TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 48
Patala: 5
Khanda: 16
Page: 694
Sutra: a
upakl̥pte
śakaṭe
maṇḍalacakre
prayuktapūrve
tayoḥ
purāṇān
grantʰīn
visrasya
prakṣālya
navān
kurvanti
ccʰadiṣmatī
yugyakr̥te
kr̥tvāgreṇa
prāgvam̐śam
avastʰāpya
yuñjate
manas
\\
ity
auttaravedike
juhoti
/
Page: 695
Sutra: b
devaśrutau
\\
iti
padatr̥tīyasyaikadeśena
patnī
dakṣiṇasya
havirdʰānasya
dakṣiṇām
akṣadʰuraṃ
dakṣiṇenottānena
triḥ
parācīnam
upānakty
evam
uttarasya
/
Sutra: c
sarvā
upānaktīty
ekeṣām
/
Page: 696
Sutra: d
ājyena
cety
ekeṣām
/
Sutra: e
havirdʰānābʰyāṃ
pravartyamānābʰyām
anubrūhi
\\
iti
saṃpreṣyati
pravartyamānābʰyām
anubrūhi
\\
iti
vā
/
Sutra: f
trir
anūkāyāṃ
prācī
pretam
iti
samudgr̥hṇantaḥ
prācī
pravartayanti
/
Sutra: g
suvāg
deva
duryām̐
āvada
\\
ity
abʰimantrayate
yady
akṣa
utsarjet
/
Page: 697
Sutra: h
yatra
vedim
avakrāmatas
tad
dakṣiṇasya
havirdʰānasyottarasyāṃ
vartanyāṃ
vedyante
hiraṇyaṃ
nidʰāya
\\
idaṃ
viṣṇus
\\
iti
juhoti
/
Sutra: i
irāvatī
dʰenumatī
ity
evaṃ
pratiprastʰātottarasya
/
Sutra: j
adʰvaryur
dakṣiṇasya
havirdʰānasya
karmāṇi
karoti
pratiprastʰātottarasya
/
Page: 698
Sutra: k
apa
janyaṃ
bʰayaṃ
nuda
\\
apa
cakrāṇi
vartaya
\
gr̥ham̐
somasya
gaccʰatam
\
indrasya
sam̐sadam
iti
paścārdʰe
veder
vitr̥tīyadeśe
manasā
hotā
padā
janyaṃ
bʰayaṃ
pratinudaty
adʰvaryur
yajamāno
brahmā
vā
/
Sutra: l
apareṇottaravediṃ
trīn
pratīcaḥ
prakramān
prativikramya
\\
atra
rametʰām
ity
abʰitaḥ
pr̥ṣṭʰyāṃ
nabʰyastʰe
stʰāpayataḥ
/
Page: 699
Sutra: m
yatʰārtʰam̐
havirdʰānayoḥ
//
Khanda: 17
Sutra: a
antarālaṃ
kurutaḥ
/
Sutra: b
vaiṣṇavam
asi
\
viṣṇus
tvottabʰnātu
\\
ity
upastabʰnutaḥ
/
Sutra: c
purastādunnate
bʰavataḥ
/
Sutra: d
divo
vā
viṣṇav
uta
vā
pr̥tʰivyās
\\
ity
āśīr
padayarcā
dakṣiṇasya
havirdʰānasya
dakṣiṇaṃ
karṇātardam
apareṇa
metʰīṃ
nihanti
viṣṇor
nu
kam
ity
uttarasyottaraṃ
karṇātardam
apareṇa
pratiprastʰātā
/
Sutra: e
viṣṇor
dʰruvam
asi
\\
iti
tatraite
nibadʰnītaḥ
/
Sutra: f
viṣṇor
dʰruvo
'si
\\
iti
grantʰī
kurutas
tau
prajñātau
bʰavataḥ
/
Page: 700
Sutra: g
ūrdʰvāḥ
śamyāḥ
samutkr̥ṣyopariṣṭāt
pariveṣṭayato
yatʰāsuṣṭʰu
/
Sutra: h
paryantyāḥ
stʰūṇā
minutaḥ
/
Sutra: i
yatʰāgreṇa
kʰaram̐
saṃcaro
bʰavati
/
Sutra: j
agreṇa
havirdʰāne
stʰūṇe
nihatya
tayor
udagagraṃ
vam̐śaṃ
nidʰāya
prāco
vam̐śān
ādadʰāti
/
Sutra: k
viṣṇoḥ
pr̥ṣṭʰam
asi
\\
iti
madʰyamaṃ
cʰadir
adʰi
nidadʰāti
/
Sutra: l
viṣṇo
rarāṭam
asi
\\
iti
purastād
rarāṭīṃ
pariśrayati
/
Sutra: m
tejanī
rarāṭyaiṣīkī
prācyanūkāṇḍā
madʰye
vitatāṃ
tāṃ
vam̐śe
nibadʰnāti
/
Page: 701
Sutra: n
viṣṇoḥ
śnyaptre
stʰas
\\
iti
rarāṭyā
antau
vyavāsyati
/
Sutra: o
kaṭām̐s
tejanīś
ca
pravartaṃ
cʰadiṣām
antarāleṣv
anvavasyanti
/
Sutra: p
tān
antarvartā
ity
ācakṣate
/
Sutra: q
pari
tvā
girvaṇo
giras
\\
ity
abʰitaḥ
pariśrayataḥ
/
Sutra: r
pūrvam
aparaṃ
ca
dvāre
kurutaḥ
/
Sutra: s
adʰvaryur
dakṣiṇāṃ
dvāreyīṃ
pariṣīvyati
pratiprastʰātottarām
/
Sutra: t
viṣṇoḥ
syūr
asi
\\
iti
sīvyataḥ
/
Page: 702
Sutra: u
viṣṇor
dʰruvo
'si
\\
iti
grantʰī
kurutas
tau
prajñātau
bʰavataḥ
/
Sutra: v
vaiṣṇavam
asi
\
viṣṇave
tvā
\\
iti
saṃmitam
abʰimr̥śataḥ
/
Sutra: w
pra
tad
viṣṇuḥ
stavate
vīryāya
\
mr̥go
na
bʰīmaḥ
kucaro
giriṣṭʰāḥ
/ \
yasyoruṣu
triṣu
vikramaṇeṣu
\\
adʰikṣiyanti
bʰuvanāni
viśvā
\\
iti
saṃmitād
dʰavirdʰānāt
prāg
upaniṣkrāmataḥ
/
Sutra: x
upaniṣkramya
vā
japataḥ
/
Sutra: y
trīn
prācaḥ
prakramān
prakramya
japata
ity
ekeṣām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.