TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 52
Prasna: 8
Patala: 1
Khanda: 1
Page: 763
Sutra: a
mahārātre
budʰyante
/
Sutra: b
tatʰā
karmāṇy
upakramante
yatʰā
purā
vācaḥ
pravaditoḥ
prātaranuvāko
bʰavati
/
Page: 764
Sutra: c
prajāpatir
manasāndʰo
'ccʰetas
\\
iti
trayastrim̐śataṃ
yajñatanūr
āgnīdʰre
juhoti
/
Sutra: d
pūrvāṃpūrvām
anudrutyottarayottarayaikayā
nu
pratʰamayā
Page: 765
Sutra: e
yajñārtiṃ
prati
juhotīty
ekeṣām
/
Sutra: f
savanīyasya
paśos
tantraṃ
prakramayati
/
Sutra: g
tasya
nirūḍʰapaśubandʰena
kalpo
vyākʰyātaḥ
/
Sutra: h
na
barhir
vidyate
prastaram
evāharati
barhiṣaḥ
kalpena
/
Page: 766
Sutra: i
pātrasam̐sādanakāle
pracaraṇīṃ
pratʰamām̐
srucaṃ
prayunakti
/
Page: 767
Sutra: j
ājyagrahaṇakāle
pracaraṇyāṃ
caturgr̥hītaṃ
gr̥hītvottarāsu
gr̥hṇāti
/
Sutra: k
prokṣaṇīr
abʰimantrya
brahmāṇam
āmantryedʰmaṃ
vediṃ
prastaraṃ
ca
prokṣya
prokṣaṇyavaśeṣaṃ
ninīya
pavitre
apisr̥jya
prastaram̐
sādayitvā
srucaḥ
sādayati
/
Page: 768
Sutra: l
ayaṃ
no
agnir
varivaḥ
kr̥ṇotu
\\
ity
āgnīdʰram
abʰimr̥śati
/
Page: 769
Sutra: m
idaṃ
viṣṇur
vicakrame
\\
iti
havirdʰāne
/
Sutra: n
agna
āyūm̐ṣi
pavase
\\
iti
srucaḥ
/
Sutra: o
ā
vāyo
bʰūṣa
\\
iti
vāyavyāni
/
Sutra: p
uttiṣṭʰann
ojasā
saha
\\
iti
sadaḥ
/
Sutra: q
kʰare
pātrāṇi
prayunakti
/
Sutra: r
agnir
devatā
\
gāyatrī
cʰandas
\\
ity
etair
yatʰārūpam
\\
kas
tvā
yunakti
sa
tvā
yunaktu
\\
ity
avaśiṣṭāni
/
Page: 770
Sutra: s
dakṣiṇe
'm̐sa
upām̐śvantaryāmayoḥ
pātre
dakṣiṇam
upām̐śor
uttaram
antaryāmasya
/
Sutra: t
api
vā
pūrvam
upām̐śor
aparam
antaryāmasya
/
Sutra: u
te
antareṇa
vyānāya
tvā
\\
ity
upām̐śusavanaṃ
grāvāṇam̐
sam̐sr̥ṣṭam
upām̐śupātreṇa
prayunakti
/
Sutra: v
pratyañci
dvidevatyapātrāṇi
parisrag
aindravāyavasyājagāvan
maitrāvaruṇasya
dvisrakty
āśvinasya
/
Page: 771
Sutra: w
apare
śukrāmantʰinoḥ
pātre
dakṣiṇaṃ
bailvam̐
śukrasyottaraṃ
vaikaṅkataṃ
mantʰinaḥ
/
Sutra: x
apare
āśvattʰe
aśvaśapʰabudʰne
ubʰayatomukʰe
r̥tupātre
dakṣiṇam
adʰvaryor
uttaraṃ
pratiprastʰātuḥ
/
Page: 772
Sutra: y
dakṣiṇasyām̐
śroṇyām
āgrayaṇastʰālīm
/
Sutra: z
uttarasyām
uktʰyastʰālīm
uktʰyapātraṃ
cāśvaśapʰabudʰnam
/
Sutra: aa
te
antareṇodañci
trīṇy
atigrāhyapātrāṇi
/
Sutra: ab
dakṣiṇasya
havirdʰānasyāgreṇopastambʰanam
ādityastʰālīm
ādityapātraṃ
cāśvaśapʰabudʰnam
/
Sutra: ac
uttarasya
havirdʰānasyāgreṇopastambʰanam
anupopte
dʰruvastʰālīm
/
Page: 773
Sutra: ad
uttare
'm̐sa
audumbaraṃ
catuḥsrakti
dadʰigrahapātram
/
Sutra: ae
madʰye
pariplavām
/
Sutra: af
yatʰāvakāśam
ekādaśa
camasān
naiyagrodʰān
rauhitakān
vā
//
Khanda: 2
Sutra: a
tsarumato
'tsarukān
vā
/
Page: 775
Sutra: b
prādeśamātrāṇy
ūrdʰvasānūni
madʰye
saṃnatāni
vāyavyāni
/
Page: 776
Sutra: c
yatʰā
srug
adaṇḍaivaṃ
pariplavā
/
Sutra: d
teṣāṃ
yāny
anādiṣṭavr̥kṣāṇi
vikaṅkatasya
tāny
ahomārtʰāni
tu
vāraṇasya
/
Page: 777
Sutra: e
yunajmi
te
pr̥tʰivīṃ
jyotiṣā
saha
\\
iti
dakṣiṇasya
havirdʰānasya
paścādakṣaṃ
droṇakalaśam̐
sadaśāpavitraṃ
prayunakti
/
Sutra: f
yunajmi
vāyum
antarikṣeṇa
te
saha
\\
ity
uttarasya
nīḍa
ādʰavanīyam
/
Sutra: g
yunajmi
vācam̐
saha
sūryeṇa
te
\\
iti
tasyaiva
pradʰure
pūtabʰr̥tam
/
Page: 778
Sutra: h
paścādakṣaṃ
tisra
ekadʰanā
stʰālī
yunajmi
tisro
vipr̥caḥ
sūryasya
te
\\
iti
sruco
'bʰimr̥śati
/
Sutra: i
atrādʰiṣavaṇacarmaṇo
grāvṇām
iti
prayojanam
eke
samāmananti
/
Page: 779
Sutra: j
apāṃ
kṣayā
r̥tasya
garbʰā
bʰuvanasya
gopāḥ
śyenā
atitʰayaḥ
parvatānāṃ
kakubʰaḥ
*
prayuto
na
pātāras
\\
vagnunendram̐
hvayata
\
gʰoṣeṇāmīvām̐ś
cātayata
\
yuktāḥ
stʰa
\
vahata
svargaṃ
lokam
\
abʰivahata
yajamānam
ity
upare
grāvṇaḥ
saṃmukʰān
kr̥tvābʰimantrayate
/
FN
emended
.
Ed
.:
kakabʰaḥ
.
Sutra: k
āsanyān
mā
mantrāt
pāhi
\\
ity
āgnīdʰre
juhoti
/
Sutra: l
hr̥de
tvā
\
manase
tvā
\\
iti
dvābʰyām
antareṣām̐
rājānaṃ
grāvasūpāvaharati
/
Page: 780
Sutra: m
āgnīdʰre
pañcahotāraṃ
juhuyāt
svargakāmasyety
ekeṣām
/
Sutra: n
purā
vācaḥ
pravaditoḥ
prātaranuvākam
upākaroti
/
Page: 781
Sutra: o
dveṣyasya
proṣitāyām
/
Sutra: p
devebʰyaḥ
prātaryāvabʰyo
'nubrūhi
\
brahman
vācaṃ
yaccʰa
\
subrahmaṇya
subrahmaṇyām
āhvaya
\
pratiprastʰātaḥ
savanīyān
nirvapa
\\
iti
saṃpreṣyati
/
Sutra: q
pratiprastʰātā
savanīyānāṃ
pātrasam̐sādanaprabʰr̥tīni
karmāṇi
pratipadyate
yatʰārtʰam
oṣadʰipātrāṇi
prayunakti
/
Page: 783
Sutra: r
dve
bʰarjanārtʰe
kapāle
aṣṭau
puroḍāśārtʰāny
āmikṣārtʰām̐
stʰālīm
/
Sutra: s
nirvapaṇakāla
indrāya
harivate
dʰānā
nirvapatīndrāya
pūṣaṇvate
karambʰam̐
sarasvatyai
bʰāratyai
parivāpalājān
indrāya
puroḍāśam
aṣṭākapālam
/
Page: 784
Sutra: t
prokṣiteṣu
vibʰāgamantreṇa
vrīhīn
vibʰajyārdʰān
avahanty
ardʰām̐l
lājārtʰān
nidadʰāti
/
Page: 785
Sutra: u
pratʰamena
kapālamantreṇa
dʰānārtʰaṃ
lājārtʰaṃ
ca
kapāle
upadadʰāti
/
Page: 786
Sutra: v
aṣṭau
puroḍāśasyopadʰāyāmikṣāyāḥ
kalpena
maitrāvaruṇīm
āmikṣāṃ
karoti
/
Page: 787
Sutra: w
adʰiśrayaṇamantreṇa
dʰānā
lājām̐ś
ca
bʰarjayati
/
Sutra: x
anupadahyamānāḥ
pariśerate
/
Sutra: y
yat
prāg
alaṃkaraṇāt
tat
kr̥tvā
vibʰāgamantreṇa
dʰānā
vibʰajya
piṣṭānām
āvr̥tārdʰāḥ
saktūn
kr̥tvā
saṃyavanamantreṇa
saṃyauti
sa
karambʰo
bʰavati
/
Page: 789
Sutra: z
analaṃkr̥teṣu
\\
abʰūd
uṣā
ruśatpaśus
\\
āgnir
adʰāyy
r̥tviyas
\\
ity
etasyām̐
śasyamānāyām
\\
śr̥ṇotv
agniḥ
samidʰā
havaṃ
me
\\
ity
etac
caturgr̥hītaṃ
juhoti
/
Page: 790
Sutra: aa
aparaṃ
caturgr̥hītaṃ
gr̥hītvā
//
Khanda: 3
Sutra: a
darbʰamuṣṭiṃ
dʰārayamāṇas
\\
apa
iṣya
hotar
\
maitrāvaruṇasya
camasādʰvaryav
ādrava
\\
ekadʰanina
ādravata
\
neṣṭaḥ
patnīm
udānaya
\\
unnetar
hotr̥camasena
vasatīvarībʰiś
ca
cātvālaṃ
pratyupāssva
\\
iti
saṃpreṣyati
/
Sutra: b
maitrāvaruṇacamasādʰvaryuś
camasam
ādāyādravati
/
Page: 791
Sutra: c
trayavarārdʰā
ayuja
ekadʰanāstʰālīr
ādāyādravanti
/
Sutra: d
prehy
udehi
\\
iti
neṣṭā
patnīm
udānayati
/
Sutra: e
yatra
hotuḥ
prātaranuvākam
anubruvata
upaśaṇuyāt
tad
apo
'dʰvaryur
gr̥hṇīyāt
/
Sutra: f
yadi
dūre
syur
udūhya
gr̥hṇīyād
yatra
hotuḥ
śr̥ṇoti
/
Page: 792
Sutra: g
apsu
tr̥ṇaṃ
prāsya
devīr
āpas
\\
ity
etac
caturgr̥hītaṃ
juhoti
/
Sutra: h
śeṣaṃ
vā
karoti
/
Sutra: i
yadi
vā
purā
tr̥ṇaṃ
bʰavati
tasminn
eva
juhoti
/
Sutra: j
kārṣir
asi
\\
iti
darbʰair
āhutim
apaplāvayati
/
Sutra: k
samudrasya
vo
'kṣityā
unnaye
\\
ity
agʰr̥taliptānāṃ
maitrāvaruṇacamasenonnayati
/
Page: 793
Sutra: l
etenaiva
mantreṇaikadʰanāsu
/
Sutra: m
vasubʰyo
rudrebʰya
ādityebʰyas
\\
iti
patnī
pannejanīr
gr̥hṇāti
/
Sutra: n
ye
stʰālīr
āharanti
ta
ānayanti
/
Sutra: o
tenaiva
mantreṇa
neṣṭā
patnīm
udānayati
/
Page: 794
Sutra: p
pūrveṇa
dvāreṇa
sadaḥ
praviśyāgreṇa
praśāstrīyaṃ
dʰiṣṇiyaṃ
parītyāpareṇa
neṣṭur
dʰiṣṇiyaṃ
vasubʰyo
rudrebʰya
ādityebʰyas
\\
iti
patnī
pannejanīḥ
sādayati
/
Sutra: q
vasavo
rudā
ādityā
etā
vaḥ
pannejanīs
\
tā
rakṣadʰvam
iti
vā
/
Sutra: r
cātvālam
itare
yanti
//
Khanda: 4
Sutra: a
saṃ
vo
dadʰātu
varuṇaḥ
\
sam
indraḥ
saṃ
dʰātā
saṃ
br̥haspatiḥ
/ \
tvaṣṭā
viṣṇuḥ
prajayā
sam̐rarāṇas
\\
yajamānāya
draviṇaṃ
dadʰātu
\
yatʰādʰuraṃ
dʰuro
dʰūrbʰiḥ
kalpantām
ity
upari
cātvāle
hotr̥camasaṃ
maitrāvaruṇacamasaṃ
ca
sam̐sparśya
vasatīvarīr
vyānayati
/
Page: 795
Sutra: b
hotr̥camase
vasatīvarīṇāṃ
niṣicya
maitrāvaruṇacamasa
ānayati
maitrāvaruṇacamasād
dʰotr̥camase
/
Sutra: c
hotr̥camasaṃ
maitrāvaruṇacamasaṃ
ca
pracaraṇyā
samanakti
saṃ
vo
'naktu
varuṇas
\\
iti
mantrādiṃ
saṃnamati
/
Page: 796
Sutra: d
hotur
antikam
āyanati
/
Sutra: e
adʰvaryo
'ver
apā3s
\\
iti
hotādʰvaryuṃ
triḥ
pr̥ccʰati
/
Sutra: f
utem
anannamur
uta
\\
iti
triḥ
pratyāha
/
Sutra: g
yam
agne
pr̥tsu
martyam
iti
pracaraṇyā
kratukaraṇaṃ
juhoti
yadi
śeṣo
bʰavati
/
Page: 797
Sutra: h
avidyamāne
'nyac
caturgr̥hītaṃ
gr̥hītvā
tat
sarvaṃ
juhoti
/
Sutra: i
dakṣiṇasya
havirdʰānasya
pradʰure
pracaraṇīm̐
sādayati
/
Sutra: j
yaṃ
kāmayeta
klībaḥ
syād
ity
adʰastāt
tasya
/
Sutra: k
pūrveṇa
dvāreṇa
havirdʰānam
apaḥ
prapādayati
/
Sutra: l
tāsu
dakṣiṇasya
havirdʰānasyottarasyāṃ
vartanyāṃ
purokṣam̐
hotr̥camasam
āspr̥ṣṭam̐
sādayati
/
Page: 798
Sutra: m
uttarasmin
havirdʰāne
yatʰāvakalśam
itarāḥ
/
Sutra: n
nigrābʰyāḥ
stʰa
devaśrutaḥ
śukrāḥ
śukrabʰr̥taḥ
pūtāḥ
pūtabʰr̥tas
\\
āyurme
tarpayata
\\
iti
hotr̥camase
yajamānaṃ
vācayati
tā
nigrābʰyā
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.