TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 42
Previous part

Patala: 7  
Khanda: 22  
Sutra: a     r̥te gr̥hasya pravāsaṃ vyākʰyāsyāmaḥ /

Sutra: b     
agnīn samādʰehi \\ iti saṃpreṣyati pravatsyan bʰāsvata upatiṣṭʰate mama nāma pratʰamaṃ jātavedas \\ iti catasr̥bʰir āhavanīyaṃ paśūn me śam̐sya pāhi \ tān me gopāyāsmākaṃ punar āgamāt \\ ity āhavanīyam upastʰāyābʰiprāṇya \\ agne sahasrākṣa \\ ity upatiṣṭʰate prajāṃ me narya pāhi \ tāṃ me gopāyāsmākaṃ punar āgamāt \\ iti gārhapatyam upastʰāyābʰiprāṇya \\ agne gr̥hapate \\ ity upatiṣṭʰate \\ annaṃ me budʰnya pāhi \ tan me gopāyāsmākaṃ punar āgamāt \\ iti dakṣiṇāgnim upastʰāyābʰiprāṇya \\ agne vahne \\ ity upastʰāya virājakramair upatiṣṭʰate yatʰā purastāt \\ imān me mitrāvaruṇā \ gr̥hān gopāyataṃ yuvam / \ avinaṣṭān avihr̥tān \ pūṣainān * abʰirakṣatu \\ asmākaṃ punar āgamāt \\ ity antarāgnī tiṣṭʰañ japati pragāma patʰo vayam \\ yajñād indra sominaḥ / \ māṃtastʰur no arātayaḥ / \ ud asmām̐ uttarān naya \\ agne gʰr̥tenāhuta / \ rāyaspoṣeṇa sam̐sr̥ja \ prajayā ca bahūn kr̥dʰi \\ iti prakrāmati sakāśe 'gnīnāṃ vācaṃ yaccʰaty asakāśe visr̥jate vratakāleṣu vrataṃ carati /
      
FN emended. Ed.: puṣainān.

Page: 542 
Sutra: c     
r̥tuṃ pratyupatiṣṭʰate /

Sutra: d     
yady anupastʰitāgnir āpadyate pravāsaḥ /

Sutra: e     
ihaiva san * tatra sato vo agnayaḥ \ prāṇena vācā manasā bibʰarmi / \ tiro santam āyur prahāsīt \\ jyotiṣā vo vaiśvānareṇopatiṣṭʰe \\ ity upatiṣṭʰate /
      
FN Ed.: saṃ.

Sutra: f     
proṣya /

Sutra: g     
samidʰo dʰārayan viśvadānīm ābʰarantas \\ anātureṇa manasā / \ agne te prativeśā riṣāma \\ iti vihāram abʰyetya sakāśe 'gnīnāṃ vācaṃ yaccʰati sakāśe visr̥jate \\ agnīn samādʰehi \\ iti saṃpreṣyati //

Khanda: 23  
Sutra: a     
jvalata upatiṣṭʰate namas te astu mīḍʰuṣe \ namas ta upasadvane / \ agne śumbʰasva tanvā \ saṃ rayyā sam̐sr̥ja \\ ity upasamindʰe \\ agneḥ samid asi \\ abʰiśastyā pāhi \\ ity etais tribʰis tisraḥ samidʰa ādadʰyāt \\ indʰānās tvā śatam̐ himās \\ iti caturtʰīṃ mano jyotir juṣatām ity adʰvaryur āhutiṃ juhoti yadi daśamīm atipravasati mama nāma tava ca jātavedas \\ iti catasr̥bʰir āhavanīyaṃ paśūn me śam̐syājugupas \ tān me punar dehi \\ ity āhavanīyam upastʰāyābʰyapānya \\ agne sahasrākṣa \\ ity upātiṣṭʰate prajāṃ me naryājugupas \ tāṃ me punar dehi \\ iti gārhapatyam upastʰāyābʰyapānya \\ agne gr̥hapate \\ ity upatiṣṭʰate \\ annaṃ me budʰnājugupas \ tan me punar dehi \\ iti dakṣiṇāgnim upastʰāyābʰyapānya \\ agne vahne \\ ity upastʰāya virājakramair upatiṣṭʰate yatʰā purastāt \\ imān me mitrāvaruṇā \ gr̥hān ajugupataṃ yuvam / \ avinaṣṭān avihr̥tān \ pūṣainān abʰyarākṣīt \\ āsmākaṃ punar āgamāt \\ ity antarāgnī tiṣṭʰañ japati gopāyājugupas \\ iti sarvatrānuṣajati gopāya \\ iti /

Page: 543 
Sutra: b     
atʰaikeṣāṃ vijñāyate kaḥ śreyām̐saṃ viṣuptaṃ bodʰayiṣyatīty aprāduṣkr̥tānām evopastʰānam̐ syāt \\ abʰayaṃkarābʰayaṃ me kuru \ svasti me 'stu pravatsyāmi \\ iti pravatsyan \\ abʰayaṃkarābʰayaṃ me 'kārṣīḥ \ svasti me 'stu prāvātsyam iti proṣya //

Khanda: 24  
Sutra: a     
gr̥hā bibʰīta * vepīḍʰvam \ ūrjam bibʰrata emasi / \ ūrjaṃ bibʰrad vasuvaniḥ sumedʰās \ gr̥hān emi manasā modamānaḥ / \ yeṣām abʰyeti pravasan \ yeṣu saumanaso babʰuḥ / \ gr̥hān upahvayāmahe \ te no jānantu jānataḥ / \ upahūtā iha gāvas \\ upahūtā ajāvayaḥ / \ atʰo annasya kīlālas \\ upahūto gr̥heṣu naḥ / \ upahūtā bʰūrisakʰāḥ \ sakʰāyaḥ svādusaṃmudaḥ / \ ariṣṭāḥ sarvapūruṣās \\ gr̥hā naḥ santu sarvadā / \ ūrjasvantaḥ payasvantas \\ irāvanto hasāmudraḥ / \ anaśyā atr̥ṣyās \\ gr̥hā māsmad bibʰītana \\ iti grāhān abʰyeti kṣemāya vaḥ śāntyai prapadye śivam̐ śagmam̐ śaṃyoḥ śaṃyos \\ iti praviśati na tad ahar āgataḥ kalahaṃ karoti gr̥hānaham̐ sumanasaḥ prapadye \ vīragʰno vīratamaḥ suśevān / \ irāṃ vahantaḥ sumanasyamānās \ teṣv aham̐ sumanāḥ saṃviśāmi \\ iti saṃviśati viśvā uta tvayā vayam \\ dʰārā udanyā iva / \ atigāhemahi dviṣas \\ iti bʰāryām̐ samīkṣate //
      
FN emended. Ed.: vibʰīta.


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.