TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 44
Prasna: 7
Patala: 1
Khanda: 1
Page: 549
Sutra: a
sarvakāmo
'gniṣṭomaḥ
/
Page: 553
Sutra: b
yugapat
kāmayeta
/
Page: 554
Sutra: c
āhārapr̥tʰaktve
vā
/
Sutra: d
tena
vasantevasante
yajeta
/
Page: 556
Sutra: e
tasya
nānupakrāntayor
darśapūrṇamāsayor
āhāraḥ
/
Page: 560
Sutra: f
sa
pratʰamaḥ
somānām
/
Sutra: g
atirātram
eke
pratʰamaṃ
yajñam
adʰīyate
/
Page: 561
Sutra: h
amāvāsyāyāṃ
yajanīye
'hani
dīkṣate
paurṇamāsyāṃ
yajanīye
'hani
sutyam
ahaḥ
/
Page: 562
Sutra: i
amāvāsyāyāṃ
paurṇamāsyāṃ
vā
/
Sutra: j
yadi
tv
ekā
dīkṣā
dve
tisraś
catasro
'parimitā
vā
tatrāparvaṇi
sutyam
ahar
dīkṣā
vā
/
Page: 567
Sutra: k
mahan
me
'vocas
\\
yaśo
me
'vocas
\\
bʰargo
me
'vocas
\\
bʰuktiṃ
me
'vocaḥ
\
stomaṃ
me
'vocaḥ
\
sarvaṃ
me
'vocas
\
tan
māvatu
\
tan
mā
viśatu
\
tena
bʰukṣiṣīya
\\
iti
vr̥tovr̥to
japati
/
Page: 568
Sutra: l
devo
devam
etu
somaḥ
somam
etv
r̥tasya
patʰā
\
vihāya
dauṣkr̥tyam
ity
abʰipravrajati
/
Sutra: m
padvā
nāmāsi
srutiḥ
somasaraṇī
somaṃ
gameyam
iti
pantʰānam
ātiṣṭʰate
/
Sutra: n
pitaro
bʰūs
\\
iti
triḥ
pitr̥̄n
abʰimantrayate
/
Page: 570
Sutra: o
dīkṣiṣyamāṇasya
\\
agnir
yajurbʰis
\\
iti
dvādaśa
saṃbʰārayajūm̐ṣi
juhoti
/
Page: 571
Sutra: p
saptahotāraṃ
manasānudrutya
sagraham̐
hutvā
dīkṣaṇīyām
iṣṭiṃ
nirvapati
/
Page: 573
Sutra: q
āgnāvaiṣṇavam
ekādaśakapālam
āgnāvaiṣṇavaṃ
vā
gʰr̥tecarum
/
Page: 575
Sutra: r
saptadaśa
sāmidʰenyaḥ
/
Sutra: s
na
yajamānabʰāgam
avadyati
sarveṣu
saumikeṣv
iṣṭipaśubandʰeṣu
/
Sutra: t
nānvāhāryaṃ
dadāti
/
Page: 578
Sutra: u
dʰruvāyāḥ
śeṣaṃ
karoti
/
Sutra: v
patnīsaṃyājāntā
dīkṣaṇīyā
saṃtiṣṭʰate
bʰakṣayitvājyeḍāṃ
viramanti
/
Page: 579
Sutra: w
dʰārayaty
āhavanīyam
/
Page: 580
Sutra: x
prācīnavam̐śaṃ
vimitaṃ
viminvanti
/
Page: 582
Sutra: y
pariśrayantaḥ
sraktiṣv
atīrokān
kurvanti
/
Sutra: z
uttarapūrvam
avāntaradeśaṃ
prati
pañcamam
/
Sutra: aa
dikṣu
dvārāṇi
/
Page: 583
Sutra: ab
ekadvārāḥ
kāmyāḥ
kalpāḥ
/
Sutra: ac
prāgdvāram̐
svargakāmasya
dakṣiṇādvaraṃ
pitr̥lokakāmasya
pratyagdvāraṃ
manuṣyalokakāmasyodagdvāraṃ
prajākāmasyottarataḥpurastād
yaḥ
kāmayetobʰayorlokayor
r̥dʰnuyām
iti
/
Sutra: ad
sarvatodvāraṃ
yaḥ
kāmayeta
sarvāsu
dikṣv
r̥dʰunyām
iti
/
Sutra: ae
pratimāyāś
ca
kurvanti
dikṣu
pragʰāṇarūpāṇi
/
Page: 584
Sutra: af
uttareṇa
prāgvam̐śaṃ
pariśrite
yajamānasya
keśaśmaśrūṇi
vāpayate
/
Page: 585
Sutra: ag
śmaśrūṇy
agre
vāpayate
'tʰopapakṣāv
atʰa
keśān
/
Page: 586
Sutra: ah
āpa
undantu
jīvase
\\
iti
dakṣiṇaṃ
godānam
unatti
/
Sutra: ai
oṣadʰe
trāyasvainam
ity
ūrdʰvāgrām
oṣadʰim
antardadʰāti
/
Sutra: aj
svadʰite
mainam̐
him̐sīs
\\
iti
kṣureṇābʰinidadʰāti
/
Sutra: ak
devaśrūr
etāni
pravape
\\
iti
pravapati
//
Khanda: 2
Page: 587
Sutra: a
abʰyantaraṃ
nakʰāni
nikr̥ntate
hastyān
agre
'tʰa
padyāni
savyasyāgre
kaniṣṭʰikāto
'tʰa
dakṣiṇasya
/
Page: 588
Sutra: b
sa
yadāktākṣo
bʰavaty
atʰainam
ekavim̐śatyā
darbʰapuñjīlais
tredʰā
vibʰaktais
triḥ
saptabʰiḥsaptabʰiḥ
pāvayati
citpatis
tvā
punātu
\\
ity
etair
mantrair
dvir
ūrdʰvaṃ
nābʰer
unmārṣṭi
sakr̥d
avāṅ
avamārṣṭy
accʰidreṇa
pavitreṇeti
sarvatrānuṣajati
/
Page: 589
Sutra: c
taṃ
prāgvam̐śaṃ
prapādyātra
dīkṣṇīyām
eke
samāmananti
/
Page: 590
Sutra: d
dʰruvāśeṣāt
\\
ākūtyai
prayuje
'ganaye
svāhā
\\
iti
sruveṇa
catasro
dīkṣāhutīr
juhoti
/
Sutra: e
āpo
devīs
\\
iti
srucā
pañcamīm
/
Sutra: f
viśve
devasya
netur
iti
ṣaṣṭʰīṃ
dvādaśagr̥hītena
srucaṃ
pūrayitvā
bilāvakāśāṃ
vā
kr̥tvottamasruve
'bʰipūrayatyupottame
vā
/
Page: 591
Sutra: g
kr̥ṣṇājinasya
dakṣiṇaṃ
pūrvapādam
antar
mām̐saṃ
pariṣīvyati
/
Sutra: h
dve
vā
viṣūcī
mām̐sasam̐hite
karoti
/
Sutra: i
indra
śākvara
gāyatrīṃ
prapadye
tāṃ
te
yunajmi
\\
indra
śākvara
triṣṭubʰaṃ
prapadye
tāṃ
te
yunajmi
\\
indra
śākvara
jagatīṃ
prapadye
tāṃ
te
yunajmi
\\
indra
śākvarānuṣṭubʰaṃ
prapadye
tāṃ
te
yunajmi
\\
indra
śākvara
paṅktiṃ
prapadye
tāṃ
te
yunajmi
\\
ity
antarvedi
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
/
Page: 592
Sutra: j
tadārūḍʰe
yajamāne
patnyāḥ
śirasi
jālaṃ
pratimuñcati
/
Sutra: k
tām
ahatena
kṣaumeṇa
vāsasordʰvavāsyena
dīkṣayati
/
Sutra: l
śaramuñjānāṃ
mekʰalā
trivr̥dveṇī
kāryā
/
Page: 593
Sutra: m
ūrg
asi
\\
iti
tayā
yajamānaṃ
nābʰideśe
triḥ
pradakṣiṇaṃ
parivyayati
dvir
ity
eke
pūṣā
te
grantʰiṃ
pratʰnātu
\\
ity
uttarato
nābʰer
niṣṭarkyaṃ
grantʰiṃ
kr̥tvā
sa
te
māstʰāt
\\
iti
dakṣiṇato
nābʰeḥ
parikarṣati
yaṃ
dviṣyāt
taṃ
dʰyāyet
/
Page: 594
Sutra: n
saṃ
tvā
nahyāmi
\\
iti
patnīm̐
saṃnahyati
yatʰā
darśapūrṇamāsayoḥ
/
Sutra: o
indrasya
yonir
asi
\\
iti
trivalaṃ
pañcavalaṃ
vā
kr̥ṣṇaviṣāṇāṃ
yajamānāya
prayaccʰaty
ābadʰnāti
vā
/
Page: 595
Sutra: p
patnyāḥ
śirasi
jālaṃ
yatʰā
suṣṭʰu
kalpayati
//
Khanda: 3
Sutra: a
audumbaro
dīkṣitadaṇḍo
yo
vā
kaścana
vr̥kṣaḥ
pʰalagrahis
tasya
/
Sutra: b
muṣṭimātro
mukʰena
saṃmatiś
cubukadagʰno
vā
/
Sutra: c
ūrdʰvasūr
asi
vānaspatyaḥ
\
sudyumno
dyumnaṃ
yajamānāya
dʰehi
\\
iti
taṃ
yajamānāya
pradāya
saṃbʰārayajūm̐ṣi
vācayati
juhoti
caitair
mantraiḥ
/
Page: 597
Sutra: d
taṃ
vāgyatam
adīkṣiṣṭāyaṃ
brāhmaṇas
\\
asāv
āmuṣyāyaṇo
'muṣya
putro
'muṣya
pautro
'muṣya
naptāmuṣyāḥ
putro
'muṣyāḥ
pautro
'muṣyā
naptā
\\
iti
trir
upām̐śv
āvedayati
trir
uccaiḥ
/
Sutra: e
asau
\\
iti
nāma
gr̥hṇāti
\\
āmuṣyāyaṇas
\\
iti
pitur
nāmadʰeyena
/
Page: 598
Sutra: f
yaḥ
kaścid
dīkṣate
brāhmaṇas
\\
ity
evāvedayet
/
Page: 599
Sutra: g
devāñ
janam
agan
yakṣas
\
tato
mā
yajñasyāśīr
āgaccʰatu
\
gandʰarvāñ
janam
agan
yajñas
\
tato
mā
yajñasyāśīr
āgaccʰatu
\
pitr̥̄ñ
janam
agan
yajñas
\
tato
mā
yajñasyāśīr
āgaccʰatu
\\
apa
oṣadʰīr
vanaspatīñ
janam
agan
yajñas
\
tato
mā
yajñasyāśīr
āgaccʰatu
\
pañcajanāñ
janam
agan
yajñas
tato
mā
yajñasyāśīr
āgaccʰatu
\
vardʰatāṃ
bʰūtir
dadʰnā
gʰr̥ten
\
muñcatu
yajño
yajñapatim
am̐hasas
\\
bʰūpataye
svāhā
\\
ity
abʰimantrayate
yady
anyatra
kr̥ṣṇājinād
āsīta
nityavr̥ttāv
ata
ūrdʰvam
/
Page: 600
Sutra: h
agnīñ
jyotiṣmataḥ
kuruta
\
dīkṣita
\
vācaṃ
yaccʰa
\
patni
vācaṃ
yaccʰa
\\
iti
purodayam
adʰivr̥kṣasūrye
ca
vratapradaḥ
saṃpreṣyati
/
Sutra: i
udite
'stamite
ca
vrataṃ
dohayati
vatsasyaikam̐
stanam
avaśeṣya
/
Page: 601
Sutra: j
gārhapatye
dīkṣitasya
vratam̐
śrapayati
patnyā
dakṣiṇāgnau
/
Sutra: k
apareṇāhavanīyaṃ
vratam
atyāhr̥tya
dīkṣitāya
prayaccʰati
/
Sutra: l
bʰadrād
abʰi
śreyaḥ
prehi
\\
iti
dīkṣitaṃ
prayātam
anumantrayate
/
Page: 602
Sutra: m
dīkṣitasya
yūpaṃ
cʰinatti
yatʰā
nirūḍʰapaśubandʰe
/
Sutra: n
na
yūpāhutiṃ
juhoti
homārtʰām
r̥caṃ
japitvābʰipravrajati
/
Sutra: o
api
vājyam
araṇī
cādāya
yūpasyāntike
'gniṃ
matʰitvā
yūpāhutim̐
hutvā
yūpaṃ
cʰinatti
/
Page: 603
Sutra: p
krīte
vā
rājanyāhavanīye
yūpāhutim̐
hutvā
yūpaṃ
cʰinatti
/
Page: 604
Sutra: q
agnīṣomīyasavanīyayor
anūbandʰyāyāś
ca
//
Khanda: 4
Sutra: a
samāno
yūpaḥ
svarur
āhavanīyo
hr̥dayaśūlaś
ca
/
Page: 606
Sutra: b
apavr̥tte
dīkṣāparimāṇe
/
Sutra: c
uttaravedideśa
uparavāṇāṃ
vā
lohitam
ānaḍuhaṃ
carma
prācīnagrīvam
uttaralomāstīrya
tasya
dakṣiṇe
pakṣe
rājānaṃ
nyupyottarata
udakumbʰaṃ
nidʰāya
sarvataḥ
pariśrityodīcīṃ
dvāraṃ
kr̥tvā
somavikrayiṇaṃ
prapādayati
kautsam̐
śūdraṃ
vā
/
Page: 608
Sutra: d
somavikrayin
somam̐
śodʰaya
\\
iti
saṃpreṣyati
śundʰa
somam
āpannaṃ
nirasya
\\
iti
vā
śundʰa
somam
āpannaṃ
nirasya
* \\
iti
vā
/
FN
emended
.
Ed
.:
nirasta
(iti)
.
Sutra: e
yad
anyad
am̐śubʰyas
tad
apoddʰarati
/
Page: 609
Sutra: f
nādʰvaryuḥ
somaṃ
vicinuyān
nāsya
puruṣo
na
yajamāno
na
yajamānasyāmātyā
na
vicīyamānasyopadraṣṭāro
bʰavanti
/
Page: 610
Sutra: g
prāyaṇīyāprabʰr̥tiṣv
avabʰr̥tʰānteṣv
iṣṭipaśubandʰeṣu
vratopāyanaṃ
jāgaraṇaṃ
patnīsaṃnahanam
āraṇyāśanaṃ
ca
na
vidyate
/
Page: 611
Sutra: h
sarvāṇy
uttarāsu
kriyante
/
Page: 612
Sutra: i
savanīye
paśau
savanīyeṣu
ca
puroḍāśeṣu
nāgnyanvādʰānaṃ
vidyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.