TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 44
Previous part

Prasna: 7  
Patala: 1  
Khanda: 1  
Page: 549 
Sutra: a     sarvakāmo 'gniṣṭomaḥ /

Page: 553 
Sutra: b     
yugapat kāmayeta /

Page: 554 
Sutra: c     
āhārapr̥tʰaktve /

Sutra: d     
tena vasantevasante yajeta /

Page: 556 
Sutra: e     
tasya nānupakrāntayor darśapūrṇamāsayor āhāraḥ /

Page: 560 
Sutra: f     
sa pratʰamaḥ somānām /

Sutra: g     
atirātram eke pratʰamaṃ yajñam adʰīyate /

Page: 561 
Sutra: h     
amāvāsyāyāṃ yajanīye 'hani dīkṣate paurṇamāsyāṃ yajanīye 'hani sutyam ahaḥ /

Page: 562 
Sutra: i     
amāvāsyāyāṃ paurṇamāsyāṃ /

Sutra: j     
yadi tv ekā dīkṣā dve tisraś catasro 'parimitā tatrāparvaṇi sutyam ahar dīkṣā /

Page: 567 
Sutra: k     
mahan me 'vocas \\ yaśo me 'vocas \\ bʰargo me 'vocas \\ bʰuktiṃ me 'vocaḥ \ stomaṃ me 'vocaḥ \ sarvaṃ me 'vocas \ tan māvatu \ tan viśatu \ tena bʰukṣiṣīya \\ iti vr̥tovr̥to japati /

Page: 568 
Sutra: l     
devo devam etu somaḥ somam etv r̥tasya patʰā \ vihāya dauṣkr̥tyam ity abʰipravrajati /

Sutra: m     
padvā nāmāsi srutiḥ somasaraṇī somaṃ gameyam iti pantʰānam ātiṣṭʰate /

Sutra: n     
pitaro bʰūs \\ iti triḥ pitr̥̄n abʰimantrayate /

Page: 570 
Sutra: o     
dīkṣiṣyamāṇasya \\ agnir yajurbʰis \\ iti dvādaśa saṃbʰārayajūm̐ṣi juhoti /

Page: 571 
Sutra: p     
saptahotāraṃ manasānudrutya sagraham̐ hutvā dīkṣaṇīyām iṣṭiṃ nirvapati /

Page: 573 
Sutra: q     
āgnāvaiṣṇavam ekādaśakapālam āgnāvaiṣṇavaṃ gʰr̥tecarum /

Page: 575 
Sutra: r     
saptadaśa sāmidʰenyaḥ /

Sutra: s     
na yajamānabʰāgam avadyati sarveṣu saumikeṣv iṣṭipaśubandʰeṣu /

Sutra: t     
nānvāhāryaṃ dadāti /

Page: 578 
Sutra: u     
dʰruvāyāḥ śeṣaṃ karoti /

Sutra: v     
patnīsaṃyājāntā dīkṣaṇīyā saṃtiṣṭʰate bʰakṣayitvājyeḍāṃ viramanti /

Page: 579 
Sutra: w     
dʰārayaty āhavanīyam /

Page: 580 
Sutra: x     
prācīnavam̐śaṃ vimitaṃ viminvanti /

Page: 582 
Sutra: y     
pariśrayantaḥ sraktiṣv atīrokān kurvanti /

Sutra: z     
uttarapūrvam avāntaradeśaṃ prati pañcamam /

Sutra: aa     
dikṣu dvārāṇi /

Page: 583 
Sutra: ab     
ekadvārāḥ kāmyāḥ kalpāḥ /

Sutra: ac     
prāgdvāram̐ svargakāmasya dakṣiṇādvaraṃ pitr̥lokakāmasya pratyagdvāraṃ manuṣyalokakāmasyodagdvāraṃ prajākāmasyottarataḥpurastād yaḥ kāmayetobʰayorlokayor r̥dʰnuyām iti /

Sutra: ad     
sarvatodvāraṃ yaḥ kāmayeta sarvāsu dikṣv r̥dʰunyām iti /

Sutra: ae     
pratimāyāś ca kurvanti dikṣu pragʰāṇarūpāṇi /

Page: 584 
Sutra: af     
uttareṇa prāgvam̐śaṃ pariśrite yajamānasya keśaśmaśrūṇi vāpayate /

Page: 585 
Sutra: ag     
śmaśrūṇy agre vāpayate 'tʰopapakṣāv atʰa keśān /

Page: 586 
Sutra: ah     
āpa undantu jīvase \\ iti dakṣiṇaṃ godānam unatti /

Sutra: ai     
oṣadʰe trāyasvainam ity ūrdʰvāgrām oṣadʰim antardadʰāti /

Sutra: aj     
svadʰite mainam̐ him̐sīs \\ iti kṣureṇābʰinidadʰāti /

Sutra: ak     
devaśrūr etāni pravape \\ iti pravapati //

Khanda: 2  
Page: 587 
Sutra: a     
abʰyantaraṃ nakʰāni nikr̥ntate hastyān agre 'tʰa padyāni savyasyāgre kaniṣṭʰikāto 'tʰa dakṣiṇasya /

Page: 588 
Sutra: b     
sa yadāktākṣo bʰavaty atʰainam ekavim̐śatyā darbʰapuñjīlais tredʰā vibʰaktais triḥ saptabʰiḥsaptabʰiḥ pāvayati citpatis tvā punātu \\ ity etair mantrair dvir ūrdʰvaṃ nābʰer unmārṣṭi sakr̥d avāṅ avamārṣṭy accʰidreṇa pavitreṇeti sarvatrānuṣajati /

Page: 589 
Sutra: c     
taṃ prāgvam̐śaṃ prapādyātra dīkṣṇīyām eke samāmananti /

Page: 590 
Sutra: d     
dʰruvāśeṣāt \\ ākūtyai prayuje 'ganaye svāhā \\ iti sruveṇa catasro dīkṣāhutīr juhoti /

Sutra: e     
āpo devīs \\ iti srucā pañcamīm /

Sutra: f     
viśve devasya netur iti ṣaṣṭʰīṃ dvādaśagr̥hītena srucaṃ pūrayitvā bilāvakāśāṃ kr̥tvottamasruve 'bʰipūrayatyupottame /

Page: 591 
Sutra: g     
kr̥ṣṇājinasya dakṣiṇaṃ pūrvapādam antar mām̐saṃ pariṣīvyati /

Sutra: h     
dve viṣūcī mām̐sasam̐hite karoti /

Sutra: i     
indra śākvara gāyatrīṃ prapadye tāṃ te yunajmi \\ indra śākvara triṣṭubʰaṃ prapadye tāṃ te yunajmi \\ indra śākvara jagatīṃ prapadye tāṃ te yunajmi \\ indra śākvarānuṣṭubʰaṃ prapadye tāṃ te yunajmi \\ indra śākvara paṅktiṃ prapadye tāṃ te yunajmi \\ ity antarvedi kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti /

Page: 592 
Sutra: j     
tadārūḍʰe yajamāne patnyāḥ śirasi jālaṃ pratimuñcati /

Sutra: k     
tām ahatena kṣaumeṇa vāsasordʰvavāsyena dīkṣayati /

Sutra: l     
śaramuñjānāṃ mekʰalā trivr̥dveṇī kāryā /

Page: 593 
Sutra: m     
ūrg asi \\ iti tayā yajamānaṃ nābʰideśe triḥ pradakṣiṇaṃ parivyayati dvir ity eke pūṣā te grantʰiṃ pratʰnātu \\ ity uttarato nābʰer niṣṭarkyaṃ grantʰiṃ kr̥tvā sa te māstʰāt \\ iti dakṣiṇato nābʰeḥ parikarṣati yaṃ dviṣyāt taṃ dʰyāyet /

Page: 594 
Sutra: n     
saṃ tvā nahyāmi \\ iti patnīm̐ saṃnahyati yatʰā darśapūrṇamāsayoḥ /

Sutra: o     
indrasya yonir asi \\ iti trivalaṃ pañcavalaṃ kr̥ṣṇaviṣāṇāṃ yajamānāya prayaccʰaty ābadʰnāti /

Page: 595 
Sutra: p     
patnyāḥ śirasi jālaṃ yatʰā suṣṭʰu kalpayati //

Khanda: 3  
Sutra: a     
audumbaro dīkṣitadaṇḍo yo kaścana vr̥kṣaḥ pʰalagrahis tasya /

Sutra: b     
muṣṭimātro mukʰena saṃmatiś cubukadagʰno /

Sutra: c     
ūrdʰvasūr asi vānaspatyaḥ \ sudyumno dyumnaṃ yajamānāya dʰehi \\ iti taṃ yajamānāya pradāya saṃbʰārayajūm̐ṣi vācayati juhoti caitair mantraiḥ /

Page: 597 
Sutra: d     
taṃ vāgyatam adīkṣiṣṭāyaṃ brāhmaṇas \\ asāv āmuṣyāyaṇo 'muṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā naptā \\ iti trir upām̐śv āvedayati trir uccaiḥ /

Sutra: e     
asau \\ iti nāma gr̥hṇāti \\ āmuṣyāyaṇas \\ iti pitur nāmadʰeyena /

Page: 598 
Sutra: f     
yaḥ kaścid dīkṣate brāhmaṇas \\ ity evāvedayet /

Page: 599 
Sutra: g     
devāñ janam agan yakṣas \ tato yajñasyāśīr āgaccʰatu \ gandʰarvāñ janam agan yajñas \ tato yajñasyāśīr āgaccʰatu \ pitr̥̄ñ janam agan yajñas \ tato yajñasyāśīr āgaccʰatu \\ apa oṣadʰīr vanaspatīñ janam agan yajñas \ tato yajñasyāśīr āgaccʰatu \ pañcajanāñ janam agan yajñas tato yajñasyāśīr āgaccʰatu \ vardʰatāṃ bʰūtir dadʰnā gʰr̥ten \ muñcatu yajño yajñapatim am̐hasas \\ bʰūpataye svāhā \\ ity abʰimantrayate yady anyatra kr̥ṣṇājinād āsīta nityavr̥ttāv ata ūrdʰvam /

Page: 600 
Sutra: h     
agnīñ jyotiṣmataḥ kuruta \ dīkṣita \ vācaṃ yaccʰa \ patni vācaṃ yaccʰa \\ iti purodayam adʰivr̥kṣasūrye ca vratapradaḥ saṃpreṣyati /

Sutra: i     
udite 'stamite ca vrataṃ dohayati vatsasyaikam̐ stanam avaśeṣya /

Page: 601 
Sutra: j     
gārhapatye dīkṣitasya vratam̐ śrapayati patnyā dakṣiṇāgnau /

Sutra: k     
apareṇāhavanīyaṃ vratam atyāhr̥tya dīkṣitāya prayaccʰati /

Sutra: l     
bʰadrād abʰi śreyaḥ prehi \\ iti dīkṣitaṃ prayātam anumantrayate /

Page: 602 
Sutra: m     
dīkṣitasya yūpaṃ cʰinatti yatʰā nirūḍʰapaśubandʰe /

Sutra: n     
na yūpāhutiṃ juhoti homārtʰām r̥caṃ japitvābʰipravrajati /

Sutra: o     
api vājyam araṇī cādāya yūpasyāntike 'gniṃ matʰitvā yūpāhutim̐ hutvā yūpaṃ cʰinatti /

Page: 603 
Sutra: p     
krīte rājanyāhavanīye yūpāhutim̐ hutvā yūpaṃ cʰinatti /

Page: 604 
Sutra: q     
agnīṣomīyasavanīyayor anūbandʰyāyāś ca //

Khanda: 4  
Sutra: a     
samāno yūpaḥ svarur āhavanīyo hr̥dayaśūlaś ca /

Page: 606 
Sutra: b     
apavr̥tte dīkṣāparimāṇe /

Sutra: c     
uttaravedideśa uparavāṇāṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstīrya tasya dakṣiṇe pakṣe rājānaṃ nyupyottarata udakumbʰaṃ nidʰāya sarvataḥ pariśrityodīcīṃ dvāraṃ kr̥tvā somavikrayiṇaṃ prapādayati kautsam̐ śūdraṃ /

Page: 608 
Sutra: d     
somavikrayin somam̐ śodʰaya \\ iti saṃpreṣyati śundʰa somam āpannaṃ nirasya \\ iti śundʰa somam āpannaṃ nirasya * \\ iti /
      
FN emended. Ed.: nirasta (iti).

Sutra: e     
yad anyad am̐śubʰyas tad apoddʰarati /

Page: 609 
Sutra: f     
nādʰvaryuḥ somaṃ vicinuyān nāsya puruṣo na yajamāno na yajamānasyāmātyā na vicīyamānasyopadraṣṭāro bʰavanti /

Page: 610 
Sutra: g     
prāyaṇīyāprabʰr̥tiṣv avabʰr̥tʰānteṣv iṣṭipaśubandʰeṣu vratopāyanaṃ jāgaraṇaṃ patnīsaṃnahanam āraṇyāśanaṃ ca na vidyate /

Page: 611 
Sutra: h     
sarvāṇy uttarāsu kriyante /

Page: 612 
Sutra: i     
savanīye paśau savanīyeṣu ca puroḍāśeṣu nāgnyanvādʰānaṃ vidyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.