TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 49
Patala: 6
Khanda: 18
Page: 703
Sutra: a
dakṣiṇasya
havirdʰānasya
purokṣaṃ
catvāra
uparavā
bʰavanty
avāntaradeśeṣu
prādeśamukʰāḥ
prādeśāntarālā
bāhumātrāḥ
saṃtr̥ṇṇā
adʰastād
vidʰr̥tā
upariṣṭāt
/
Page: 704
Sutra: b
abʰrerādānaṃ
parilekʰanaṃ
ca
yūpe
vyākʰyātam
/
Sutra: c
pūrvayor
dakṣiṇaṃ
parilikʰyāparayor
uttaraṃ
parilikʰaty
aparayor
dakṣiṇaṃ
pūrvayoruttaram
/
Sutra: d
evam
anupūrvāṇy
eṣāṃ
karmāṇi
kriyante
/
Sutra: e
rakṣohaṇo
valaganano
vaiṣṇavān
kʰanāmi
\\
iti
kʰanati
/
Sutra: f
rakṣohaṇo
valagahano
vaiṣṇavān
niṣkʰidāmi
\\
iti
niṣkʰidati
/
Sutra: g
br̥hann
asi
\\
ity
abʰriṃ
praharati
/
Sutra: h
virāḍ
asi
\\
iti
bāhum
upāvaharati
bāhū
vā
/
Sutra: i
idam
ahaṃ
taṃ
valagam
udvapāmi
\\
iti
pām̐sūn
udvapati
/
Page: 705
Sutra: j
idam
enam
adʰaraṃ
karomi
\\
ity
uparavabile
'vabādʰate
/
Sutra: k
nirasto
balagas
\\
iti
harati
/
Sutra: l
avabāḍʰo
durasyus
\\
iti
yatra
kʰaraṃ
kariṣyan
bʰavati
tasmin
deśe
nivapati
/
Sutra: m
evam
itareṣu
/
Sutra: n
uttareṇottareṇa
mantreṇa
bāhum
upāvaharaty
uttareṇottareṇa
ca
cʰandasā
nigr̥hṇāti
/
Sutra: o
gāyatraṃ
traiṣṭubʰaṃ
jāgatam
ānuṣṭubʰam
ity
āmnātāni
cʰandāṃsi
/
Sutra: p
virāḍ
asi
\\
iti
pūrvayor
dakṣiṇaṃ
yajamāno
'vamr̥śati
samrāḍ
asi
\\
ity
aparayor
uttaram
adʰvaryuḥ
/
Page: 706
Sutra: q
saṃmr̥śa
imān
āyuṣe
varcase
ca
\
devānāṃ
nidʰir
asi
dveṣoyavanas
\\
yuyodʰy
asmad
dveṣām̐si
yāni
kāni
cakr̥ma
\
devānām
idaṃ
nihitaṃ
yad
asti
\\
atʰābʰāhi
pradiśaś
catasraḥ
\
kr̥ṇvāno
anyām̐
adʰarān
sapatnān
ity
adʰastāt
saṃmr̥śataḥ
/
Sutra: r
kim
atra
\\
ity
adʰvaryuḥ
pr̥ccʰati
bʰadram
iti
yajamānaḥ
pratyāha
tan
nau
saha
\\
ity
adʰvaryuḥ
/
Sutra: s
svarāḍ
asi
\\
ity
aparayor
dakṣiṇaṃ
yajamāno
'vamr̥śati
viśvārāḍ
asi
\\
iti
pūrvayor
uttaram
adʰvaryuḥ
/
Sutra: t
saṃmr̥śato
yatʰā
purastāt
/
Sutra: u
kim
atra
\\
iti
yajamānaḥ
pr̥ccʰati
bʰadram
ity
acʰvaryuḥ
pratyāha
tan
me
\\
iti
yajamānaḥ
/
Page: 707
Sutra: v
rakṣohaṇo
valagahanaḥ
prokṣāmi
vaiṣṇavān
iti
//
Khanda: 19
Sutra: a
yavamatībʰir
adbʰir
uparavām̐s
triḥ
prokṣati
/
Sutra: b
rakṣohaṇo
valagahano
'vanayāmi
vaiṣṇavān
iti
yavamatīr
apo
'vanayati
/
Sutra: c
yavo
'si
\\
iti
yavaṃ
prāsyati
/
Page: 708
Sutra: d
rakṣohaṇo
valagahano
'vastr̥ṇāmi
vaiṣṇavān
iti
prācā
barhiṣāvastr̥ṇāti
/
Sutra: e
rakṣohaṇo
valagahano
'bʰijuhomi
vaiṣṇavān
iti
hiraṇyam
antardʰāya
sruveṇābʰijuhoti
/
Sutra: f
rakṣohaṇau
valagahanau
prokṣāmi
vaiṣṇave
ity
adʰiṣavaṇapʰalake
prokṣaty
audumbare
kārṣmaryamaye
pālāśe
vā
taṣṭe
pradʰimukʰe
sam̐hite
purastāt
samāpikarte
paścād
dvyaṅgulena
tryaṅgulena
caturaṅgulena
vā
paścād
asam̐hite
saṃtr̥ṇṇe
asaṃtr̥ṇṇe
vā
/
Page: 710
Sutra: g
rakṣohaṇau
valagahanāv
upadadʰāmi
vaiṣṇavī
ity
adʰiṣavaṇapʰalakābʰyām
uparavān
apidadʰāti
dvau
dakṣiṇena
dvāv
uttareṇa
/
Sutra: h
rakṣohaṇu
valagahanau
paryūhāmi
vaiṣṇavī
ity
auparaveṇa
purīṣeṇa
paryūhati
/
Sutra: i
rakṣohaṇau
valagahanau
paristr̥ṇāmi
vaiṣṇavī
iti
darbʰaiḥ
paristr̥ṇāti
/
Page: 711
Sutra: j
rakṣohaṇau
valagahanau
vaiṣṇavī
ity
abʰimantrayate
/
Sutra: k
rakṣohat
tvā
valagahat
prokṣāmi
vaiṣṇavam
ity
adʰiṣavaṇacarma
prokṣati
/
Sutra: l
lohitam
ānaḍuham
upariṣṭāllomāsecanavad
yatʰābʰiṣavāyopāptaṃ
bʰavati
/
Sutra: m
rakṣohat
tvā
valagahat
str̥ṇāmi
vaiṣṇavam
ity
adʰiṣavaṇapʰalakayor
āstr̥ṇāti
/
Sutra: n
tasmim̐ś
caturo
grāvṇaḥ
sam̐sādayaty
ūrdʰvasānūn
āhananaprakārān
uparaṃ
pratʰiṣṭʰaṃ
madʰye
pañcamam
/
Page: 712
Sutra: o
br̥hann
asi
\\
ity
ekaikam
/
Sutra: p
rakṣogʰno
vo
valagagʰnaḥ
prokṣāmi
vaiṣṇavān
ity
upare
grāvṇaḥ
saṃmukʰān
kr̥tvā
prokṣati
/
Page: 713
Sutra: q
auparavasya
purīṣasyāgreṇopastambʰanaṃ
caturaśraṃ
kʰaraṃ
karoti
yāvantam
āptaṃ
pātrebʰyo
manyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.