TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 50
Previous part

Patala: 7  
Khanda: 20  
Page: 714 
Sutra: a     uttarata āgnīdʰrīyaṃ minoti madʰye veder ardʰam antarvedy ardʰaṃ bahirvedi prācīnavam̐śaṃ vimitaṃ viminvanti dakṣiṇataupacāram /

Page: 715 
Sutra: b     
agreṇāparaṃ vedyantaṃ triṣu prakrameṣv aparimite vodīcīnavam̐śam̐ sado dakṣiṇataḥ pratikr̥ṣṭataraṃ yāvad r̥tvigbʰyo dʰiṣṇiyebʰyaḥ prasarpakebʰyaś cāptaṃ manyate /

Page: 716 
Sutra: c     
dakṣiṇena pr̥ṣṭʰyāṃ prakrame madʰye sadasa audumbaryavaṭaḥ

Sutra: d     
abʰrer ādānaṃ parilekʰanaṃ ca yūpe vyākʰyātam /

Sutra: e     
dive tvā \\ iti parastād arvācīṃ prokṣati /

Page: 717 
Sutra: f     
apām avanayanaṃ yavaprāsanaṃ barhiṣāvastaraṇaṃ ca yūpe vyākʰyātam /

Sutra: g     
uccʰrayasva vanaspate \ sajūr devena barhiṣā \\ iti prācīnakarṇām udgātrā sahoccʰrayati \\ ud divam̐ stabʰāna \\ iti /

Page: 718 
Sutra: h     
dyutānas tvā māruto minotu \\ ity avaṭe 'vadadʰāti /

Sutra: i     
paryūhaṇaṃ paridr̥m̐haṇaṃ pariṣecanaṃ ca yūpe vyākʰyātam /

Sutra: j     
tasyāḥ karṇe viśākʰe hiraṇyaṃ nidʰāya gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰām̐ svāhā \\ iti sruveṇābʰijuhoti /

Sutra: k     
āmūlād anvavasrāvayati /

Sutra: l     
yajamānamātrīsaṃmitā varṣiṣṭʰāḥ stʰūṇā minuto yatʰāsuṣṭʰu /

Page: 719 
Sutra: m     
paryantyā nābʰidagʰnā audumbarīm abʰyagrā minoti /

Sutra: n     
nīcaiḥ sado vr̥ṣṭikāmasya minuyād uccair avr̥ṣṭikāmasya viparītam eke samāmananti /

Page: 720 
Sutra: o     
nava ccʰadīm̐ṣy upakl̥ptāni bʰavanti /

Sutra: p     
udīco vam̐śān ādʰāya prāco vam̐śān ādadʰāti /

Sutra: q     
aindram asi \\ iti trīṇi madʰyamāni cʰadīm̐ṣy udañci nidadʰāti /

Sutra: r     
indrasya sado 'si \\ iti trīṇi dakṣiṇāni viśvajanasya cʰāyā \\ iti trīṇy uttarāṇi /

Sutra: s     
dakṣiṇāny uttarāṇi karoty audumbarīm abʰisaṃmukʰāni /

Sutra: t     
navacʰadi tejaskāmasya minuyād iti brāhmaṇavyākʰyātāni kāmyāni cʰadīm̐ṣi teṣāṃ yātʰākāmī /

Page: 721 
Sutra: u     
aindram asi \\ indrāya tvā \\ iti saṃmitam abʰimr̥śataḥ /

Sutra: v     
prāgvam̐śasya sadohavirdʰānayoś ca //

Khanda: 21  
Sutra: a     
samānam̐ sāṃkāśinam /

Sutra: b     
nāsam̐stʰite some 'dʰvaryuḥ pūrveṇa dvāreṇa havirdʰāne praviśyāpareṇa niṣkrāmed yadi niṣkrāmet \\ idaṃ viṣṇur vicakrame \\ iti japet /

Sutra: c     
nāpareṇa sadaḥ praviśya pūrveṇa niṣkrāmed yadi niṣkrāmet \\ uttiṣṭʰann ojasā saha \\ iti japet /

Page: 723 
Sutra: d     
atroparavakarmaike samāmananti /

Sutra: e     
cātvālāt purīṣam āhr̥tya dʰiṣṇiyān nivapati caturaśrān parimaṇḍalān /

Page: 724 
Sutra: f     
vibʰūr asi \\ ity āgnīdʰrīyam āgnīdʰrāgāre yatʰottareṇāntarvedi saṃcaro bʰavati /

Sutra: g     
antaḥsadasam itarān /

Sutra: h     
vahnir asi \\ ity apareṇa sadobilaṃ pr̥ṣṭʰyāyāṃ prakrame hotrīyam /

Sutra: i     
śvātro 'si \\ iti dakṣiṇena hotrīyaṃ maitrāvaruṇasya /

Page: 725 
Sutra: j     
uttareṇa hotrīyam udagāyatān itarān /

Page: 726 
Sutra: k     
tutʰo 'si \\ iti brāhmaṇāccʰam̐sinas \\ uśig asi \\ iti potur andʰārir asi \\ iti neṣṭur avasyur asi \\ ity accʰāvākasya pratikr̥ṣṭataram /

Sutra: l     
śundʰyūr asi \\ iti mārjālīyaṃ bahiḥsadasaṃ dakṣiṇārdʰe vedeḥ samam āgnīdʰrīyeṇa yatʰā dakṣiṇenāntarvedi saṃcaro bʰavati /

Page: 727 
Sutra: m     
raudram anīkam̐ sarvatrānuṣajati /

Sutra: n     
atra vedistaraṇam eke samāmananti //

Sutra: o     
uttaravediṃ kʰaram uparavān dʰiṣṇiyām̐ś ca na str̥ṇāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.