TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 49
Previous part

Patala: 6  
Khanda: 18  
Page: 703 
Sutra: a     dakṣiṇasya havirdʰānasya purokṣaṃ catvāra uparavā bʰavanty avāntaradeśeṣu prādeśamukʰāḥ prādeśāntarālā bāhumātrāḥ saṃtr̥ṇṇā adʰastād vidʰr̥tā upariṣṭāt /

Page: 704 
Sutra: b     
abʰrerādānaṃ parilekʰanaṃ ca yūpe vyākʰyātam /

Sutra: c     
pūrvayor dakṣiṇaṃ parilikʰyāparayor uttaraṃ parilikʰaty aparayor dakṣiṇaṃ pūrvayoruttaram /

Sutra: d     
evam anupūrvāṇy eṣāṃ karmāṇi kriyante /

Sutra: e     
rakṣohaṇo valaganano vaiṣṇavān kʰanāmi \\ iti kʰanati /

Sutra: f     
rakṣohaṇo valagahano vaiṣṇavān niṣkʰidāmi \\ iti niṣkʰidati /

Sutra: g     
br̥hann asi \\ ity abʰriṃ praharati /

Sutra: h     
virāḍ asi \\ iti bāhum upāvaharati bāhū /

Sutra: i     
idam ahaṃ taṃ valagam udvapāmi \\ iti pām̐sūn udvapati /

Page: 705 
Sutra: j     
idam enam adʰaraṃ karomi \\ ity uparavabile 'vabādʰate /

Sutra: k     
nirasto balagas \\ iti harati /

Sutra: l     
avabāḍʰo durasyus \\ iti yatra kʰaraṃ kariṣyan bʰavati tasmin deśe nivapati /

Sutra: m     
evam itareṣu /

Sutra: n     
uttareṇottareṇa mantreṇa bāhum upāvaharaty uttareṇottareṇa ca cʰandasā nigr̥hṇāti /

Sutra: o     
gāyatraṃ traiṣṭubʰaṃ jāgatam ānuṣṭubʰam ity āmnātāni cʰandāṃsi /

Sutra: p     
virāḍ asi \\ iti pūrvayor dakṣiṇaṃ yajamāno 'vamr̥śati samrāḍ asi \\ ity aparayor uttaram adʰvaryuḥ /

Page: 706 
Sutra: q     
saṃmr̥śa imān āyuṣe varcase ca \ devānāṃ nidʰir asi dveṣoyavanas \\ yuyodʰy asmad dveṣām̐si yāni kāni cakr̥ma \ devānām idaṃ nihitaṃ yad asti \\ atʰābʰāhi pradiśaś catasraḥ \ kr̥ṇvāno anyām̐ adʰarān sapatnān ity adʰastāt saṃmr̥śataḥ /

Sutra: r     
kim atra \\ ity adʰvaryuḥ pr̥ccʰati bʰadram iti yajamānaḥ pratyāha tan nau saha \\ ity adʰvaryuḥ /

Sutra: s     
svarāḍ asi \\ ity aparayor dakṣiṇaṃ yajamāno 'vamr̥śati viśvārāḍ asi \\ iti pūrvayor uttaram adʰvaryuḥ /

Sutra: t     
saṃmr̥śato yatʰā purastāt /

Sutra: u     
kim atra \\ iti yajamānaḥ pr̥ccʰati bʰadram ity acʰvaryuḥ pratyāha tan me \\ iti yajamānaḥ /

Page: 707 
Sutra: v     
rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān iti //

Khanda: 19  
Sutra: a     
yavamatībʰir adbʰir uparavām̐s triḥ prokṣati /

Sutra: b     
rakṣohaṇo valagahano 'vanayāmi vaiṣṇavān iti yavamatīr apo 'vanayati /

Sutra: c     
yavo 'si \\ iti yavaṃ prāsyati /

Page: 708 
Sutra: d     
rakṣohaṇo valagahano 'vastr̥ṇāmi vaiṣṇavān iti prācā barhiṣāvastr̥ṇāti /

Sutra: e     
rakṣohaṇo valagahano 'bʰijuhomi vaiṣṇavān iti hiraṇyam antardʰāya sruveṇābʰijuhoti /

Sutra: f     
rakṣohaṇau valagahanau prokṣāmi vaiṣṇave ity adʰiṣavaṇapʰalake prokṣaty audumbare kārṣmaryamaye pālāśe taṣṭe pradʰimukʰe sam̐hite purastāt samāpikarte paścād dvyaṅgulena tryaṅgulena caturaṅgulena paścād asam̐hite saṃtr̥ṇṇe asaṃtr̥ṇṇe /

Page: 710 
Sutra: g     
rakṣohaṇau valagahanāv upadadʰāmi vaiṣṇavī ity adʰiṣavaṇapʰalakābʰyām uparavān apidadʰāti dvau dakṣiṇena dvāv uttareṇa /

Sutra: h     
rakṣohaṇu valagahanau paryūhāmi vaiṣṇavī ity auparaveṇa purīṣeṇa paryūhati /

Sutra: i     
rakṣohaṇau valagahanau paristr̥ṇāmi vaiṣṇavī iti darbʰaiḥ paristr̥ṇāti /

Page: 711 
Sutra: j     
rakṣohaṇau valagahanau vaiṣṇavī ity abʰimantrayate /

Sutra: k     
rakṣohat tvā valagahat prokṣāmi vaiṣṇavam ity adʰiṣavaṇacarma prokṣati /

Sutra: l     
lohitam ānaḍuham upariṣṭāllomāsecanavad yatʰābʰiṣavāyopāptaṃ bʰavati /

Sutra: m     
rakṣohat tvā valagahat str̥ṇāmi vaiṣṇavam ity adʰiṣavaṇapʰalakayor āstr̥ṇāti /

Sutra: n     
tasmim̐ś caturo grāvṇaḥ sam̐sādayaty ūrdʰvasānūn āhananaprakārān uparaṃ pratʰiṣṭʰaṃ madʰye pañcamam /

Page: 712 
Sutra: o     
br̥hann asi \\ ity ekaikam /

Sutra: p     
rakṣogʰno vo valagagʰnaḥ prokṣāmi vaiṣṇavān ity upare grāvṇaḥ saṃmukʰān kr̥tvā prokṣati /

Page: 713 
Sutra: q     
auparavasya purīṣasyāgreṇopastambʰanaṃ caturaśraṃ kʰaraṃ karoti yāvantam āptaṃ pātrebʰyo manyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.