TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 45
Patala: 2
Khanda: 5
Page: 615
Sutra: a
prāyaṇīyāyās
tantraṃ
prakramayati
/
Sutra: b
tatra
yāvat
kriyate
tad
vyākʰyāsyāmaḥ
/
Sutra: c
agnīn
anvādʰāyedʰmābarhir
āharati
/
Sutra: d
saptadaśa
sāmidʰenyo
nānūyājasamidʰam
upasaṃnahyati
yady
anūyājā
na
bʰavanti
/
Page: 616
Sutra: e
vedaṃ
kr̥tvāgnīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰaṃ
pātrāṇi
prayunakti
stʰālīṃ
kapālānām̐
stʰāne
prayunakti
/
Page: 617
Sutra: f
nirvapaṇakāle
'dityai
prāyaṇīyaṃ
caruṃ
nirvapati
payasi
śrapayati
/
Page: 618
Sutra: g
caturgr̥hītāny
ājyāni
gr̥hṇāti
yady
anūyājā
na
bʰavanti
/
Sutra: h
ṣaḍḍʰotrā
prāyaṇīyam
āsādayati
/
Sutra: i
sarvam
idʰmam
ādadʰāti
sarvam
aupabʰr̥tam̐
samānayate
yady
anūyājā
na
bʰavanti
/
Sutra: j
ājyabʰāgām̐ś
caturo
yajati
patʰyām̐
svastiṃ
purastād
agniṃ
dakṣiṇataḥ
somaṃ
paścāt
savitāram
uttarato
'ditiṃ
madʰye
haviṣā
stʰālīṃ
niṣkāsaṃ
mekṣaṇaṃ
ca
nidadʰāti
/
Page: 620
Sutra: k
dʰruvāyāḥ
śeṣaṃ
karoti
/
Sutra: l
śaṃyvantā
kr̥tsnā
vā
/
Page: 622
Sutra: m
na
yajamānabʰāgam
avadyati
yadi
śaṃyvantā
/
Sutra: n
atra
rājño
nivapanam
eke
samāmananti
/
Sutra: o
dʰruvāśeṣāc
caturgr̥hītaṃ
pañcagr̥hītaṃ
vā
gr̥hītvā
\\
iyaṃ
te
śukratanūs
\\
iti
darbʰeṇa
hiraṇyaṃ
niṣṭarkyaṃ
baddʰvājye
'vadadʰāti
/
Sutra: p
upakl̥ptā
somakrayaṇī
samaṅgā
bandʰumatī
yatʰāgnīṣomīyo
babʰrur
aruṇā
rohiṇī
vopadʰvastā
prapīnātʰa
vā
rohiṇī
piṅgākṣī
babʰrulomnī
śvitropakāśā
pr̥śnivālā
pr̥śniśapʰaikahāyanī
dvihāyanī
trihāyaṇī
vā
jūr
asi
\\
iti
tām
īkṣamāṇa
etac
caturgr̥hītaṃ
juhoti
/
Page: 624
Sutra: q
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
śukram
asi
\\
amr̥tam
asi
\\
iti
hiraṇyaṃ
gʰr̥tād
uddʰarati
/
Sutra: r
vaiśvadevam̐
havis
\\
ity
abʰimantrayate
/
Page: 625
Sutra: s
havir
asi
vaiśvadevam
ity
avekṣate
/
Sutra: t
sūryasya
cakṣur
āruham
iti
sahiraṇyena
pāṇinādityam
upatiṣṭʰate
//
Khanda: 6
Sutra: a
cid
asi
\\
iti
somakrayaṇīm̐
sam̐śāsti
/
Page: 626
Sutra: b
mitras
tvā
padi
badʰnātu
\\
iti
dakṣiṇe
pūrvapāde
badʰnāti
/
Sutra: c
pūṣādʰvanaḥ
pātu
\\
iti
nayati
yatra
somo
'baddʰām
akarṇagr̥hītāṃ
baddʰāṃ
vā
karṇagr̥hītām
/
Sutra: d
tasyās
\\
vasvy
asi
\\
ity
etair
mantrair
dakṣiṇena
pūrvapādena
ṣaṭ
padāny
anunikrāmati
/
Page: 627
Sutra: e
br̥haspatis
tvā
sumne
raṇvatu
\\
iti
saptamaṃ
padam
abʰigr̥hṇāti
/
Sutra: f
tasmin
hiraṇyaṃ
nidʰāya
pr̥tʰivyās
tvā
mūrdʰann
ājigʰarmi
\\
ity
etac
caturgr̥hītaṃ
juhoti
/
Page: 628
Sutra: g
apādāya
hiraṇyaṃ
parilikʰitam
iti
spʰyena
padaṃ
parilikʰati
yāvad
gʰr̥tam
anu
visr̥taṃ
bʰavati
tūṣṇīṃ
viṣāṇayā
cānuparilikʰya
\\
asme
rāyas
\\
iti
stʰālyāṃ
padaṃ
nivapati
/
Page: 629
Sutra: h
padāyatane
sahiraṇyau
pāṇī
prakṣālya
tve
rāyas
\\
iti
padaṃ
yajamānāya
prayaccʰati
/
Sutra: i
tote
rāyas
\\
iti
yajamānaḥ
patniyai
/
Sutra: j
māham̐
rāyaspoṣeṇa
viyoṣam
iti
patnī
pradīyamānaṃ
pratīkṣate
/
Sutra: k
saṃ
devi
devyorvaśyā
paśyasva
\\
iti
somakrayaṇyā
patnīm̐
saṃkʰyāpayati
/
Sutra: l
unnambʰaya
pr̥tʰivīm
iti
pada
udapātraṃ
ninīya
traidʰaṃ
padaṃ
prativibʰajya
gārhapatyasya
śīte
bʰasmani
tr̥tīyam
upavapaty
āhavanīye
tr̥tīyam
/
Page: 630
Sutra: m
pratiṣiddʰam
ekeṣām
āhavanīye
/
Sutra: n
tr̥tīyaṃ
patniyai
prayaccʰati
tat
sā
gr̥heṣu
nidʰatte
/
Sutra: o
sūryasya
cakṣur
āruham
ity
atrādityopastʰānam
eke
samāmananti
/
Page: 631
Sutra: p
api
pantʰām
agasmahi
\\
iti
pariśritena
śakaṭena
ccʰadiṣmatoddʰr̥tapūrvapʰalakena
rājānam
accʰa
yāti
/
Sutra: q
uttareṇa
rājānam̐
śakaṭaṃ
mukʰena
pratiṣṭʰapya
\\
amātyo
'si
\\
ity
abʰimantrayate
\\
āsmāko
'si
\\
iti
vā
/
Sutra: r
am̐śunā
te
am̐śuḥ
pr̥cyatām
ity
am̐śūn
samudvapati
/
Page: 632
Sutra: s
uttareṇa
rājānaṃ
carmaṇi
kṣaumaṃ
vāso
'hataṃ
mahad
dviguṇaṃ
caturguṇaṃ
vā
prācīnadaśam
upariṣṭāddaśam
āstīrya
\\
abʰi
tyaṃ
devam
iti
tasmin
sahiraṇyena
pāṇināticcʰandasarcā
rājānaṃ
mimīta
ekaikayāṅgulyā
prasāritayā
/
Sutra: t
sarvāsv
aṅguṣṭʰam
upanigr̥hṇāti
/
Sutra: u
yayā
pratʰamaṃ
na
tayā
pañcamaṃ
tayaiva
daśamam
/
Page: 633
Sutra: v
pañcakr̥tvo
yajuṣā
mimīte
pañcakr̥tvas
tūṣṇīm
/
Sutra: w
prajābʰyas
tvā
\\
iti
pariśiṣṭān
am̐śūn
upasamūhati
/
Page: 634
Sutra: x
samudgr̥hya
vāsaso
'ntān
prāṇāya
tvā
\\
iti
kṣaumeṇoṣṇīṣeṇopanahyati
/
Sutra: y
vyānāya
tvā
\\
ity
anuśr̥ntʰati
Sutra: z
prajās
tvam
anuprāṇihi
\
prajās
tvām
anuprāṇantu
\\
ity
avekṣya
\\
eṣa
te
gāyatro
bʰāgas
\\
ity
etair
mantrair
abʰimantrayate
//
Khanda: 7
Page: 635
Sutra: a
tvaṃ
viśvebʰyo
devebʰya
r̥tūn
kalpaya
\
dakṣiṇāḥ
kalpaya
yatʰartu
yatʰādevatam
iti
sahiraṇyena
pāṇinādityam
upatiṣṭʰate
/
Sutra: b
somavikrayiṇe
rājānaṃ
pradāya
taṃ
pr̥ccʰati
somavikrayin
krayyas
te
somā3s
\\
iti
/
Page: 636
Sutra: c
krayyas
\\
iti
sa
pratyāha
/
Sutra: d
daśabʰiḥ
krīṇāti
/
Sutra: e
sapta
gāvo
hiraṇyaṃ
vāso
'jā
ca
trīṇy
etāni
/
Page: 637
Sutra: f
daśa
gāvo
bʰavanty
atʰaitāni
trīṇīty
ekeṣām
/
Sutra: g
api
vā
caturbʰir
eva
/
Sutra: h
gavā
caitaiś
ca
tribʰiḥ
/
Sutra: i
gavaikavim̐śātidakṣiṇasya
/
Sutra: j
trim̐śatā
sahasradakṣiṇasya
/
Page: 638
Sutra: k
saptavim̐śatir
gāvo
hiraṇyaṃ
vāso
'jā
ca
trīṇy
etāni
/
Sutra: l
trim̐śad
gāvo
bʰavanty
atʰaitāni
trīṇīty
ekeṣām
/
Sutra: m
śatena
vājapeye
dvābʰyām̐
rājasūye
sahasreṇāśvamedʰe
/
Sutra: n
somaṃ
te
krīṇāmi
\\
iti
krīṇāti
/
Sutra: o
somaṃ
mahāntaṃ
bahvardʰam̐
śobʰamānam
iti
voktvaikaikam
anudiśati
/
Sutra: p
kalayā
te
krīṇāni
kuṣṭayā
te
krīṇāni
\
śapʰena
te
krīṇāni
\
padā
te
krīṇāni
\\
iti
gos
trīn
pādān
prasaṃkʰyāya
gavā
te
krīṇāni
\\
iti
gām
/
Page: 639
Sutra: q
bʰūyo
vātaḥ
somo
rājārhati
\\
iti
somavikrayyā
saṃpadaḥ
pratyāha
/
Sutra: r
bʰūya
evārhati
\\
ity
adʰvaryuḥ
/
Sutra: s
śukraṃ
te
śukreṇa
krīṇāmi
\\
iti
hiraṇyam
/
Sutra: t
tapasas
tanūr
asi
\\
ity
ajām
/
Sutra: u
dʰenvā
te
krīṇāmi
\\
iti
dʰenum
/
Page: 640
Sutra: v
r̥ṣabʰeṇa
te
krīṇāmi
\\
ity
r̥ṣabʰaṃ
vatsatareṇa
sāṇḍenety
ekeṣām
/
Sutra: w
anaḍuhā
te
krīṇāmi
\\
ity
anaḍvāham
/
Sutra: x
mitʰunābʰyāṃ
gobʰyāṃ
krīṇāmi
\\
iti
mitʰunau
gāvau
/
Sutra: y
vāsasā
te
krīṇāmi
\\
iti
vāsaḥ
/
Sutra: z
daśabʰiḥ
saṃpādayati
bʰūyasa
eke
somakrayaṇān
āmananti
//
Khanda: 8
Page: 641
Sutra: a
pañcadaśabʰiḥ
krīṇāti
saptadaśabʰiḥ
krīṇāti
caturvim̐śatyā
krīṇāty
aparimitābʰiḥ
krīṇāti
krīṇāmi
\\
ity
antato
vadati
/
Sutra: b
saṃpādya
samyat
te
gor
\
asme
candrāṇi
\\
iti
hiraṇyaṃ
pratyādatte
/
Page: 642
Sutra: c
asme
te
bandʰur
iti
śuklām
ūrṇāstukāṃ
yajamānāya
prayaccʰati
/
Sutra: d
tāṃ
vitananakāle
daśāpavitrasya
nābʰiṃ
karoti
/
Sutra: e
śuklānām
āvikorṇānām
amote
dve
daśāpavitre
bʰavato
'daśākam
anyatarat
/
Sutra: f
udakena
kledayitvā
kr̥ṣṇām
ūrṇāstukām
idam
aham̐
sarpāṇāṃ
dandaśūkānāṃ
grīvā
upagratʰnāmi
\\
ity
upagratʰya
somavikrayiṇi
tamas
\\
iti
tayā
somavikrayiṇam̐
rarāṭe
vidʰyati
/
Page: 643
Sutra: g
svajā
asi
\
svabʰūr
asi
\\
asmai
karmaṇe
jātas
\\
r̥tena
tvā
gr̥hṇāmi
\\
r̥tena
naḥ
pāhi
\\
iti
somavikrayiṇo
rājānam
apādatte
/
Sutra: h
yadi
kr̥ccʰrāyetāpaiva
hareta
/
Sutra: i
indrasyorum
āviśa
dakṣiṇam
iti
yajamānasyorau
rājānam
āsādayati
/
Sutra: j
nīva
gr̥hṇīte
/
Sutra: k
adʰvaryav
ā
śaktavai
\\
iti
yajamānaḥ
prāccʰati
\\
āśakāma
\\
ity
adʰvaryuḥ
katʰam
āśakata
\\
iti
viṣṇum̐
stomam
arutsmahi
\
br̥haspatiṃ
cʰandām̐sy
uttʰāya
yajūm̐ṣi
vi
parvatā
ajihata
\
sutaraṇā
apo
atāriṣam
ity
adʰvaryuḥ
/
Page: 644
Sutra: l
svān
abʰrāja
\\
iti
somakrayaṇān
anudiśati
/
Sutra: m
rudas
tvāvartayatu
\\
iti
somakrayaṇīm
āvr̥tyānyayā
gavā
niṣkrīya
yajamānasya
goṣv
apisr̥jati
/
Sutra: n
pr̥ṣatā
varatrākāṇḍena
somavikrayiṇam
apakṣāmaṃ
nāśayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.