TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 46
Patala: 3
Khanda: 9
Page: 645
Sutra: a
adityāḥ
sado
'si
\\
iti
śakaṭasya
nīḍe
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
prattam̐
rājānam
adityāḥ
sada
āsīda
\\
iti
tasminn
āsādayati
/
Sutra: b
astabʰnād
dyām
ity
āsannam
abʰimantrayate
/
Sutra: c
āsādayatīty
ekeṣām
/
Sutra: d
vaneṣu
vy
antarikṣaṃ
tatāna
\\
iti
vāsasā
paryānahyati
/
Page: 646
Sutra: e
ud
u
tyaṃ
jātavedasam
iti
kr̥ṣṇājinenordʰvagrīveṇa
bahirlomnāpidadʰāti
taraṇir
viśvadarśatas
\\
iti
vā
/
Sutra: f
usrāv
etaṃ
dʰūrṣāhau
\\
ity
anaḍvāhāv
upāsajati
/
Sutra: g
dʰūr
asi
\\
iti
dʰurāv
abʰimr̥śati
/
Sutra: h
vāruṇam
asi
\\
iti
śakaṭam
utkʰidati
/
Sutra: i
prāgīṣam
avastʰāpya
varuṇasyottabʰnātu
\\
ity
upastabʰnoti
/
Sutra: j
dakṣiṇam
anaḍvāhaṃ
yunakti
/
Sutra: k
vāruṇam
asi
\\
iti
yoktraṃ
parikarṣati
/
Sutra: l
varuṇasya
skambʰanir
asi
\\
iti
śamyām
avagūhati
/
Sutra: m
pratyasto
varuṇasya
pāśas
\\
iti
yoktrapāśaṃ
pratyasyati
/
Sutra: n
balīvardaṃ
cābʰinidadʰāti
/
Sutra: o
evam
uttaram
anaḍvāhaṃ
yunakti
/
Sutra: p
hariṇī
śāke
bibʰrad
antareṣām̐
subrahmaṇya
upasarpati
palāśaśākʰe
śamīśākʰe
vā
/
Page: 647
Sutra: q
śakaṭam
anvārabʰya
somāya
rājñe
krītāya
prohyamāṇāyānubrūhi
\
brahman
vācaṃ
yaccʰa
\
subrahmaṇya
subrahmaṇyām
āhvaya
\\
iti
saṃpreṣyati
/
Page: 648
Sutra: r
trir
anūktāyāṃ
pracyavasya
bʰuvaspate
\\
iti
prāñco
'bʰiprayāya
pradakṣiṇam
āvartante
/
Sutra: s
api
pantʰām
agasmahi
\\
ity
uttareṇa
rājānaṃ
pūrvāv
atikrāmato
yajamāno
'dʰvaryuś
ca
/
Sutra: t
prajvalayanty
agnīn
āhavanīye
varṣiṣṭʰam
ādadʰāti
/
Page: 649
Sutra: u
upakl̥pto
'gnīṣomīyaḥ
samaṅgo
bandʰumān
yatʰā
nirūḍʰapaśubandʰe
lohas
tūparaḥ
śmaśrulaḥ
stʰūlaḥ
pīvā
//
Khanda: 10
Sutra: a
kr̥ṣṇaśveto
lohitaśveto
vā
tena
karṇagr̥hītena
yajamāno
rājānaṃ
pratīkṣate
/
Page: 650
Sutra: b
audumbary
āsandy
aratnimātraśīrṣaṇyānūcyā
nābʰidagʰnapādā
mauñjavivānā
tām
adʰvaryava
udgr̥hṇanti
/
Sutra: c
agreṇa
prāgvam̐śaṃ
vāruṇam
asi
\\
iti
śakaṭam
akkʰidaty
udagīṣam
avastʰāpya
/
Sutra: d
varuṇas
tvottabʰnātu
\\
ity
upastabʰnoti
/
Sutra: e
dakṣiṇam
anaḍvāhaṃ
vimuñcati
/
Sutra: f
vāruṇam
asi
\\
iti
yoktraṃ
parikarṣati
/
Sutra: g
varuṇasya
skambʰasarjanir
asi
\\
iti
śamyāṃ
pravr̥hati
/
Sutra: h
vicr̥to
varuṇasya
pāśas
\\
iti
yoktrapāśaṃ
vicr̥ntati
/
Sutra: i
unmukto
varuṇasya
pāśas
\\
ity
abʰidʰānīm
unmuñcati
/
Sutra: j
evam
uttaram
anaḍvāhaṃ
vimuñcati
/
Page: 651
Sutra: k
avimucyottaram
ātitʰyāyās
tantraṃ
prakramayati
/
Sutra: l
ubʰau
vā
vimucya
/
Sutra: m
agnīn
anvādʰāyedʰmābarhir
āharati
/
Sutra: n
saptadaśa
sāmidʰenyaḥ
/
Sutra: o
ikṣuśalāke
vidʰr̥tī
/
Sutra: p
kārṣmaryamayān
paridʰīn
idʰma
upasaṃnahyaty
āśvavālaṃ
prastaraṃ
barhiṣi
/
Page: 652
Sutra: q
nirvapaṇakāle
vaiṣṇavaṃ
navakapālaṃ
patnyā
hastena
nirvapati
/
Page: 653
Sutra: r
patnyā
vā
hastāt
/
Sutra: s
anvārabdʰāyāṃ
vā
srucā
/
Sutra: t
agner
ātitʰyam
asi
\\
ity
etaiḥ
pañcabʰis
triṣu
sāvitraṃ
juṣṭaṃ
cānuṣajati
/
Page: 654
Sutra: u
viṣṇum
evottareṣu
nigameṣūpalakṣayet
/
Sutra: v
yat
prāg
udvapanāt
tat
kr̥tvottaram
anaḍvāhaṃ
vimuñcati
tenaiva
kalpena
yadi
purastād
avimukto
bʰavati
/
Sutra: w
vāruṇam
asi
\\
iti
rājño
vāso
'pādatte
/
Sutra: x
varuṇo
'si
dʰr̥tavratas
\\
iti
rājānam
//
Khanda: 11
Sutra: a
accʰinnapatraḥ
prajā
upāvarohośann
uśatīḥ
syonaḥ
syonās
\\
ity
upāvaharati
/
Page: 655
Sutra: b
atrāsandyā
udgrahaṇam
eke
samāmananti
/
Sutra: c
urv
antarikṣam
iti
gaccʰati
/
Sutra: d
yā
te
dʰāmāni
\\
iti
saumyarcā
rājānaṃ
pūrveṇa
dvāreṇa
prāgvam̐śaṃ
prapādayati
/
Sutra: e
urv
antarikṣaṃ
vīhi
\\
ity
apareṇāhavanīyaṃ
dakṣiṇātiharati
/
Sutra: f
varuṇasyartasadanir
asi
\\
iti
dakṣiṇenāhavanīyam
āsandīṃ
pratiṣṭʰāpayati
/
Page: 656
Sutra: g
adityāḥ
sado
'si
\\
iti
tasyāṃ
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
/
Sutra: h
prattam̐
rājānam
adityāḥ
sada
āsīda
\\
iti
tasminn
āsādayati
/
Sutra: i
varuṇasyartasadanam
āsīda
\\
iti
vā
/
Sutra: j
vaneṣu
vy
antarikṣaṃ
tatāna
\\
iti
vāsasā
pariśrayati
/
Sutra: k
varuṇo
'si
\\
iti
rājānam
abʰimantrayate
varuṇāya
tvā
\\
iti
vā
/
Sutra: l
evā
vandasva
varuṇaṃ
br̥hantam
\\
namasyā
dʰīram
amr̥tasya
gopām
/ \
sa
naḥ
śarma
trivarutʰaṃ
vi
yam̐sat
\
pātaṃ
no
dyāvāpr̥tʰivī
upastʰe
\\
iti
vāruṇyarcā
rājānaṃ
paricarati
/
Sutra: m
yatra
kvacāsīdedaitayaivāsīdet
/
Page: 657
Sutra: n
agnim̐
rājānaṃ
cāntareṇa
mā
saṃcāriṣṭa
\\
iti
saṃpreṣyati
/
Sutra: o
udvapanaprabʰr̥tīni
karmāṇi
pratipadyate
/
Sutra: p
gārhapatye
nava
kapālāny
upadadʰāti
/
Page: 658
Sutra: q
caturgr̥hītāny
ājyāni
gr̥hṇāti
/
Sutra: r
caturhotrātitʰyam
āsādayati
/
Sutra: s
saṃbʰārayajūm̐ṣi
vyākʰyāya
nirmantʰyasyāvr̥tā
nirmantʰyena
pracarati
/
Sutra: t
vedaṃ
nidʰāya
sāmidʰenībʰyaḥ
saṃpreṣyati
/
Sutra: u
sarvam
idʰmam
ādadʰāti
sarvam
aupabʰr̥tam̐
samānayate
/
Sutra: v
ājyabʰāgābʰyāṃ
pracarya
viṣṇum̐
haviṣā
yajati
/
Sutra: w
dʰruvāyāḥ
śeṣaṃ
karoti
/
Page: 659
Sutra: x
iḍāntātitʰyā
saṃtiṣṭʰate
/
Sutra: y
dʰruvāśeṣāt
\\
āpataye
tvā
gr̥hṇāmi
\\
iti
kam̐se
camase
vā
tānūnaptram̐
samavadyati
caturavattaṃ
pañcāvattaṃ
vā
/
Sutra: z
avaśiṣṭo
vikalpārtʰo
yadi
caturavattam
/
Page: 660
Sutra: aa
tat
\\
anādʰr̥ṣṭam
asi
\\
iti
sarvartvijaḥ
samavamr̥śanti
/
Sutra: ab
samavamr̥ṣṭaṃ
prajāpatau
tvā
manasi
juhomi
\\
iti
trir
avagʰrāyāntarvedi
ninayati
/
Sutra: ac
pratiṣiddʰam
ekeṣām
/
Sutra: ad
asaṃcara
utsiñcatīty
ekeṣām
/
Page: 661
Sutra: ae
agnīn
madanty
āpā3s
\\
iti
pr̥ccʰati
/
Sutra: af
madanti
devīr
amr̥tā
r̥tāvr̥dʰas
\\
ity
agnīdʰraḥ
pratyāha
/
Sutra: ag
tābʰir
ādrava
\\
iti
saṃpreṣyati
/
Sutra: ah
madantībʰiḥ
pāṇīn
prakṣālayante
brahmā
rājānaṃ
visram̐sayati
/
Sutra: ai
am̐śuram̐śus
\\
iti
tam̐
sarve
sahiraṇyaiḥ
pāṇibʰir
āpyāyayanti
/
Page: 662
Sutra: aj
pratyupanaddʰe
'pa
upaspr̥śya
\\
eṣṭā
rāyas
\\
iti
prastare
nihnuvate
savyānnīcaḥ
pāṇīnkr̥tvā
dakṣiṇānuttānān
// *
FN
upaspr̥śya
and
eṣṭā
becomes
upaspr̥śyeṣṭā. eṣṭā
comes
from
ā+iṣṭā.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.