TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 43
Previous part

Patala: 8  
Khanda: 25  
Page: 544 
Sutra: a     āgrayaṇeṣṭau vatsaṃ pratʰamajaṃ dadāti nānātantre śyāmāke vabʰruṃ piṅgalam madʰuparkaṃ madʰumantʰaṃ dadʰimantʰaṃ kṣīraudanasya pātraṃ kṣaumaṃ vāso varṣādʰr̥taṃ bʰadrān naḥ śreyaḥ samanaiṣṭa devās \\ iti vrīhīṇāṃ prāśnāti \\ agniḥ pratʰamaḥ prāśnātu \ sa hi veda yatʰā haviḥ / \ śivā asmabʰyam oṣadʰīḥ \ kr̥ṇotu viśvacarṣaṇis \\ iti śyāmākānām etamu tyaṃ madʰunā saṃyutaṃ yavam \\ sarasvatyā adʰi manāv acarkr̥ṣuḥ / \ indra āsīt sīrapatiḥ śatakratuḥ \ kīnāśā āsan marutaḥ sudānavas \\ iti yavānām /

Page: 545 
Sutra: b     
yatʰāvikāraṃ paśāv ekādaśa prayājān anumantrayate /

Sutra: c     
caturaś caturbʰir āditaś caturtʰasyānumantraṇena duraḥprabʰr̥tīm̐ś catura uttamenetarān /

Sutra: d     
svarvid asi \ svar vittvā svar ihi \ svar mahyam \\ svaḥ paśubʰyas \\ lokavid asi \ lokaṃ vittvā lokam ihi \ lokaṃ mahyam \ lokaṃ paśubʰyas \\ gātuvid asi \ gātuṃ vittvā gātum ihi \ gātuṃ mahyam \\ gātuṃ paśubʰyas \ nātʰavid asi \ nātʰaṃ vittvā nātʰam ihi \ nātʰaṃ mahyam \\ nātʰaṃ paśubʰyas \ na uv etan mriyase \\ āśānāṃ tvā \ viśvā āśās \\ iti paśau saṃjñapyamāne japati hutāyāṃ vapāyāṃ paraṃ dadāti tisro dakṣiṇā nayet /

Sutra: e     
yatʰāvikāraṃ paśāv ekādaśānūyājān anumantrayate trīm̐strīn ekaikena pratʰamena daśamam uttamenottamam /

Page: 546 
Sutra: f     
śr̥ṅgāṇīvec cʰr̥ṅgiṇām̐ saṃdadr̥śrire \ caṣālavantaḥ svaravaḥ pr̥tʰivyām / \ te devāsaḥ svaravas tastʰivām̐sas \\ namaḥ sakʰibʰyaḥ sannān māvagāta \\ iti //

Khanda: 26  
Sutra: a     
hutam̐ svarum upatiṣṭʰate \\ āśāsānaḥ suvīryam iti sam̐stʰite yūpam /

Sutra: b     
cāturmāsyeṣv anaḍvāham anaḍuho hiraṇyaṃ vaiśvānare dadāti dʰenuṃ pārjanye yatʰāvikāraṃ nava prayājān anumantrayate caturaś caturbʰir āditaś caturtʰasyānumantraṇena duraḥprabʰr̥tīm̐ś catura uttamenottamaṃ vatsaṃ pratʰamajaṃ vaiśvadeve dadāti yatʰāvikāraṃ navānūyājān anumantrayate trīm̐strīn ekaikena /

Sutra: c     
tad r̥tam \\ tat satyam \\ tad vratam \\ tac cʰakeyam \\ tena śakeyam \\ tena rādʰyāsam iti sarvatra keśeṣūpyamāneṣu japati caturo māsān nānr̥taṃ vadati na mām̐sam aśnāti na striyam upaiti noparyāste jugupsetānr̥tāt prāṅ śete na madʰv aśnāti nāñjīta nābʰyañjītartau jāyām upeyāt sarveṣāṃ cāturmāsyānām etāny antarālavratāni bʰavanti dʰenuṃ varuṇapragʰāseṣu dadāty r̥ṣabʰaṃ pravayasam̐ sākamedʰeṣu yasya ravate juhoti tam eva paurṇādarvye 'śvam̐ śvetam āditye gāṃ śvetam̐ ṣaḍgavaṃ dvādaśagavaṃ sīram uṣṭārau voṣṭāraṃ vānyataram̐ śunāsīrīye 'śvam̐ śvetam̐ saurye gāṃ śvetaṃ tadabʰāve 'gauḥ śvetaḥ syāc cʰvetaḥ syāt //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.