TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 46
Previous part

Patala: 3  
Khanda: 9  
Page: 645 
Sutra: a     adityāḥ sado 'si \\ iti śakaṭasya nīḍe kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti prattam̐ rājānam adityāḥ sada āsīda \\ iti tasminn āsādayati /

Sutra: b     
astabʰnād dyām ity āsannam abʰimantrayate /

Sutra: c     
āsādayatīty ekeṣām /

Sutra: d     
vaneṣu vy antarikṣaṃ tatāna \\ iti vāsasā paryānahyati /

Page: 646 
Sutra: e     
ud u tyaṃ jātavedasam iti kr̥ṣṇājinenordʰvagrīveṇa bahirlomnāpidadʰāti taraṇir viśvadarśatas \\ iti /

Sutra: f     
usrāv etaṃ dʰūrṣāhau \\ ity anaḍvāhāv upāsajati /

Sutra: g     
dʰūr asi \\ iti dʰurāv abʰimr̥śati /

Sutra: h     
vāruṇam asi \\ iti śakaṭam utkʰidati /

Sutra: i     
prāgīṣam avastʰāpya varuṇasyottabʰnātu \\ ity upastabʰnoti /

Sutra: j     
dakṣiṇam anaḍvāhaṃ yunakti /

Sutra: k     
vāruṇam asi \\ iti yoktraṃ parikarṣati /

Sutra: l     
varuṇasya skambʰanir asi \\ iti śamyām avagūhati /

Sutra: m     
pratyasto varuṇasya pāśas \\ iti yoktrapāśaṃ pratyasyati /

Sutra: n     
balīvardaṃ cābʰinidadʰāti /

Sutra: o     
evam uttaram anaḍvāhaṃ yunakti /

Sutra: p     
hariṇī śāke bibʰrad antareṣām̐ subrahmaṇya upasarpati palāśaśākʰe śamīśākʰe /

Page: 647 
Sutra: q     
śakaṭam anvārabʰya somāya rājñe krītāya prohyamāṇāyānubrūhi \ brahman vācaṃ yaccʰa \ subrahmaṇya subrahmaṇyām āhvaya \\ iti saṃpreṣyati /

Page: 648 
Sutra: r     
trir anūktāyāṃ pracyavasya bʰuvaspate \\ iti prāñco 'bʰiprayāya pradakṣiṇam āvartante /

Sutra: s     
api pantʰām agasmahi \\ ity uttareṇa rājānaṃ pūrvāv atikrāmato yajamāno 'dʰvaryuś ca /

Sutra: t     
prajvalayanty agnīn āhavanīye varṣiṣṭʰam ādadʰāti /

Page: 649 
Sutra: u     
upakl̥pto 'gnīṣomīyaḥ samaṅgo bandʰumān yatʰā nirūḍʰapaśubandʰe lohas tūparaḥ śmaśrulaḥ stʰūlaḥ pīvā //

Khanda: 10  
Sutra: a     
kr̥ṣṇaśveto lohitaśveto tena karṇagr̥hītena yajamāno rājānaṃ pratīkṣate /

Page: 650 
Sutra: b     
audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābʰidagʰnapādā mauñjavivānā tām adʰvaryava udgr̥hṇanti /

Sutra: c     
agreṇa prāgvam̐śaṃ vāruṇam asi \\ iti śakaṭam akkʰidaty udagīṣam avastʰāpya /

Sutra: d     
varuṇas tvottabʰnātu \\ ity upastabʰnoti /

Sutra: e     
dakṣiṇam anaḍvāhaṃ vimuñcati /

Sutra: f     
vāruṇam asi \\ iti yoktraṃ parikarṣati /

Sutra: g     
varuṇasya skambʰasarjanir asi \\ iti śamyāṃ pravr̥hati /

Sutra: h     
vicr̥to varuṇasya pāśas \\ iti yoktrapāśaṃ vicr̥ntati /

Sutra: i     
unmukto varuṇasya pāśas \\ ity abʰidʰānīm unmuñcati /

Sutra: j     
evam uttaram anaḍvāhaṃ vimuñcati /

Page: 651 
Sutra: k     
avimucyottaram ātitʰyāyās tantraṃ prakramayati /

Sutra: l     
ubʰau vimucya /

Sutra: m     
agnīn anvādʰāyedʰmābarhir āharati /

Sutra: n     
saptadaśa sāmidʰenyaḥ /

Sutra: o     
ikṣuśalāke vidʰr̥tī /

Sutra: p     
kārṣmaryamayān paridʰīn idʰma upasaṃnahyaty āśvavālaṃ prastaraṃ barhiṣi /

Page: 652 
Sutra: q     
nirvapaṇakāle vaiṣṇavaṃ navakapālaṃ patnyā hastena nirvapati /

Page: 653 
Sutra: r     
patnyā hastāt /

Sutra: s     
anvārabdʰāyāṃ srucā /

Sutra: t     
agner ātitʰyam asi \\ ity etaiḥ pañcabʰis triṣu sāvitraṃ juṣṭaṃ cānuṣajati /

Page: 654 
Sutra: u     
viṣṇum evottareṣu nigameṣūpalakṣayet /

Sutra: v     
yat prāg udvapanāt tat kr̥tvottaram anaḍvāhaṃ vimuñcati tenaiva kalpena yadi purastād avimukto bʰavati /

Sutra: w     
vāruṇam asi \\ iti rājño vāso 'pādatte /

Sutra: x     
varuṇo 'si dʰr̥tavratas \\ iti rājānam //

Khanda: 11  
Sutra: a     
accʰinnapatraḥ prajā upāvarohośann uśatīḥ syonaḥ syonās \\ ity upāvaharati /

Page: 655 
Sutra: b     
atrāsandyā udgrahaṇam eke samāmananti /

Sutra: c     
urv antarikṣam iti gaccʰati /

Sutra: d     
te dʰāmāni \\ iti saumyarcā rājānaṃ pūrveṇa dvāreṇa prāgvam̐śaṃ prapādayati /

Sutra: e     
urv antarikṣaṃ vīhi \\ ity apareṇāhavanīyaṃ dakṣiṇātiharati /

Sutra: f     
varuṇasyartasadanir asi \\ iti dakṣiṇenāhavanīyam āsandīṃ pratiṣṭʰāpayati /

Page: 656 
Sutra: g     
adityāḥ sado 'si \\ iti tasyāṃ kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti /

Sutra: h     
prattam̐ rājānam adityāḥ sada āsīda \\ iti tasminn āsādayati /

Sutra: i     
varuṇasyartasadanam āsīda \\ iti /

Sutra: j     
vaneṣu vy antarikṣaṃ tatāna \\ iti vāsasā pariśrayati /

Sutra: k     
varuṇo 'si \\ iti rājānam abʰimantrayate varuṇāya tvā \\ iti /

Sutra: l     
evā vandasva varuṇaṃ br̥hantam \\ namasyā dʰīram amr̥tasya gopām / \ sa naḥ śarma trivarutʰaṃ vi yam̐sat \ pātaṃ no dyāvāpr̥tʰivī upastʰe \\ iti vāruṇyarcā rājānaṃ paricarati /

Sutra: m     
yatra kvacāsīdedaitayaivāsīdet /

Page: 657 
Sutra: n     
agnim̐ rājānaṃ cāntareṇa saṃcāriṣṭa \\ iti saṃpreṣyati /

Sutra: o     
udvapanaprabʰr̥tīni karmāṇi pratipadyate /

Sutra: p     
gārhapatye nava kapālāny upadadʰāti /

Page: 658 
Sutra: q     
caturgr̥hītāny ājyāni gr̥hṇāti /

Sutra: r     
caturhotrātitʰyam āsādayati /

Sutra: s     
saṃbʰārayajūm̐ṣi vyākʰyāya nirmantʰyasyāvr̥tā nirmantʰyena pracarati /

Sutra: t     
vedaṃ nidʰāya sāmidʰenībʰyaḥ saṃpreṣyati /

Sutra: u     
sarvam idʰmam ādadʰāti sarvam aupabʰr̥tam̐ samānayate /

Sutra: v     
ājyabʰāgābʰyāṃ pracarya viṣṇum̐ haviṣā yajati /

Sutra: w     
dʰruvāyāḥ śeṣaṃ karoti /

Page: 659 
Sutra: x     
iḍāntātitʰyā saṃtiṣṭʰate /

Sutra: y     
dʰruvāśeṣāt \\ āpataye tvā gr̥hṇāmi \\ iti kam̐se camase tānūnaptram̐ samavadyati caturavattaṃ pañcāvattaṃ /

Sutra: z     
avaśiṣṭo vikalpārtʰo yadi caturavattam /

Page: 660 
Sutra: aa     
tat \\ anādʰr̥ṣṭam asi \\ iti sarvartvijaḥ samavamr̥śanti /

Sutra: ab     
samavamr̥ṣṭaṃ prajāpatau tvā manasi juhomi \\ iti trir avagʰrāyāntarvedi ninayati /

Sutra: ac     
pratiṣiddʰam ekeṣām /

Sutra: ad     
asaṃcara utsiñcatīty ekeṣām /

Page: 661 
Sutra: ae     
agnīn madanty āpā3s \\ iti pr̥ccʰati /

Sutra: af     
madanti devīr amr̥tā r̥tāvr̥dʰas \\ ity agnīdʰraḥ pratyāha /

Sutra: ag     
tābʰir ādrava \\ iti saṃpreṣyati /

Sutra: ah     
madantībʰiḥ pāṇīn prakṣālayante brahmā rājānaṃ visram̐sayati /

Sutra: ai     
am̐śuram̐śus \\ iti tam̐ sarve sahiraṇyaiḥ pāṇibʰir āpyāyayanti /

Page: 662 
Sutra: aj     
pratyupanaddʰe 'pa upaspr̥śya \\ eṣṭā rāyas \\ iti prastare nihnuvate savyānnīcaḥ pāṇīnkr̥tvā dakṣiṇānuttānān // *
      
FN upaspr̥śya and eṣṭā becomes upaspr̥śyeṣṭā. eṣṭā comes from ā+iṣṭā.


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.