākṣa
\\
ity
upatiṣṭʰate
prajāṃ
me
narya
pāhi
\
tāṃ
me
gopāyāsmākaṃ
punar
āgamāt
\\
iti
gārhapatyam
upastʰāyābʰiprāṇya
\\
agne
gr̥hapate
\\
ity
upatiṣṭʰate
\\
annaṃ
me
budʰnya
pāhi
\
tan
me
gopāyāsmākaṃ
punar
āgamāt
\\
iti
dakṣiṇāgnim
upastʰāyābʰiprāṇya
\\
agne
vahne
\\
ity
upastʰāya
virājakramair
upatiṣṭʰate
yatʰā
purastāt
\\
imān
me
mitrāvaruṇā
\
gr̥hān
gopāyataṃ
yuvam
/ \
avinaṣṭān
avihr̥tān
\
pūṣainān
*
abʰirakṣatu
\\
asmākaṃ
punar
āgamāt
\\
ity
antarāgnī
tiṣṭʰañ
japati
mā
pragāma
patʰo
vayam
\\
mā
yajñād
indra
sominaḥ
/ \
māṃtastʰur
no
arātayaḥ
/ \
ud
asmām̐
uttarān
naya
\\
agne
gʰr̥tenāhuta
/ \
rāyaspoṣeṇa
sam̐sr̥ja
\
prajayā
ca
bahūn
kr̥dʰi
\\
iti
prakrāmati
sakāśe
'gnīnāṃ
vācaṃ
yaccʰaty
asakāśe
visr̥jate
vratakāleṣu
vrataṃ
carati
/
FN
emended
.
Ed
.:
puṣainān
.
Page: 542
Sutra: c
r̥tuṃ
pratyupatiṣṭʰate
/
Sutra: d
yady
anupastʰitāgnir
āpadyate
pravāsaḥ
/
Sutra: e
ihaiva
san
*
tatra
sato
vo
agnayaḥ
\
prāṇena
vācā
manasā
bibʰarmi
/ \
tiro
mā
santam
āyur
mā
prahāsīt
\\
jyotiṣā
vo
vaiśvānareṇopatiṣṭʰe
\\
ity
upatiṣṭʰate
/
FN
Ed
.:
saṃ
.
Sutra: f
proṣya
/
Sutra: g
samidʰo
dʰārayan
viśvadānīm
ābʰarantas
\\
anātureṇa
manasā
/ \
agne
mā
te
prativeśā
riṣāma
\\
iti
vihāram
abʰyetya
sakāśe
'gnīnāṃ
vācaṃ
yaccʰati
sakāśe
visr̥jate
\\
agnīn
samādʰehi
\\
iti
saṃpreṣyati
//
Khanda: 23
Sutra: a
jvalata
upatiṣṭʰate
namas
te
astu
mīḍʰuṣe
\
namas
ta
upasadvane
/ \
agne
śumbʰasva
tanvā
\
saṃ
mā
rayyā
sam̐sr̥ja
\\
ity
upasamindʰe
\\
agneḥ
samid
asi
\\
abʰiśastyā
mā
pāhi
\\
ity
etais
tribʰis
tisraḥ
samidʰa
ādadʰyāt
\\
indʰānās
tvā
śatam̐
himās
\\
iti
caturtʰīṃ
mano
jyotir
juṣatām
ity
adʰvaryur
āhutiṃ
juhoti
yadi
daśamīm
atipravasati
mama
nāma
tava
ca
jātavedas
\\
iti
catasr̥bʰir
āhavanīyaṃ
paśūn
me
śam̐syājugupas
\
tān
me
punar
dehi
\\
ity
āhavanīyam
upastʰāyābʰyapānya
\\
agne
sahasrākṣa
\\
ity
upātiṣṭʰate
prajāṃ
me
naryājugupas
\
tāṃ
me
punar
dehi
\\
iti
gārhapatyam
upastʰāyābʰyapānya
\\
agne
gr̥hapate
\\
ity
upatiṣṭʰate
\\
annaṃ
me
budʰnājugupas
\
tan
me
punar
dehi
\\
iti
dakṣiṇāgnim
upastʰāyābʰyapānya
\\
agne
vahne
\\
ity
upastʰāya
virājakramair
upatiṣṭʰate
yatʰā
purastāt
\\
imān
me
mitrāvaruṇā
\
gr̥hān
ajugupataṃ
yuvam
/ \
avinaṣṭān
avihr̥tān
\
pūṣainān
abʰyarākṣīt
\\
āsmākaṃ
punar
āgamāt
\\
ity
antarāgnī
tiṣṭʰañ
japati
gopāyājugupas
\\
iti
sarvatrānuṣajati
gopāya
\\
iti
vā
/
Page: 543
Sutra: b
atʰaikeṣāṃ
vijñāyate
kaḥ
śreyām̐saṃ
viṣuptaṃ
bodʰayiṣyatīty
aprāduṣkr̥tānām
evopastʰānam̐
syāt
\\
abʰayaṃkarābʰayaṃ
me
kuru
\
svasti
me
'stu
pravatsyāmi
\\
iti
pravatsyan
\\
abʰayaṃkarābʰayaṃ
me
'kārṣīḥ
\
svasti
me
'stu
prāvātsyam
iti
proṣya
//
Khanda: 24
Sutra: a
gr̥hā
mā
bibʰīta
*
mā
vepīḍʰvam
\
ūrjam
bibʰrata
emasi
/ \
ūrjaṃ
bibʰrad
vasuvaniḥ
sumedʰās
\
gr̥hān
emi
manasā
modamānaḥ
/ \
yeṣām
abʰyeti
pravasan
\
yeṣu
saumanaso
babʰuḥ
/ \
gr̥hān
upahvayāmahe
\
te
no
jānantu
jānataḥ
/ \
upahūtā
iha
gāvas
\\
upahūtā
ajāvayaḥ
/ \
atʰo
annasya
kīlālas
\\
upahūto
gr̥heṣu
naḥ
/ \
upahūtā
bʰūrisakʰāḥ
\
sakʰāyaḥ
svādusaṃmudaḥ
/ \
ariṣṭāḥ
sarvapūruṣās
\\
gr̥hā
naḥ
santu
sarvadā
/ \
ūrjasvantaḥ
payasvantas
\\
irāvanto
hasāmudraḥ
/ \
anaśyā
atr̥ṣyās
\\
gr̥hā
māsmad
bibʰītana
\\
iti
grāhān
abʰyeti
kṣemāya
vaḥ
śāntyai
prapadye
śivam̐
śagmam̐
śaṃyoḥ
śaṃyos
\\
iti
praviśati
na
tad
ahar
āgataḥ
kalahaṃ
karoti
gr̥hānaham̐
sumanasaḥ
prapadye
\
vīragʰno
vīratamaḥ
suśevān
/ \
irāṃ
vahantaḥ
sumanasyamānās
\
teṣv
aham̐
sumanāḥ
saṃviśāmi
\\
iti
saṃviśati
viśvā
uta
tvayā
vayam
\\
dʰārā
udanyā
iva
/ \
atigāhemahi
dviṣas
\\
iti
bʰāryām̐
samīkṣate
//
FN
emended
.
Ed
.:
vibʰīta
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.