TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 47
Patala: 4
Khanda: 12
Sutra: a
pravargyeṇa
pracaryopasadā
pracaraty
upasadā
vā
pracarya
pravargyeṇa
pracarati
/
Page: 663
Sutra: b
yad
ātitʰyāyā
barhis
tad
upasadāṃ
tad
agnīṣomīyasya
tat
prastaraparidʰi
/
Page: 664
Sutra: c
stīrṇaṃ
prastarabarhir
upasatsu
śayāḥ
paridʰayaḥ
/
Page: 665
Sutra: d
upasadas
tantraṃ
vyākʰyāsyāmaḥ
/
Sutra: e
tasyām
ājyam̐
haviḥ
/
Page: 666
Sutra: f
agniḥ
somo
viṣṇur
devatāḥ
/
Sutra: g
upām̐śuyājena
kalpo
vyākʰyātaḥ
/
Page: 667
Sutra: h
agnīn
anvādʰāya
ṣoḍaśadārum
idʰmam̐
saṃnahyati
/
Sutra: i
vedaṃ
kr̥tvāgnīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰam
ājyapātrāṇi
prayunakti
spʰyam̐
sruvam̐
sruca
ājyastʰālīṃ
yena
cārtʰaḥ
/
Page: 666
Sutra: j
pavitre
kr̥tvā
yajamāna
vācaṃ
yaccʰa
\\
iti
saṃpreṣyati
vāgyataḥ
pātrāṇi
saṃmr̥śati
prokṣiteṣu
vācaṃ
visr̥jate
/
Sutra: k
spʰyam
ādāya
stīrṇāyā
veder
lomabʰyo
'dʰi
stambayajur
haraty
uttaraṃ
parigrāhaṃ
parigr̥hya
saṃpraiṣeṇa
pratipadyate
/
Page: 669
Sutra: l
yad
anyad
barhiṣaḥ
patnīsaṃnahanāc
ca
tat
saṃpreṣyati
/
Sutra: m
yat
prāg
ājyagrahaṇāt
tat
kr̥tvā
dʰruvāyām
eva
gr̥hṇāti
/
Page: 670
Sutra: n
prokṣaṇīr
abʰimantrya
brahmāṇam
āmantryedʰmaṃ
vediṃ
ca
prokṣya
prokṣaṇyavaśeṣaṃ
ninīya
pavitre
apisr̥jyāgnim
abʰimantrya
pūrvām
āgʰārasamidʰam
ādʰāya
dʰruvām̐
sruvaṃ
ca
sādayati
\\
eṣāsadat
\\
iti
mantram̐
saṃnamati
viṣṇv
asi
\
vaiṣṇavaṃ
dʰāma
prājāpatyam
ity
ājyam
abʰimantrayate
/
Page: 672
Sutra: o
vedaṃ
nidʰāya
sāmidʰenībʰyaḥ
saṃpreṣyati
navadʰedʰmaṃ
prativibʰajya
sarvam
idʰmam
ādadʰāti
/
Sutra: p
oḍʰāsu
devatāsv
agnim
upavājya
sruvāgʰāram
āgʰārya
\\
agnīt
paridʰīm̐ś
cāgniṃ
ca
tristriḥ
saṃmr̥ḍḍʰi
\\
iti
saṃpreṣyati
saṃmr̥ṣṭe
pravaraṃ
pravr̥ṇīte
yatʰā
mahāpitr̥yajñe
sīda
hotar
ity
uktvā
//
Khanda: 13
Sutra: a
dʰruvāyā
aṣṭau
juhvāṃ
gr̥hṇāti
catur
upabʰr̥ti
/
Page: 673
Sutra: b
sādayati
srucau
hotādāpayati
/
Sutra: c
gʰr̥tavatīm
adʰvaryo
srucam
āsyasva
\\
ity
ucyamāne
juhūpabʰr̥tāv
ādāya
sakr̥d
atikrāntas
tisro
devatā
yajati
/
Page: 674
Sutra: d
uttarataḥ
pratʰamāyāḥ
puronuvākyām̐
saṃpreṣyati
dakṣiṇata
itarayoḥ
/
Sutra: e
yaj
juhvām
ājyaṃ
tasyārdʰenāgniṃ
yajaty
ardʰena
somam
/
Sutra: f
yad
upabʰr̥ti
taj
juhvām
ānīya
tena
viṣṇum
/
Page: 675
Sutra: g
pratyākramya
yā
te
agne
'yāśayā
tanūs
\\
iti
sruveṇopasadaṃ
juhoti
/
Sutra: h
madantībʰiḥ
pāṇīn
prakṣālayante
brahmā
rājānaṃ
visram̐sayaty
āpyāyayanti
nihnuvate
ca
yatʰā
purastād
dakṣiṇottānaiḥ
pūrvāhṇe
savyottānair
aparāhṇe
/
Sutra: i
agnīddevapatnīrvyācakṣva
subrahmaṇya
subrahmaṇyāmāhvayeti
saṃpreṣyati
/
Page: 676
Sutra: j
vāg
vāyoḥ
patnī
\\
ity
apareṇa
gārhapatyam
upaviśyāgnīdʰro
devapatnīr
vyācaṣṭe
senendrasya
\
dʰenā
\\
iti
vā
/
Sutra: k
subrahmaṇyaḥ
subrahmaṇyām
āhvayati
/
Sutra: l
anūpasadam
etāni
kriyante
/
Page: 677
Sutra: m
evaṃ
trirātram̐
sāyaṃprātaḥ
pravargyopasadbʰyāṃ
pracarati
/
Sutra: n
supūrvāhṇe
paurvāhṇikībʰyām̐
svaparāhṇa
āparāhṇikībʰyām
/
Sutra: o
yā
te
agne
'yāśayā
tanūs
\\
iti
pratʰame
'hani
sāyaṃprātaḥ
sruvapradānāṃ
juhoti
/
Page: 678
Sutra: p
yā
te
agne
rajāśaya
\\
iti
dvitīye
/
Sutra: q
yā
te
agne
harāśaya
\\
iti
tr̥tīye
/
Page: 679
Sutra: r
yadi
puro
yudʰyeyur
ayaḥ
pratʰamāyām
avadʰāya
juhuyāt
/
Sutra: s
rajatam̐
hiraṇyaṃ
madʰyamāyām
/
Sutra: t
haritam
uttamāyām
/
Sutra: u
yadi
saṅgrāmaṃ
yudʰyeyur
ity
ekeṣām
/
Sutra: v
ayajñasaṃyuktaḥ
kalpaḥ
/
Khanda: 14
Sutra: a
madʰyamābʰyāṃ
paurvāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracaryāgreṇa
prāgvam̐śaṃ
trīn
prācaḥ
prakramān
prakramya
śaṅkuṃ
nihanti
sa
paścārdʰe
vedeḥ
/
Sutra: b
vimime
tvā
payasvatīṃ
devānām
\\
dʰenum̐
sudugʰām
anapaspʰurantīm
\
indraḥ
somaṃ
pibatu
kṣemo
astu
nas
\\
iti
ṣaṭtrim̐śat
prācaḥ
prakramān
prakramya
śaṅkuṃ
nihanti
sa
pūrvārdʰe
/
Page: 680
Sutra: c
paścārdʰyāc
cʰaṅkoḥ
pañcadaśa
dakṣiṇataḥ
pañcadaśottarataḥ
prakramya
śaṅkū
nihanti
te
śroṇī
pūrvārdʰyāc
cʰaṅkor
dvādaśa
dakṣiṇato
dvādaśottarataḥ
prakramya
śaṅkū
nihanti
tāv
aṃsau
/
Page: 681
Sutra: d
akṣṇayā
mānena
saṃpādya
pradakṣiṇam̐
spandyayā
paryātanoti
/
Sutra: e
anvātanoti
pr̥ṣṭʰyām
/
Page: 685
Sutra: f
tāṃ
karoti
yatʰā
darśapūrṇamāsayor
yad
anyat
saṃnāmāt
/
Sutra: g
spʰyena
vigʰanena
parśvā
paraśunā
ca
/
Page: 686
Sutra: h
yat
prāg
uttarasmāt
parigrāhāt
tat
kr̥tvottaravedyāḥ
kalpena
daśapadām
uttaravediṃ
karoti
/
Page: 687
Sutra: i
am̐hīyasīṃ
purastād
ity
ekeṣām
/
Sutra: j
uttareṇottaraṃ
vedyam̐saṃ
prakrame
cātvālaḥ
paścād
dvādaśasūtkaro
vidyate
'parimite
vā
/
Page: 688
Sutra: k
tāv
antareṇa
vedeḥ
saṃcaraḥ
/
Sutra: l
prācīnam
āgnīdʰrāt
pratīcīnaṃ
cātvālād
ity
ekeṣām
/
Sutra: m
udumbaraśākʰābʰiś
cʰannāṃ
parivāsayati
/
Page: 689
Sutra: n
śvo
bʰūte
//
Khanda: 15
Sutra: a
uttamābʰyāṃ
paurvāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracaryārdʰavrataṃ
pradāya
tadānīm
evāparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarati
/
Page: 690
Sutra: b
pravargyam
udvāsyopasadam
upaiti
yadi
pūrvo
bʰavati
/
Sutra: c
ardʰavrataṃ
pradāyāgner
āvr̥tāgniṃ
praṇīyāgnyāyatana
ūrṇāstukāṃ
nidʰāyāgniṃ
pratiṣṭʰāpyāmikṣāyai
maitrāvaruṇyai
sāyaṃdohāya
vatsān
apākaroti
/
Page: 691
Sutra: d
indrāya
ca
dadʰigʰarmāya
gʰarmadugʰo
vatsam
/
Sutra: e
sarvāṇy
aindrāṇi
bʰavantīty
ekeṣām
/
Page: 692
Sutra: f
agnivaty
uttaraṃ
parigrāhaṃ
parigr̥hṇāti
/
Sutra: g
na
parigr̥hītām
aprokṣitām
adʰicaraty
āstaraṇāt
/
Sutra: h
sutyārtʰāni
kāṣṭʰāni
māhāvedikaṃ
ca
barhir
upakl̥ptaṃ
bʰavati
tūṣṇīkābʰir
adbʰiḥ
kāṣṭʰāni
vediṃ
barhiś
ca
tristriḥ
prokṣati
/
Page: 693
Sutra: i
tūṣṇīṃ
barhiṣā
vedim̐
str̥ṇāti
yatʰā
darśapūrṇamāsayoḥ
/
Sutra: j
ā
gʰā
ye
agnim
indʰate
\
str̥ṇanti
barhir
ānuṣak
/ \
yeṣām
indro
yuvā
sakʰā
\\
iti
staraṇīm
eke
samāmananti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.