TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 50
Patala: 7
Khanda: 20
Page: 714
Sutra: a
uttarata
āgnīdʰrīyaṃ
minoti
madʰye
veder
ardʰam
antarvedy
ardʰaṃ
bahirvedi
prācīnavam̐śaṃ
vimitaṃ
viminvanti
dakṣiṇataupacāram
/
Page: 715
Sutra: b
agreṇāparaṃ
vedyantaṃ
triṣu
prakrameṣv
aparimite
vodīcīnavam̐śam̐
sado
dakṣiṇataḥ
pratikr̥ṣṭataraṃ
yāvad
r̥tvigbʰyo
dʰiṣṇiyebʰyaḥ
prasarpakebʰyaś
cāptaṃ
manyate
/
Page: 716
Sutra: c
dakṣiṇena
pr̥ṣṭʰyāṃ
prakrame
madʰye
sadasa
audumbaryavaṭaḥ
Sutra: d
abʰrer
ādānaṃ
parilekʰanaṃ
ca
yūpe
vyākʰyātam
/
Sutra: e
dive
tvā
\\
iti
parastād
arvācīṃ
prokṣati
/
Page: 717
Sutra: f
apām
avanayanaṃ
yavaprāsanaṃ
barhiṣāvastaraṇaṃ
ca
yūpe
vyākʰyātam
/
Sutra: g
uccʰrayasva
vanaspate
\
sajūr
devena
barhiṣā
\\
iti
prācīnakarṇām
udgātrā
sahoccʰrayati
\\
ud
divam̐
stabʰāna
\\
iti
vā
/
Page: 718
Sutra: h
dyutānas
tvā
māruto
minotu
\\
ity
avaṭe
'vadadʰāti
/
Sutra: i
paryūhaṇaṃ
paridr̥m̐haṇaṃ
pariṣecanaṃ
ca
yūpe
vyākʰyātam
/
Sutra: j
tasyāḥ
karṇe
viśākʰe
vā
hiraṇyaṃ
nidʰāya
gʰr̥tena
dyāvāpr̥tʰivī
āpr̥ṇetʰām̐
svāhā
\\
iti
sruveṇābʰijuhoti
/
Sutra: k
āmūlād
anvavasrāvayati
/
Sutra: l
yajamānamātrīsaṃmitā
varṣiṣṭʰāḥ
stʰūṇā
minuto
yatʰāsuṣṭʰu
/
Page: 719
Sutra: m
paryantyā
nābʰidagʰnā
audumbarīm
abʰyagrā
minoti
/
Sutra: n
nīcaiḥ
sado
vr̥ṣṭikāmasya
minuyād
uccair
avr̥ṣṭikāmasya
viparītam
eke
samāmananti
/
Page: 720
Sutra: o
nava
ccʰadīm̐ṣy
upakl̥ptāni
bʰavanti
/
Sutra: p
udīco
vam̐śān
ādʰāya
prāco
vam̐śān
ādadʰāti
/
Sutra: q
aindram
asi
\\
iti
trīṇi
madʰyamāni
cʰadīm̐ṣy
udañci
nidadʰāti
/
Sutra: r
indrasya
sado
'si
\\
iti
trīṇi
dakṣiṇāni
viśvajanasya
cʰāyā
\\
iti
trīṇy
uttarāṇi
/
Sutra: s
dakṣiṇāny
uttarāṇi
karoty
audumbarīm
abʰisaṃmukʰāni
/
Sutra: t
navacʰadi
tejaskāmasya
minuyād
iti
brāhmaṇavyākʰyātāni
kāmyāni
cʰadīm̐ṣi
teṣāṃ
yātʰākāmī
/
Page: 721
Sutra: u
aindram
asi
\\
indrāya
tvā
\\
iti
saṃmitam
abʰimr̥śataḥ
/
Sutra: v
prāgvam̐śasya
sadohavirdʰānayoś
ca
//
Khanda: 21
Sutra: a
samānam̐
sāṃkāśinam
/
Sutra: b
nāsam̐stʰite
some
'dʰvaryuḥ
pūrveṇa
dvāreṇa
havirdʰāne
praviśyāpareṇa
niṣkrāmed
yadi
niṣkrāmet
\\
idaṃ
viṣṇur
vicakrame
\\
iti
japet
/
Sutra: c
nāpareṇa
sadaḥ
praviśya
pūrveṇa
niṣkrāmed
yadi
niṣkrāmet
\\
uttiṣṭʰann
ojasā
saha
\\
iti
japet
/
Page: 723
Sutra: d
atroparavakarmaike
samāmananti
/
Sutra: e
cātvālāt
purīṣam
āhr̥tya
dʰiṣṇiyān
nivapati
caturaśrān
parimaṇḍalān
vā
/
Page: 724
Sutra: f
vibʰūr
asi
\\
ity
āgnīdʰrīyam
āgnīdʰrāgāre
yatʰottareṇāntarvedi
saṃcaro
bʰavati
/
Sutra: g
antaḥsadasam
itarān
/
Sutra: h
vahnir
asi
\\
ity
apareṇa
sadobilaṃ
pr̥ṣṭʰyāyāṃ
prakrame
hotrīyam
/
Sutra: i
śvātro
'si
\\
iti
dakṣiṇena
hotrīyaṃ
maitrāvaruṇasya
/
Page: 725
Sutra: j
uttareṇa
hotrīyam
udagāyatān
itarān
/
Page: 726
Sutra: k
tutʰo
'si
\\
iti
brāhmaṇāccʰam̐sinas
\\
uśig
asi
\\
iti
potur
andʰārir
asi
\\
iti
neṣṭur
avasyur
asi
\\
ity
accʰāvākasya
pratikr̥ṣṭataram
/
Sutra: l
śundʰyūr
asi
\\
iti
mārjālīyaṃ
bahiḥsadasaṃ
dakṣiṇārdʰe
vedeḥ
samam
āgnīdʰrīyeṇa
yatʰā
dakṣiṇenāntarvedi
saṃcaro
bʰavati
/
Page: 727
Sutra: m
raudram
anīkam̐
sarvatrānuṣajati
/
Sutra: n
atra
vedistaraṇam
eke
samāmananti
//
Sutra: o
uttaravediṃ
kʰaram
uparavān
dʰiṣṇiyām̐ś
ca
na
str̥ṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.