TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 47
Previous part

Patala: 4  
Khanda: 12  
Sutra: a     pravargyeṇa pracaryopasadā pracaraty upasadā pracarya pravargyeṇa pracarati /

Page: 663 
Sutra: b     
yad ātitʰyāyā barhis tad upasadāṃ tad agnīṣomīyasya tat prastaraparidʰi /

Page: 664 
Sutra: c     
stīrṇaṃ prastarabarhir upasatsu śayāḥ paridʰayaḥ /

Page: 665 
Sutra: d     
upasadas tantraṃ vyākʰyāsyāmaḥ /

Sutra: e     
tasyām ājyam̐ haviḥ /

Page: 666 
Sutra: f     
agniḥ somo viṣṇur devatāḥ /

Sutra: g     
upām̐śuyājena kalpo vyākʰyātaḥ /

Page: 667 
Sutra: h     
agnīn anvādʰāya ṣoḍaśadārum idʰmam̐ saṃnahyati /

Sutra: i     
vedaṃ kr̥tvāgnīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰam ājyapātrāṇi prayunakti spʰyam̐ sruvam̐ sruca ājyastʰālīṃ yena cārtʰaḥ /

Page: 666 
Sutra: j     
pavitre kr̥tvā yajamāna vācaṃ yaccʰa \\ iti saṃpreṣyati vāgyataḥ pātrāṇi saṃmr̥śati prokṣiteṣu vācaṃ visr̥jate /

Sutra: k     
spʰyam ādāya stīrṇāyā veder lomabʰyo 'dʰi stambayajur haraty uttaraṃ parigrāhaṃ parigr̥hya saṃpraiṣeṇa pratipadyate /

Page: 669 
Sutra: l     
yad anyad barhiṣaḥ patnīsaṃnahanāc ca tat saṃpreṣyati /

Sutra: m     
yat prāg ājyagrahaṇāt tat kr̥tvā dʰruvāyām eva gr̥hṇāti /

Page: 670 
Sutra: n     
prokṣaṇīr abʰimantrya brahmāṇam āmantryedʰmaṃ vediṃ ca prokṣya prokṣaṇyavaśeṣaṃ ninīya pavitre apisr̥jyāgnim abʰimantrya pūrvām āgʰārasamidʰam ādʰāya dʰruvām̐ sruvaṃ ca sādayati \\ eṣāsadat \\ iti mantram̐ saṃnamati viṣṇv asi \ vaiṣṇavaṃ dʰāma prājāpatyam ity ājyam abʰimantrayate /

Page: 672 
Sutra: o     
vedaṃ nidʰāya sāmidʰenībʰyaḥ saṃpreṣyati navadʰedʰmaṃ prativibʰajya sarvam idʰmam ādadʰāti /

Sutra: p     
oḍʰāsu devatāsv agnim upavājya sruvāgʰāram āgʰārya \\ agnīt paridʰīm̐ś cāgniṃ ca tristriḥ saṃmr̥ḍḍʰi \\ iti saṃpreṣyati saṃmr̥ṣṭe pravaraṃ pravr̥ṇīte yatʰā mahāpitr̥yajñe sīda hotar ity uktvā //

Khanda: 13  
Sutra: a     
dʰruvāyā aṣṭau juhvāṃ gr̥hṇāti catur upabʰr̥ti /

Page: 673 
Sutra: b     
sādayati srucau hotādāpayati /

Sutra: c     
gʰr̥tavatīm adʰvaryo srucam āsyasva \\ ity ucyamāne juhūpabʰr̥tāv ādāya sakr̥d atikrāntas tisro devatā yajati /

Page: 674 
Sutra: d     
uttarataḥ pratʰamāyāḥ puronuvākyām̐ saṃpreṣyati dakṣiṇata itarayoḥ /

Sutra: e     
yaj juhvām ājyaṃ tasyārdʰenāgniṃ yajaty ardʰena somam /

Sutra: f     
yad upabʰr̥ti taj juhvām ānīya tena viṣṇum /

Page: 675 
Sutra: g     
pratyākramya te agne 'yāśayā tanūs \\ iti sruveṇopasadaṃ juhoti /

Sutra: h     
madantībʰiḥ pāṇīn prakṣālayante brahmā rājānaṃ visram̐sayaty āpyāyayanti nihnuvate ca yatʰā purastād dakṣiṇottānaiḥ pūrvāhṇe savyottānair aparāhṇe /

Sutra: i     
agnīddevapatnīrvyācakṣva subrahmaṇya subrahmaṇyāmāhvayeti saṃpreṣyati /

Page: 676 
Sutra: j     
vāg vāyoḥ patnī \\ ity apareṇa gārhapatyam upaviśyāgnīdʰro devapatnīr vyācaṣṭe senendrasya \ dʰenā \\ iti /

Sutra: k     
subrahmaṇyaḥ subrahmaṇyām āhvayati /

Sutra: l     
anūpasadam etāni kriyante /

Page: 677 
Sutra: m     
evaṃ trirātram̐ sāyaṃprātaḥ pravargyopasadbʰyāṃ pracarati /

Sutra: n     
supūrvāhṇe paurvāhṇikībʰyām̐ svaparāhṇa āparāhṇikībʰyām /

Sutra: o     
te agne 'yāśayā tanūs \\ iti pratʰame 'hani sāyaṃprātaḥ sruvapradānāṃ juhoti /

Page: 678 
Sutra: p     
te agne rajāśaya \\ iti dvitīye /

Sutra: q     
te agne harāśaya \\ iti tr̥tīye /

Page: 679 
Sutra: r     
yadi puro yudʰyeyur ayaḥ pratʰamāyām avadʰāya juhuyāt /

Sutra: s     
rajatam̐ hiraṇyaṃ madʰyamāyām /

Sutra: t     
haritam uttamāyām /

Sutra: u     
yadi saṅgrāmaṃ yudʰyeyur ity ekeṣām /

Sutra: v     
ayajñasaṃyuktaḥ kalpaḥ /

Khanda: 14  
Sutra: a     
madʰyamābʰyāṃ paurvāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracaryāgreṇa prāgvam̐śaṃ trīn prācaḥ prakramān prakramya śaṅkuṃ nihanti sa paścārdʰe vedeḥ /

Sutra: b     
vimime tvā payasvatīṃ devānām \\ dʰenum̐ sudugʰām anapaspʰurantīm \ indraḥ somaṃ pibatu kṣemo astu nas \\ iti ṣaṭtrim̐śat prācaḥ prakramān prakramya śaṅkuṃ nihanti sa pūrvārdʰe /

Page: 680 
Sutra: c     
paścārdʰyāc cʰaṅkoḥ pañcadaśa dakṣiṇataḥ pañcadaśottarataḥ prakramya śaṅkū nihanti te śroṇī pūrvārdʰyāc cʰaṅkor dvādaśa dakṣiṇato dvādaśottarataḥ prakramya śaṅkū nihanti tāv aṃsau /

Page: 681 
Sutra: d     
akṣṇayā mānena saṃpādya pradakṣiṇam̐ spandyayā paryātanoti /

Sutra: e     
anvātanoti pr̥ṣṭʰyām /

Page: 685 
Sutra: f     
tāṃ karoti yatʰā darśapūrṇamāsayor yad anyat saṃnāmāt /

Sutra: g     
spʰyena vigʰanena parśvā paraśunā ca /

Page: 686 
Sutra: h     
yat prāg uttarasmāt parigrāhāt tat kr̥tvottaravedyāḥ kalpena daśapadām uttaravediṃ karoti /

Page: 687 
Sutra: i     
am̐hīyasīṃ purastād ity ekeṣām /

Sutra: j     
uttareṇottaraṃ vedyam̐saṃ prakrame cātvālaḥ paścād dvādaśasūtkaro vidyate 'parimite /

Page: 688 
Sutra: k     
tāv antareṇa vedeḥ saṃcaraḥ /

Sutra: l     
prācīnam āgnīdʰrāt pratīcīnaṃ cātvālād ity ekeṣām /

Sutra: m     
udumbaraśākʰābʰiś cʰannāṃ parivāsayati /

Page: 689 
Sutra: n     
śvo bʰūte //


Khanda: 15  
Sutra: a     
uttamābʰyāṃ paurvāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracaryārdʰavrataṃ pradāya tadānīm evāparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarati /

Page: 690 
Sutra: b     
pravargyam udvāsyopasadam upaiti yadi pūrvo bʰavati /

Sutra: c     
ardʰavrataṃ pradāyāgner āvr̥tāgniṃ praṇīyāgnyāyatana ūrṇāstukāṃ nidʰāyāgniṃ pratiṣṭʰāpyāmikṣāyai maitrāvaruṇyai sāyaṃdohāya vatsān apākaroti /

Page: 691 
Sutra: d     
indrāya ca dadʰigʰarmāya gʰarmadugʰo vatsam /

Sutra: e     
sarvāṇy aindrāṇi bʰavantīty ekeṣām /

Page: 692 
Sutra: f     
agnivaty uttaraṃ parigrāhaṃ parigr̥hṇāti /

Sutra: g     
na parigr̥hītām aprokṣitām adʰicaraty āstaraṇāt /

Sutra: h     
sutyārtʰāni kāṣṭʰāni māhāvedikaṃ ca barhir upakl̥ptaṃ bʰavati tūṣṇīkābʰir adbʰiḥ kāṣṭʰāni vediṃ barhiś ca tristriḥ prokṣati /

Page: 693 
Sutra: i     
tūṣṇīṃ barhiṣā vedim̐ str̥ṇāti yatʰā darśapūrṇamāsayoḥ /

Sutra: j     
ā gʰā ye agnim indʰate \ str̥ṇanti barhir ānuṣak / \ yeṣām indro yuvā sakʰā \\ iti staraṇīm eke samāmananti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.