TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 48
Previous part

Patala: 5  
Khanda: 16  
Page: 694 
Sutra: a     upakl̥pte śakaṭe maṇḍalacakre prayuktapūrve tayoḥ purāṇān grantʰīn visrasya prakṣālya navān kurvanti ccʰadiṣmatī yugyakr̥te kr̥tvāgreṇa prāgvam̐śam avastʰāpya yuñjate manas \\ ity auttaravedike juhoti /

Page: 695 
Sutra: b     
devaśrutau \\ iti padatr̥tīyasyaikadeśena patnī dakṣiṇasya havirdʰānasya dakṣiṇām akṣadʰuraṃ dakṣiṇenottānena triḥ parācīnam upānakty evam uttarasya /

Sutra: c     
sarvā upānaktīty ekeṣām /

Page: 696 
Sutra: d     
ājyena cety ekeṣām /

Sutra: e     
havirdʰānābʰyāṃ pravartyamānābʰyām anubrūhi \\ iti saṃpreṣyati pravartyamānābʰyām anubrūhi \\ iti /

Sutra: f     
trir anūkāyāṃ prācī pretam iti samudgr̥hṇantaḥ prācī pravartayanti /

Sutra: g     
suvāg deva duryām̐ āvada \\ ity abʰimantrayate yady akṣa utsarjet /

Page: 697 
Sutra: h     
yatra vedim avakrāmatas tad dakṣiṇasya havirdʰānasyottarasyāṃ vartanyāṃ vedyante hiraṇyaṃ nidʰāya \\ idaṃ viṣṇus \\ iti juhoti /

Sutra: i     
irāvatī dʰenumatī ity evaṃ pratiprastʰātottarasya /

Sutra: j     
adʰvaryur dakṣiṇasya havirdʰānasya karmāṇi karoti pratiprastʰātottarasya /

Page: 698 
Sutra: k     
apa janyaṃ bʰayaṃ nuda \\ apa cakrāṇi vartaya \ gr̥ham̐ somasya gaccʰatam \ indrasya sam̐sadam iti paścārdʰe veder vitr̥tīyadeśe manasā hotā padā janyaṃ bʰayaṃ pratinudaty adʰvaryur yajamāno brahmā /

Sutra: l     
apareṇottaravediṃ trīn pratīcaḥ prakramān prativikramya \\ atra rametʰām ity abʰitaḥ pr̥ṣṭʰyāṃ nabʰyastʰe stʰāpayataḥ /

Page: 699 
Sutra: m     
yatʰārtʰam̐ havirdʰānayoḥ //

Khanda: 17  
Sutra: a     
antarālaṃ kurutaḥ /

Sutra: b     
vaiṣṇavam asi \ viṣṇus tvottabʰnātu \\ ity upastabʰnutaḥ /

Sutra: c     
purastādunnate bʰavataḥ /

Sutra: d     
divo viṣṇav uta pr̥tʰivyās \\ ity āśīr padayarcā dakṣiṇasya havirdʰānasya dakṣiṇaṃ karṇātardam apareṇa metʰīṃ nihanti viṣṇor nu kam ity uttarasyottaraṃ karṇātardam apareṇa pratiprastʰātā /

Sutra: e     
viṣṇor dʰruvam asi \\ iti tatraite nibadʰnītaḥ /

Sutra: f     
viṣṇor dʰruvo 'si \\ iti grantʰī kurutas tau prajñātau bʰavataḥ /

Page: 700 
Sutra: g     
ūrdʰvāḥ śamyāḥ samutkr̥ṣyopariṣṭāt pariveṣṭayato yatʰāsuṣṭʰu /

Sutra: h     
paryantyāḥ stʰūṇā minutaḥ /

Sutra: i     
yatʰāgreṇa kʰaram̐ saṃcaro bʰavati /

Sutra: j     
agreṇa havirdʰāne stʰūṇe nihatya tayor udagagraṃ vam̐śaṃ nidʰāya prāco vam̐śān ādadʰāti /

Sutra: k     
viṣṇoḥ pr̥ṣṭʰam asi \\ iti madʰyamaṃ cʰadir adʰi nidadʰāti /

Sutra: l     
viṣṇo rarāṭam asi \\ iti purastād rarāṭīṃ pariśrayati /

Sutra: m     
tejanī rarāṭyaiṣīkī prācyanūkāṇḍā madʰye vitatāṃ tāṃ vam̐śe nibadʰnāti /

Page: 701 
Sutra: n     
viṣṇoḥ śnyaptre stʰas \\ iti rarāṭyā antau vyavāsyati /

Sutra: o     
kaṭām̐s tejanīś ca pravartaṃ cʰadiṣām antarāleṣv anvavasyanti /

Sutra: p     
tān antarvartā ity ācakṣate /

Sutra: q     
pari tvā girvaṇo giras \\ ity abʰitaḥ pariśrayataḥ /

Sutra: r     
pūrvam aparaṃ ca dvāre kurutaḥ /

Sutra: s     
adʰvaryur dakṣiṇāṃ dvāreyīṃ pariṣīvyati pratiprastʰātottarām /

Sutra: t     
viṣṇoḥ syūr asi \\ iti sīvyataḥ /

Page: 702 
Sutra: u     
viṣṇor dʰruvo 'si \\ iti grantʰī kurutas tau prajñātau bʰavataḥ /

Sutra: v     
vaiṣṇavam asi \ viṣṇave tvā \\ iti saṃmitam abʰimr̥śataḥ /

Sutra: w     
pra tad viṣṇuḥ stavate vīryāya \ mr̥go na bʰīmaḥ kucaro giriṣṭʰāḥ / \ yasyoruṣu triṣu vikramaṇeṣu \\ adʰikṣiyanti bʰuvanāni viśvā \\ iti saṃmitād dʰavirdʰānāt prāg upaniṣkrāmataḥ /

Sutra: x     
upaniṣkramya japataḥ /

Sutra: y     
trīn prācaḥ prakramān prakramya japata ity ekeṣām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.