TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 51
Patala: 8
Khanda: 22
Page: 728
Sutra: a
agnīṣomīyasya
paśos
tantraṃ
prakramayati
/
Sutra: b
tasya
nirūḍʰapaśubandʰena
kalpo
vyākʰyātaḥ
/
Page: 730
Sutra: c
ṣaḍḍʰotā
paśviṣṭiś
cāṅgabʰūte
na
vidyete
/
Page: 731
Sutra: d
agnīn
anvādʰāyātitʰyāparidʰīn
idʰma
upasaṃnahyati
/
Page: 732
Sutra: e
agnīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰaṃ
pāśukāni
pātrāṇi
prayunakti
/
Page: 734
Sutra: f
yat
prāg
ājyagrahaṇāt
tat
kr̥tvā
pratihr̥tya
gārhapatye
pāśukāny
ājyāni
gr̥hṇāti
/
Sutra: g
evā
vandasva
\\
ity
upastʰe
brahmā
rājānaṃ
kurute
/
Sutra: h
ādadate
grāvṇo
vāyavyāni
droṇakalaśaṃ
camasān
ātitʰyābarhir
idʰmam
ājyāny
agnīṣomīyaṃ
cānunayanti
/
Page: 735
Sutra: i
ut
patnīm
ānayanty
anv
anām̐si
pravartayanti
/
Page: 736
Sutra: j
praitu
brahmaṇas
patnī
\\
iti
neṣṭā
patnīm
udānayati
/
Sutra: k
atʰāham
anukāminī
\\
ity
ānīyamānā
japati
/
Sutra: l
suprajasas
tvā
vayam
ity
apareṇa
śālāmukʰīyam
upaviśya
dārśapaurṇamāsikān
mantrāñ
japati
/
Sutra: m
śālāmukʰīyaṃ
gārhapatyakarmabʰyo
'nvavasyanti
tasmin
gārhapatyakarmāṇi
kriyante
/
Page: 738
Sutra: n
sam
apivratān
hvayadʰvam
iti
saṃpreṣyati
/
Sutra: o
tam̐
hvayante
yajamānasyāmātyān
/
Sutra: p
adʰvaryuṃ
yajamāno
'nvārabʰate
yajamānaṃ
patnī
patnīṃ
yajamānasyāmātyāḥ
/
Page: 739
Sutra: q
tān
ahatena
vāsasā
praccʰādya
pracaraṇyāṃ
caturgr̥hītaṃ
gr̥hītvā
praccʰādanārtʰasya
vāsaso
daśāyām̐
hiraṇyaṃ
baddʰvājye
'vadʰāya
srugdaṇḍe
vāsaso
'ntam
upaniyamya
śālāmukʰīye
vaisarjanau
juhoti
tvam̐
soma
tanūkr̥dbʰyas
\\
iti
pūrvām
āhutiṃ
juhoti
juṣāṇo
aptur
ājyasya
vetu
svāhā
\\
iti
dvitīyām
/
Page: 740
Sutra: r
śeṣam
ājyasya
karoti
/
Sutra: s
śālāmukʰīye
'gnipraṇayanāny
ādīpayati
sikatāś
copayamanīr
upakalpayata
udyaccʰatīdʰmam
upayaccʰaty
upayamanīr
upayate
dʰāryamāṇe
//
Khanda: 23
Sutra: a
agnīṣomābʰyāṃ
praṇīyamānābʰyām
anubrūhi
\\
iti
saṃpreṣyati
praṇīyamānābʰyām
anubrūhi
\\
iti
vā
/
Sutra: b
trir
anūktāyām
ayaṃ
no
agnis
\\
ity
agnipratʰamāḥ
somapratʰamā
vā
prāñco
gaccʰanti
/
Page: 741
Sutra: c
yatʰārtʰam
anunayanti
/
Sutra: d
anugaccʰanty
amātyāḥ
/
Sutra: e
anunayanty
agnīṣomīyam
/
Page: 742
Sutra: f
āgnīdʰrīya
etam
agniṃ
pratiṣṭʰāpya
\\
agne
naya
\\
iti
nayavatyarcāgnīdʰre
juhoti
/
Sutra: g
śeṣam
ājyasya
karoti
/
Sutra: h
nidadʰati
grāvṇo
vāyavyāni
droṇakalaśaṃ
camasāṃś
ca
/
Sutra: i
atiharantītarāṇi
/
Sutra: j
uttareṇāgnīdʰrīyaṃ
dʰiṣṇiyaṃ
parītya
\\
uru
viṣṇo
vikramasva
\\
ity
auttaravedike
juhoti
/
Page: 743
Sutra: k
yatʰetam
amātyāḥ
pratigaccʰanti
/
Sutra: l
somo
jigāti
gātuvit
\\
iti
saumyarcāpareṇa
dvāreṇa
havirdʰāne
brahmā
rājānaṃ
prapādayati
/
Sutra: m
pūrveṇa
gataśriyaḥ
/
Page: 744
Sutra: n
urv
antarikṣam
anvemi
\\
iti
pūrveṇādʰvaryuḥ
praviśya
\\
adityāḥ
sado
'si
\\
iti
dakṣiṇasya
havirdʰānasya
nīḍe
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
/
Sutra: o
prattam̐
rājānam
adityāḥ
sada
āsīda
\\
iti
tasminn
āsādayati
/
Sutra: p
prokṣaṇīr
abʰimantrya
brahmāṇam
āmantryedʰmaṃ
vediṃ
ca
prokṣya
prokṣaṇyavaśeṣaṃ
ninīya
pavitre
apisr̥jyāpareṇottaravediṃ
mantreṇa
barhiḥ
str̥ṇāti
yatʰā
darśapūrṇamāsayoḥ
/
Page: 745
Sutra: q
sanneṣv
ājyeṣu
yūpasaṃmānena
pratipadyate
/
Sutra: r
agnīṣomīyaṃ
paśum
upākaroti
//
Khanda: 24
Sutra: a
sa
vyākʰyātarūpaḥ
/
Page: 747
Sutra: b
pravaraṃ
pravr̥tyāśrāvam
r̥tupraiṣādibʰiḥ
saumikān
r̥tvijo
vr̥ṇīte
/
Page: 748
Sutra: c
indram̐
hotrāt
sajūr
diva
ā
pr̥tʰivyās
\\
iti
hotāram
/
Sutra: d
apisr̥jya
tr̥ṇam
aspʰya
uttarān
vr̥ṇīte
/
Sutra: e
agnim
āgnīdʰrāt
\\
ity
āgnīdʰram
/
Sutra: f
aśvinādʰvaryū
ādʰvaryavāt
\\
ity
ātmānaṃ
pratiprastʰātāraṃ
ca
/
Sutra: g
mitrāvaruṇau
praśāstārau
praśāstrāt
\\
iti
maitrāvaruṇam
Sutra: h
indro
brahmā
brāhmaṇāt
\\
iti
brāhmaṇāccʰam̐sinaṃ
Sutra: i
marutaḥ
potrāt
\\
iti
potāraṃ
Sutra: j
grāvo
neṣṭrāt
\\
iti
neṣṭāram
/
Sutra: k
agnir
devīnāṃ
viśāṃ
puraetāyam̐
sunvan
yajamāno
manuṣyāṇām
\\
tayor
astʰūri
gārhapatyaṃ
dīdāya
gaccʰatam̐
himā
vā
yu
\
rādʰām̐sīt
saṃpr̥ñcānāv
asaṃpr̥ñcānau
*
tanvas
\\
iti
yajamānam
/
FN
emended
.
Ed
.:
asṃñcapr̥ānau
.
Page: 749
Sutra: l
juṣṭo
vāco
bʰūyāsam
ity
etābʰyāṃ
pravr̥taḥpravr̥to
juhoty
anantaraṃ
pravarāt
/
Sutra: m
hutvādʰvaryur
uttarān
vr̥ṇīte
/
Sutra: n
savanīya
eke
pravarān
āmananti
/
Page: 750
Sutra: o
hutāyāṃ
vapāyām
\\
subrahmaṇya
subrahmaṇyām
āhvaya
\\
iti
saṃpreṣyati
pitāputrīyā
subrahmaṇyā
bʰavati
/
Page: 753
Sutra: p
aparāhṇe
vasatīvarīr
gr̥hṇāti
vahantīnām
/
Sutra: q
nāntamā
vahantīr
atīyāt
/
Sutra: r
saṃdʰāv
ātapasya
ccʰāyāyāḥ
/
Sutra: s
kūlasya
vr̥kṣasya
svayaṃ
vā
cʰāyāṃ
kr̥tvā
/
Page: 754
Sutra: t
haviṣmatīr
imā
āpas
\\
iti
pratīpaṃ
tiṣṭʰan
kumbʰaṃ
kumbʰīṃ
vābʰipūrayati
/
Sutra: u
yady
agr̥hītāḥ
sūryo
'bʰinimroced
yo
brāhmaṇo
bahuyājī
tasya
gr̥hāt
kumbʰyānāṃ
gr̥hṇīyāt
/
Sutra: v
yadi
taṃ
na
vindeyur
agnim̐
hiraṇyaṃ
cādāya
pareyād
yatrāpaḥ
syus
taj
jyotir
upariṣṭād
dʰārayan
hiraṇyam
antardʰāya
vare
datte
gr̥hṇāti
/
Page: 755
Sutra: w
agner
vo
'pannagr̥hasya
sadasi
sādayāmi
\\
ity
apareṇa
śālāmukʰīyam
upasādayati
/
Page: 756
Sutra: x
astamite
saṃvādaprabʰr̥tinā
paśutantreṇa
pratipadyate
/
Page: 757
Sutra: y
tasya
dakṣiṇena
havirdʰānam
uttareṇa
vā
samavattaṃ
pariharati
/
Sutra: z
na
yajamāno
bʰakṣān
bʰakṣayati
bʰakṣaṇam
eke
samānanti
/
Sutra: aa
patnīsaṃyājāntaḥ
//
Khanda: 25
Sutra: a
agnīṣomīyaḥ
saṃtiṣṭʰate
/
Page: 758
Sutra: b
niśāyāṃ
vasatīvarīḥ
pariharati
sarvato
na
purastāt
/
Sutra: c
utkrāmata
\\
ity
uktvāntarvedi
yajamānaḥ
patnī
ca
bʰavataḥ
/
Sutra: d
nādīkṣitam
abʰi
pariharati
/
Page: 759
Sutra: e
ādāya
kumbʰam̐
savye
'm̐se
'tyādʰāyāpareṇa
prājahitam
atikramya
dakṣiṇayā
dvāropanirhr̥tya
dakṣiṇaṃ
vedyantam
anu
parihr̥tya
\\
indrāgniyor
bʰāgadʰeyīḥ
stʰa
\\
iti
dakṣiṇasyām
uttaravediśroṇyām̐
sādayati
/
Sutra: f
ādāya
kumbʰaṃ
dakṣiṇe
'm̐se
'tyādʰāya
yatʰetaṃ
pratyetyottarapūrvayā
dvāropanirhr̥tyottaraṃ
vedyantam
anu
parihr̥tya
mitrāvaruṇayor
bʰāgadʰeyīḥ
stʰa
\\
ity
uttarasyām
uttaravediśroṇyām̐
sādayati
/
Sutra: g
ādāya
kumbʰam̐
savye
'm̐se
'tyādʰāya
tīrtʰena
prapādya
viśveṣāṃ
vedānāṃ
bʰāgadʰeyīḥ
stʰa
\\
ity
āgnīdʰre
sādayati
/
Page: 760
Sutra: h
atra
vasanti
/
Sutra: i
subrahmaṇya
subrahmaṇyām
āhvaya
\\
iti
saṃpreṣyati
pitāputrīyā
subrahmaṇyā
bʰavati
/
Sutra: j
yā
yajamānasya
vratadʰuktām
āśire
duhrata
yā
patnyās
tāṃ
dadʰigrahāya
yā
gʰarmadʰuktāṃ
dadʰigʰarmāya
taptam
anātaṅkyaṃ
payo
maitrāvaruṇāya
śr̥tātaṅkyaṃ
dadʰy
ādityagrahāya
kurutāt
\\
iti
saṃpreṣyati
/
Page: 761
Sutra: k
āgnīdʰra
r̥tvijo
'laṃkr̥tā
vasanti
/
Page: 762
Sutra: l
prāgvam̐śe
patnīṃ
jāgarayanti
/
Sutra: m
havirdʰāne
yajamāno
rājānaṃ
gopāyati
gopāyati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.