TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 45
Previous part

Patala: 2  
Khanda: 5  
Page: 615 
Sutra: a     prāyaṇīyāyās tantraṃ prakramayati /

Sutra: b     
tatra yāvat kriyate tad vyākʰyāsyāmaḥ /

Sutra: c     
agnīn anvādʰāyedʰmābarhir āharati /

Sutra: d     
saptadaśa sāmidʰenyo nānūyājasamidʰam upasaṃnahyati yady anūyājā na bʰavanti /

Page: 616 
Sutra: e     
vedaṃ kr̥tvāgnīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰaṃ pātrāṇi prayunakti stʰālīṃ kapālānām̐ stʰāne prayunakti /

Page: 617 
Sutra: f     
nirvapaṇakāle 'dityai prāyaṇīyaṃ caruṃ nirvapati payasi śrapayati /

Page: 618 
Sutra: g     
caturgr̥hītāny ājyāni gr̥hṇāti yady anūyājā na bʰavanti /

Sutra: h     
ṣaḍḍʰotrā prāyaṇīyam āsādayati /

Sutra: i     
sarvam idʰmam ādadʰāti sarvam aupabʰr̥tam̐ samānayate yady anūyājā na bʰavanti /

Sutra: j     
ājyabʰāgām̐ś caturo yajati patʰyām̐ svastiṃ purastād agniṃ dakṣiṇataḥ somaṃ paścāt savitāram uttarato 'ditiṃ madʰye haviṣā stʰālīṃ niṣkāsaṃ mekṣaṇaṃ ca nidadʰāti /

Page: 620 
Sutra: k     
dʰruvāyāḥ śeṣaṃ karoti /

Sutra: l     
śaṃyvantā kr̥tsnā /

Page: 622 
Sutra: m     
na yajamānabʰāgam avadyati yadi śaṃyvantā /

Sutra: n     
atra rājño nivapanam eke samāmananti /

Sutra: o     
dʰruvāśeṣāc caturgr̥hītaṃ pañcagr̥hītaṃ gr̥hītvā \\ iyaṃ te śukratanūs \\ iti darbʰeṇa hiraṇyaṃ niṣṭarkyaṃ baddʰvājye 'vadadʰāti /

Sutra: p     
upakl̥ptā somakrayaṇī samaṅgā bandʰumatī yatʰāgnīṣomīyo babʰrur aruṇā rohiṇī vopadʰvastā prapīnātʰa rohiṇī piṅgākṣī babʰrulomnī śvitropakāśā pr̥śnivālā pr̥śniśapʰaikahāyanī dvihāyanī trihāyaṇī jūr asi \\ iti tām īkṣamāṇa etac caturgr̥hītaṃ juhoti /

Page: 624 
Sutra: q     
aparaṃ caturgr̥hītaṃ gr̥hītvā śukram asi \\ amr̥tam asi \\ iti hiraṇyaṃ gʰr̥tād uddʰarati /

Sutra: r     
vaiśvadevam̐ havis \\ ity abʰimantrayate /

Page: 625 
Sutra: s     
havir asi vaiśvadevam ity avekṣate /

Sutra: t     
sūryasya cakṣur āruham iti sahiraṇyena pāṇinādityam upatiṣṭʰate //

Khanda: 6  
Sutra: a     
cid asi \\ iti somakrayaṇīm̐ sam̐śāsti /

Page: 626 
Sutra: b     
mitras tvā padi badʰnātu \\ iti dakṣiṇe pūrvapāde badʰnāti /

Sutra: c     
pūṣādʰvanaḥ pātu \\ iti nayati yatra somo 'baddʰām akarṇagr̥hītāṃ baddʰāṃ karṇagr̥hītām /

Sutra: d     
tasyās \\ vasvy asi \\ ity etair mantrair dakṣiṇena pūrvapādena ṣaṭ padāny anunikrāmati /

Page: 627 
Sutra: e     
br̥haspatis tvā sumne raṇvatu \\ iti saptamaṃ padam abʰigr̥hṇāti /

Sutra: f     
tasmin hiraṇyaṃ nidʰāya pr̥tʰivyās tvā mūrdʰann ājigʰarmi \\ ity etac caturgr̥hītaṃ juhoti /

Page: 628 
Sutra: g     
apādāya hiraṇyaṃ parilikʰitam iti spʰyena padaṃ parilikʰati yāvad gʰr̥tam anu visr̥taṃ bʰavati tūṣṇīṃ viṣāṇayā cānuparilikʰya \\ asme rāyas \\ iti stʰālyāṃ padaṃ nivapati /

Page: 629 
Sutra: h     
padāyatane sahiraṇyau pāṇī prakṣālya tve rāyas \\ iti padaṃ yajamānāya prayaccʰati /

Sutra: i     
tote rāyas \\ iti yajamānaḥ patniyai /

Sutra: j     
māham̐ rāyaspoṣeṇa viyoṣam iti patnī pradīyamānaṃ pratīkṣate /

Sutra: k     
saṃ devi devyorvaśyā paśyasva \\ iti somakrayaṇyā patnīm̐ saṃkʰyāpayati /

Sutra: l     
unnambʰaya pr̥tʰivīm iti pada udapātraṃ ninīya traidʰaṃ padaṃ prativibʰajya gārhapatyasya śīte bʰasmani tr̥tīyam upavapaty āhavanīye tr̥tīyam /

Page: 630 
Sutra: m     
pratiṣiddʰam ekeṣām āhavanīye /

Sutra: n     
tr̥tīyaṃ patniyai prayaccʰati tat gr̥heṣu nidʰatte /

Sutra: o     
sūryasya cakṣur āruham ity atrādityopastʰānam eke samāmananti /

Page: 631 
Sutra: p     
api pantʰām agasmahi \\ iti pariśritena śakaṭena ccʰadiṣmatoddʰr̥tapūrvapʰalakena rājānam accʰa yāti /

Sutra: q     
uttareṇa rājānam̐ śakaṭaṃ mukʰena pratiṣṭʰapya \\ amātyo 'si \\ ity abʰimantrayate \\ āsmāko 'si \\ iti /

Sutra: r     
am̐śunā te am̐śuḥ pr̥cyatām ity am̐śūn samudvapati /

Page: 632 
Sutra: s     
uttareṇa rājānaṃ carmaṇi kṣaumaṃ vāso 'hataṃ mahad dviguṇaṃ caturguṇaṃ prācīnadaśam upariṣṭāddaśam āstīrya \\ abʰi tyaṃ devam iti tasmin sahiraṇyena pāṇināticcʰandasarcā rājānaṃ mimīta ekaikayāṅgulyā prasāritayā /

Sutra: t     
sarvāsv aṅguṣṭʰam upanigr̥hṇāti /

Sutra: u     
yayā pratʰamaṃ na tayā pañcamaṃ tayaiva daśamam /

Page: 633 
Sutra: v     
pañcakr̥tvo yajuṣā mimīte pañcakr̥tvas tūṣṇīm /

Sutra: w     
prajābʰyas tvā \\ iti pariśiṣṭān am̐śūn upasamūhati /

Page: 634 
Sutra: x     
samudgr̥hya vāsaso 'ntān prāṇāya tvā \\ iti kṣaumeṇoṣṇīṣeṇopanahyati /

Sutra: y     
vyānāya tvā \\ ity anuśr̥ntʰati

Sutra: z     
prajās tvam anuprāṇihi \ prajās tvām anuprāṇantu \\ ity avekṣya \\ eṣa te gāyatro bʰāgas \\ ity etair mantrair abʰimantrayate //

Khanda: 7  
Page: 635 
Sutra: a     
tvaṃ viśvebʰyo devebʰya r̥tūn kalpaya \ dakṣiṇāḥ kalpaya yatʰartu yatʰādevatam iti sahiraṇyena pāṇinādityam upatiṣṭʰate /

Sutra: b     
somavikrayiṇe rājānaṃ pradāya taṃ pr̥ccʰati somavikrayin krayyas te somā3s \\ iti /

Page: 636 
Sutra: c     
krayyas \\ iti sa pratyāha /

Sutra: d     
daśabʰiḥ krīṇāti /

Sutra: e     
sapta gāvo hiraṇyaṃ vāso 'jā ca trīṇy etāni /

Page: 637 
Sutra: f     
daśa gāvo bʰavanty atʰaitāni trīṇīty ekeṣām /

Sutra: g     
api caturbʰir eva /

Sutra: h     
gavā caitaiś ca tribʰiḥ /

Sutra: i     
gavaikavim̐śātidakṣiṇasya /

Sutra: j     
trim̐śatā sahasradakṣiṇasya /

Page: 638 
Sutra: k     
saptavim̐śatir gāvo hiraṇyaṃ vāso 'jā ca trīṇy etāni /

Sutra: l     
trim̐śad gāvo bʰavanty atʰaitāni trīṇīty ekeṣām /

Sutra: m     
śatena vājapeye dvābʰyām̐ rājasūye sahasreṇāśvamedʰe /

Sutra: n     
somaṃ te krīṇāmi \\ iti krīṇāti /

Sutra: o     
somaṃ mahāntaṃ bahvardʰam̐ śobʰamānam iti voktvaikaikam anudiśati /

Sutra: p     
kalayā te krīṇāni kuṣṭayā te krīṇāni \ śapʰena te krīṇāni \ padā te krīṇāni \\ iti gos trīn pādān prasaṃkʰyāya gavā te krīṇāni \\ iti gām /

Page: 639 
Sutra: q     
bʰūyo vātaḥ somo rājārhati \\ iti somavikrayyā saṃpadaḥ pratyāha /

Sutra: r     
bʰūya evārhati \\ ity adʰvaryuḥ /

Sutra: s     
śukraṃ te śukreṇa krīṇāmi \\ iti hiraṇyam /

Sutra: t     
tapasas tanūr asi \\ ity ajām /

Sutra: u     
dʰenvā te krīṇāmi \\ iti dʰenum /

Page: 640 
Sutra: v     
r̥ṣabʰeṇa te krīṇāmi \\ ity r̥ṣabʰaṃ vatsatareṇa sāṇḍenety ekeṣām /

Sutra: w     
anaḍuhā te krīṇāmi \\ ity anaḍvāham /

Sutra: x     
mitʰunābʰyāṃ gobʰyāṃ krīṇāmi \\ iti mitʰunau gāvau /

Sutra: y     
vāsasā te krīṇāmi \\ iti vāsaḥ /

Sutra: z     
daśabʰiḥ saṃpādayati bʰūyasa eke somakrayaṇān āmananti //


Khanda: 8  
Page: 641 
Sutra: a     
pañcadaśabʰiḥ krīṇāti saptadaśabʰiḥ krīṇāti caturvim̐śatyā krīṇāty aparimitābʰiḥ krīṇāti krīṇāmi \\ ity antato vadati /

Sutra: b     
saṃpādya samyat te gor \ asme candrāṇi \\ iti hiraṇyaṃ pratyādatte /

Page: 642 
Sutra: c     
asme te bandʰur iti śuklām ūrṇāstukāṃ yajamānāya prayaccʰati /

Sutra: d     
tāṃ vitananakāle daśāpavitrasya nābʰiṃ karoti /

Sutra: e     
śuklānām āvikorṇānām amote dve daśāpavitre bʰavato 'daśākam anyatarat /

Sutra: f     
udakena kledayitvā kr̥ṣṇām ūrṇāstukām idam aham̐ sarpāṇāṃ dandaśūkānāṃ grīvā upagratʰnāmi \\ ity upagratʰya somavikrayiṇi tamas \\ iti tayā somavikrayiṇam̐ rarāṭe vidʰyati /

Page: 643 
Sutra: g     
svajā asi \ svabʰūr asi \\ asmai karmaṇe jātas \\ r̥tena tvā gr̥hṇāmi \\ r̥tena naḥ pāhi \\ iti somavikrayiṇo rājānam apādatte /

Sutra: h     
yadi kr̥ccʰrāyetāpaiva hareta /

Sutra: i     
indrasyorum āviśa dakṣiṇam iti yajamānasyorau rājānam āsādayati /

Sutra: j     
nīva gr̥hṇīte /

Sutra: k     
adʰvaryav ā śaktavai \\ iti yajamānaḥ prāccʰati \\ āśakāma \\ ity adʰvaryuḥ katʰam āśakata \\ iti viṣṇum̐ stomam arutsmahi \ br̥haspatiṃ cʰandām̐sy uttʰāya yajūm̐ṣi vi parvatā ajihata \ sutaraṇā apo atāriṣam ity adʰvaryuḥ /

Page: 644 
Sutra: l     
svān abʰrāja \\ iti somakrayaṇān anudiśati /

Sutra: m     
rudas tvāvartayatu \\ iti somakrayaṇīm āvr̥tyānyayā gavā niṣkrīya yajamānasya goṣv apisr̥jati /

Sutra: n     
pr̥ṣatā varatrākāṇḍena somavikrayiṇam apakṣāmaṃ nāśayati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.