TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 43
Patala: 8
Khanda: 25
Page: 544
Sutra: a
āgrayaṇeṣṭau
vatsaṃ
pratʰamajaṃ
dadāti
nānātantre
śyāmāke
vabʰruṃ
piṅgalam
madʰuparkaṃ
madʰumantʰaṃ
dadʰimantʰaṃ
kṣīraudanasya
vā
pātraṃ
kṣaumaṃ
vāso
varṣādʰr̥taṃ
bʰadrān
naḥ
śreyaḥ
samanaiṣṭa
devās
\\
iti
vrīhīṇāṃ
prāśnāti
\\
agniḥ
pratʰamaḥ
prāśnātu
\
sa
hi
veda
yatʰā
haviḥ
/ \
śivā
asmabʰyam
oṣadʰīḥ
\
kr̥ṇotu
viśvacarṣaṇis
\\
iti
śyāmākānām
etamu
tyaṃ
madʰunā
saṃyutaṃ
yavam
\\
sarasvatyā
adʰi
manāv
acarkr̥ṣuḥ
/ \
indra
āsīt
sīrapatiḥ
śatakratuḥ
\
kīnāśā
āsan
marutaḥ
sudānavas
\\
iti
yavānām
/
Page: 545
Sutra: b
yatʰāvikāraṃ
paśāv
ekādaśa
prayājān
anumantrayate
/
Sutra: c
caturaś
caturbʰir
āditaś
caturtʰasyānumantraṇena
duraḥprabʰr̥tīm̐ś
catura
uttamenetarān
/
Sutra: d
svarvid
asi
\
svar
vittvā
svar
ihi
\
svar
mahyam
\\
svaḥ
paśubʰyas
\\
lokavid
asi
\
lokaṃ
vittvā
lokam
ihi
\
lokaṃ
mahyam
\
lokaṃ
paśubʰyas
\\
gātuvid
asi
\
gātuṃ
vittvā
gātum
ihi
\
gātuṃ
mahyam
\\
gātuṃ
paśubʰyas
\
nātʰavid
asi
\
nātʰaṃ
vittvā
nātʰam
ihi
\
nātʰaṃ
mahyam
\\
nātʰaṃ
paśubʰyas
\
na
vā
uv
etan
mriyase
\\
āśānāṃ
tvā
\
viśvā
āśās
\\
iti
paśau
saṃjñapyamāne
japati
hutāyāṃ
vapāyāṃ
paraṃ
dadāti
tisro
vā
dakṣiṇā
nayet
/
Sutra: e
yatʰāvikāraṃ
paśāv
ekādaśānūyājān
anumantrayate
trīm̐strīn
ekaikena
pratʰamena
daśamam
uttamenottamam
/
Page: 546
Sutra: f
śr̥ṅgāṇīvec
cʰr̥ṅgiṇām̐
saṃdadr̥śrire
\
caṣālavantaḥ
svaravaḥ
pr̥tʰivyām
/ \
te
devāsaḥ
svaravas
tastʰivām̐sas
\\
namaḥ
sakʰibʰyaḥ
sannān
māvagāta
\\
iti
//
Khanda: 26
Sutra: a
hutam̐
svarum
upatiṣṭʰate
\\
āśāsānaḥ
suvīryam
iti
sam̐stʰite
yūpam
/
Sutra: b
cāturmāsyeṣv
anaḍvāham
anaḍuho
vā
hiraṇyaṃ
vaiśvānare
dadāti
dʰenuṃ
pārjanye
yatʰāvikāraṃ
nava
prayājān
anumantrayate
caturaś
caturbʰir
āditaś
caturtʰasyānumantraṇena
duraḥprabʰr̥tīm̐ś
catura
uttamenottamaṃ
vatsaṃ
pratʰamajaṃ
vaiśvadeve
dadāti
yatʰāvikāraṃ
navānūyājān
anumantrayate
trīm̐strīn
ekaikena
/
Sutra: c
tad
r̥tam
\\
tat
satyam
\\
tad
vratam
\\
tac
cʰakeyam
\\
tena
śakeyam
\\
tena
rādʰyāsam
iti
sarvatra
keśeṣūpyamāneṣu
japati
caturo
māsān
nānr̥taṃ
vadati
na
mām̐sam
aśnāti
na
striyam
upaiti
noparyāste
jugupsetānr̥tāt
prāṅ
śete
na
madʰv
aśnāti
nāñjīta
nābʰyañjītartau
jāyām
upeyāt
sarveṣāṃ
cāturmāsyānām
etāny
antarālavratāni
bʰavanti
dʰenuṃ
varuṇapragʰāseṣu
dadāty
r̥ṣabʰaṃ
pravayasam̐
sākamedʰeṣu
yasya
ravate
juhoti
tam
eva
paurṇādarvye
'śvam̐
śvetam
āditye
gāṃ
vā
śvetam̐
ṣaḍgavaṃ
dvādaśagavaṃ
vā
sīram
uṣṭārau
voṣṭāraṃ
vānyataram̐
śunāsīrīye
'śvam̐
śvetam̐
saurye
gāṃ
vā
śvetaṃ
tadabʰāve
'gauḥ
śvetaḥ
syāc
cʰvetaḥ
syāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.