TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 51
Previous part

Patala: 8  
Khanda: 22  
Page: 728 
Sutra: a     agnīṣomīyasya paśos tantraṃ prakramayati /

Sutra: b     
tasya nirūḍʰapaśubandʰena kalpo vyākʰyātaḥ /

Page: 730 
Sutra: c     
ṣaḍḍʰotā paśviṣṭiś cāṅgabʰūte na vidyete /

Page: 731 
Sutra: d     
agnīn anvādʰāyātitʰyāparidʰīn idʰma upasaṃnahyati /

Page: 732 
Sutra: e     
agnīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰaṃ pāśukāni pātrāṇi prayunakti /

Page: 734 
Sutra: f     
yat prāg ājyagrahaṇāt tat kr̥tvā pratihr̥tya gārhapatye pāśukāny ājyāni gr̥hṇāti /

Sutra: g     
evā vandasva \\ ity upastʰe brahmā rājānaṃ kurute /

Sutra: h     
ādadate grāvṇo vāyavyāni droṇakalaśaṃ camasān ātitʰyābarhir idʰmam ājyāny agnīṣomīyaṃ cānunayanti /

Page: 735 
Sutra: i     
ut patnīm ānayanty anv anām̐si pravartayanti /

Page: 736 
Sutra: j     
praitu brahmaṇas patnī \\ iti neṣṭā patnīm udānayati /

Sutra: k     
atʰāham anukāminī \\ ity ānīyamānā japati /

Sutra: l     
suprajasas tvā vayam ity apareṇa śālāmukʰīyam upaviśya dārśapaurṇamāsikān mantrāñ japati /

Sutra: m     
śālāmukʰīyaṃ gārhapatyakarmabʰyo 'nvavasyanti tasmin gārhapatyakarmāṇi kriyante /

Page: 738 
Sutra: n     
sam apivratān hvayadʰvam iti saṃpreṣyati /

Sutra: o     
tam̐ hvayante yajamānasyāmātyān /

Sutra: p     
adʰvaryuṃ yajamāno 'nvārabʰate yajamānaṃ patnī patnīṃ yajamānasyāmātyāḥ /

Page: 739 
Sutra: q     
tān ahatena vāsasā praccʰādya pracaraṇyāṃ caturgr̥hītaṃ gr̥hītvā praccʰādanārtʰasya vāsaso daśāyām̐ hiraṇyaṃ baddʰvājye 'vadʰāya srugdaṇḍe vāsaso 'ntam upaniyamya śālāmukʰīye vaisarjanau juhoti tvam̐ soma tanūkr̥dbʰyas \\ iti pūrvām āhutiṃ juhoti juṣāṇo aptur ājyasya vetu svāhā \\ iti dvitīyām /

Page: 740 
Sutra: r     
śeṣam ājyasya karoti /

Sutra: s     
śālāmukʰīye 'gnipraṇayanāny ādīpayati sikatāś copayamanīr upakalpayata udyaccʰatīdʰmam upayaccʰaty upayamanīr upayate dʰāryamāṇe //

Khanda: 23  
Sutra: a     
agnīṣomābʰyāṃ praṇīyamānābʰyām anubrūhi \\ iti saṃpreṣyati praṇīyamānābʰyām anubrūhi \\ iti /

Sutra: b     
trir anūktāyām ayaṃ no agnis \\ ity agnipratʰamāḥ somapratʰamā prāñco gaccʰanti /

Page: 741 
Sutra: c     
yatʰārtʰam anunayanti /

Sutra: d     
anugaccʰanty amātyāḥ /

Sutra: e     
anunayanty agnīṣomīyam /

Page: 742 
Sutra: f     
āgnīdʰrīya etam agniṃ pratiṣṭʰāpya \\ agne naya \\ iti nayavatyarcāgnīdʰre juhoti /

Sutra: g     
śeṣam ājyasya karoti /

Sutra: h     
nidadʰati grāvṇo vāyavyāni droṇakalaśaṃ camasāṃś ca /

Sutra: i     
atiharantītarāṇi /

Sutra: j     
uttareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya \\ uru viṣṇo vikramasva \\ ity auttaravedike juhoti /

Page: 743 
Sutra: k     
yatʰetam amātyāḥ pratigaccʰanti /

Sutra: l     
somo jigāti gātuvit \\ iti saumyarcāpareṇa dvāreṇa havirdʰāne brahmā rājānaṃ prapādayati /

Sutra: m     
pūrveṇa gataśriyaḥ /

Page: 744 
Sutra: n     
urv antarikṣam anvemi \\ iti pūrveṇādʰvaryuḥ praviśya \\ adityāḥ sado 'si \\ iti dakṣiṇasya havirdʰānasya nīḍe kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti /

Sutra: o     
prattam̐ rājānam adityāḥ sada āsīda \\ iti tasminn āsādayati /

Sutra: p     
prokṣaṇīr abʰimantrya brahmāṇam āmantryedʰmaṃ vediṃ ca prokṣya prokṣaṇyavaśeṣaṃ ninīya pavitre apisr̥jyāpareṇottaravediṃ mantreṇa barhiḥ str̥ṇāti yatʰā darśapūrṇamāsayoḥ /

Page: 745 
Sutra: q     
sanneṣv ājyeṣu yūpasaṃmānena pratipadyate /

Sutra: r     
agnīṣomīyaṃ paśum upākaroti //

Khanda: 24  
Sutra: a     
sa vyākʰyātarūpaḥ /

Page: 747 
Sutra: b     
pravaraṃ pravr̥tyāśrāvam r̥tupraiṣādibʰiḥ saumikān r̥tvijo vr̥ṇīte /

Page: 748 
Sutra: c     
indram̐ hotrāt sajūr diva ā pr̥tʰivyās \\ iti hotāram /

Sutra: d     
apisr̥jya tr̥ṇam aspʰya uttarān vr̥ṇīte /

Sutra: e     
agnim āgnīdʰrāt \\ ity āgnīdʰram /

Sutra: f     
aśvinādʰvaryū ādʰvaryavāt \\ ity ātmānaṃ pratiprastʰātāraṃ ca /

Sutra: g     
mitrāvaruṇau praśāstārau praśāstrāt \\ iti maitrāvaruṇam

Sutra: h     
indro brahmā brāhmaṇāt \\ iti brāhmaṇāccʰam̐sinaṃ

Sutra: i     
marutaḥ potrāt \\ iti potāraṃ

Sutra: j     
grāvo neṣṭrāt \\ iti neṣṭāram /

Sutra: k     
agnir devīnāṃ viśāṃ puraetāyam̐ sunvan yajamāno manuṣyāṇām \\ tayor astʰūri gārhapatyaṃ dīdāya gaccʰatam̐ himā yu \ rādʰām̐sīt saṃpr̥ñcānāv asaṃpr̥ñcānau * tanvas \\ iti yajamānam /
      
FN emended. Ed.: asṃñcapr̥ānau.

Page: 749 
Sutra: l     
juṣṭo vāco bʰūyāsam ity etābʰyāṃ pravr̥taḥpravr̥to juhoty anantaraṃ pravarāt /

Sutra: m     
hutvādʰvaryur uttarān vr̥ṇīte /

Sutra: n     
savanīya eke pravarān āmananti /

Page: 750 
Sutra: o     
hutāyāṃ vapāyām \\ subrahmaṇya subrahmaṇyām āhvaya \\ iti saṃpreṣyati pitāputrīyā subrahmaṇyā bʰavati /

Page: 753 
Sutra: p     
aparāhṇe vasatīvarīr gr̥hṇāti vahantīnām /

Sutra: q     
nāntamā vahantīr atīyāt /

Sutra: r     
saṃdʰāv ātapasya ccʰāyāyāḥ /

Sutra: s     
kūlasya vr̥kṣasya svayaṃ cʰāyāṃ kr̥tvā /

Page: 754 
Sutra: t     
haviṣmatīr imā āpas \\ iti pratīpaṃ tiṣṭʰan kumbʰaṃ kumbʰīṃ vābʰipūrayati /

Sutra: u     
yady agr̥hītāḥ sūryo 'bʰinimroced yo brāhmaṇo bahuyājī tasya gr̥hāt kumbʰyānāṃ gr̥hṇīyāt /

Sutra: v     
yadi taṃ na vindeyur agnim̐ hiraṇyaṃ cādāya pareyād yatrāpaḥ syus taj jyotir upariṣṭād dʰārayan hiraṇyam antardʰāya vare datte gr̥hṇāti /

Page: 755 
Sutra: w     
agner vo 'pannagr̥hasya sadasi sādayāmi \\ ity apareṇa śālāmukʰīyam upasādayati /

Page: 756 
Sutra: x     
astamite saṃvādaprabʰr̥tinā paśutantreṇa pratipadyate /

Page: 757 
Sutra: y     
tasya dakṣiṇena havirdʰānam uttareṇa samavattaṃ pariharati /

Sutra: z     
na yajamāno bʰakṣān bʰakṣayati bʰakṣaṇam eke samānanti /

Sutra: aa     
patnīsaṃyājāntaḥ //

Khanda: 25  
Sutra: a     
agnīṣomīyaḥ saṃtiṣṭʰate /

Page: 758 
Sutra: b     
niśāyāṃ vasatīvarīḥ pariharati sarvato na purastāt /

Sutra: c     
utkrāmata \\ ity uktvāntarvedi yajamānaḥ patnī ca bʰavataḥ /

Sutra: d     
nādīkṣitam abʰi pariharati /

Page: 759 
Sutra: e     
ādāya kumbʰam̐ savye 'm̐se 'tyādʰāyāpareṇa prājahitam atikramya dakṣiṇayā dvāropanirhr̥tya dakṣiṇaṃ vedyantam anu parihr̥tya \\ indrāgniyor bʰāgadʰeyīḥ stʰa \\ iti dakṣiṇasyām uttaravediśroṇyām̐ sādayati /

Sutra: f     
ādāya kumbʰaṃ dakṣiṇe 'm̐se 'tyādʰāya yatʰetaṃ pratyetyottarapūrvayā dvāropanirhr̥tyottaraṃ vedyantam anu parihr̥tya mitrāvaruṇayor bʰāgadʰeyīḥ stʰa \\ ity uttarasyām uttaravediśroṇyām̐ sādayati /

Sutra: g     
ādāya kumbʰam̐ savye 'm̐se 'tyādʰāya tīrtʰena prapādya viśveṣāṃ vedānāṃ bʰāgadʰeyīḥ stʰa \\ ity āgnīdʰre sādayati /

Page: 760 
Sutra: h     
atra vasanti /

Sutra: i     
subrahmaṇya subrahmaṇyām āhvaya \\ iti saṃpreṣyati pitāputrīyā subrahmaṇyā bʰavati /

Sutra: j     
yajamānasya vratadʰuktām āśire duhrata patnyās tāṃ dadʰigrahāya gʰarmadʰuktāṃ dadʰigʰarmāya taptam anātaṅkyaṃ payo maitrāvaruṇāya śr̥tātaṅkyaṃ dadʰy ādityagrahāya kurutāt \\ iti saṃpreṣyati /

Page: 761 
Sutra: k     
āgnīdʰra r̥tvijo 'laṃkr̥tā vasanti /

Page: 762 
Sutra: l     
prāgvam̐śe patnīṃ jāgarayanti /

Sutra: m     
havirdʰāne yajamāno rājānaṃ gopāyati gopāyati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.