TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 52
Previous part

Prasna: 8  
Patala: 1  
Khanda: 1  
Page: 763 
Sutra: a     mahārātre budʰyante /

Sutra: b     
tatʰā karmāṇy upakramante yatʰā purā vācaḥ pravaditoḥ prātaranuvāko bʰavati /

Page: 764 
Sutra: c     
prajāpatir manasāndʰo 'ccʰetas \\ iti trayastrim̐śataṃ yajñatanūr āgnīdʰre juhoti /

Sutra: d     
pūrvāṃpūrvām anudrutyottarayottarayaikayā nu pratʰamayā

Page: 765 
Sutra: e     
yajñārtiṃ prati juhotīty ekeṣām /

Sutra: f     
savanīyasya paśos tantraṃ prakramayati /

Sutra: g     
tasya nirūḍʰapaśubandʰena kalpo vyākʰyātaḥ /

Sutra: h     
na barhir vidyate prastaram evāharati barhiṣaḥ kalpena /

Page: 766 
Sutra: i     
pātrasam̐sādanakāle pracaraṇīṃ pratʰamām̐ srucaṃ prayunakti /

Page: 767 
Sutra: j     
ājyagrahaṇakāle pracaraṇyāṃ caturgr̥hītaṃ gr̥hītvottarāsu gr̥hṇāti /

Sutra: k     
prokṣaṇīr abʰimantrya brahmāṇam āmantryedʰmaṃ vediṃ prastaraṃ ca prokṣya prokṣaṇyavaśeṣaṃ ninīya pavitre apisr̥jya prastaram̐ sādayitvā srucaḥ sādayati /

Page: 768 
Sutra: l     
ayaṃ no agnir varivaḥ kr̥ṇotu \\ ity āgnīdʰram abʰimr̥śati /

Page: 769 
Sutra: m     
idaṃ viṣṇur vicakrame \\ iti havirdʰāne /

Sutra: n     
agna āyūm̐ṣi pavase \\ iti srucaḥ /

Sutra: o     
ā vāyo bʰūṣa \\ iti vāyavyāni /

Sutra: p     
uttiṣṭʰann ojasā saha \\ iti sadaḥ /

Sutra: q     
kʰare pātrāṇi prayunakti /

Sutra: r     
agnir devatā \ gāyatrī cʰandas \\ ity etair yatʰārūpam \\ kas tvā yunakti sa tvā yunaktu \\ ity avaśiṣṭāni /

Page: 770 
Sutra: s     
dakṣiṇe 'm̐sa upām̐śvantaryāmayoḥ pātre dakṣiṇam upām̐śor uttaram antaryāmasya /

Sutra: t     
api pūrvam upām̐śor aparam antaryāmasya /

Sutra: u     
te antareṇa vyānāya tvā \\ ity upām̐śusavanaṃ grāvāṇam̐ sam̐sr̥ṣṭam upām̐śupātreṇa prayunakti /

Sutra: v     
pratyañci dvidevatyapātrāṇi parisrag aindravāyavasyājagāvan maitrāvaruṇasya dvisrakty āśvinasya /

Page: 771 
Sutra: w     
apare śukrāmantʰinoḥ pātre dakṣiṇaṃ bailvam̐ śukrasyottaraṃ vaikaṅkataṃ mantʰinaḥ /

Sutra: x     
apare āśvattʰe aśvaśapʰabudʰne ubʰayatomukʰe r̥tupātre dakṣiṇam adʰvaryor uttaraṃ pratiprastʰātuḥ /

Page: 772 
Sutra: y     
dakṣiṇasyām̐ śroṇyām āgrayaṇastʰālīm /

Sutra: z     
uttarasyām uktʰyastʰālīm uktʰyapātraṃ cāśvaśapʰabudʰnam /

Sutra: aa     
te antareṇodañci trīṇy atigrāhyapātrāṇi /

Sutra: ab     
dakṣiṇasya havirdʰānasyāgreṇopastambʰanam ādityastʰālīm ādityapātraṃ cāśvaśapʰabudʰnam /

Sutra: ac     
uttarasya havirdʰānasyāgreṇopastambʰanam anupopte dʰruvastʰālīm /

Page: 773 
Sutra: ad     
uttare 'm̐sa audumbaraṃ catuḥsrakti dadʰigrahapātram /

Sutra: ae     
madʰye pariplavām /

Sutra: af     
yatʰāvakāśam ekādaśa camasān naiyagrodʰān rauhitakān //


Khanda: 2  
Sutra: a     
tsarumato 'tsarukān /

Page: 775 
Sutra: b     
prādeśamātrāṇy ūrdʰvasānūni madʰye saṃnatāni vāyavyāni /

Page: 776 
Sutra: c     
yatʰā srug adaṇḍaivaṃ pariplavā /

Sutra: d     
teṣāṃ yāny anādiṣṭavr̥kṣāṇi vikaṅkatasya tāny ahomārtʰāni tu vāraṇasya /

Page: 777 
Sutra: e     
yunajmi te pr̥tʰivīṃ jyotiṣā saha \\ iti dakṣiṇasya havirdʰānasya paścādakṣaṃ droṇakalaśam̐ sadaśāpavitraṃ prayunakti /

Sutra: f     
yunajmi vāyum antarikṣeṇa te saha \\ ity uttarasya nīḍa ādʰavanīyam /

Sutra: g     
yunajmi vācam̐ saha sūryeṇa te \\ iti tasyaiva pradʰure pūtabʰr̥tam /

Page: 778 
Sutra: h     
paścādakṣaṃ tisra ekadʰanā stʰālī yunajmi tisro vipr̥caḥ sūryasya te \\ iti sruco 'bʰimr̥śati /

Sutra: i     
atrādʰiṣavaṇacarmaṇo grāvṇām iti prayojanam eke samāmananti /

Page: 779 
Sutra: j     
apāṃ kṣayā r̥tasya garbʰā bʰuvanasya gopāḥ śyenā atitʰayaḥ parvatānāṃ kakubʰaḥ * prayuto na pātāras \\ vagnunendram̐ hvayata \ gʰoṣeṇāmīvām̐ś cātayata \ yuktāḥ stʰa \ vahata svargaṃ lokam \ abʰivahata yajamānam ity upare grāvṇaḥ saṃmukʰān kr̥tvābʰimantrayate /
      
FN emended. Ed.: kakabʰaḥ.

Sutra: k     
āsanyān mantrāt pāhi \\ ity āgnīdʰre juhoti /

Sutra: l     
hr̥de tvā \ manase tvā \\ iti dvābʰyām antareṣām̐ rājānaṃ grāvasūpāvaharati /

Page: 780 
Sutra: m     
āgnīdʰre pañcahotāraṃ juhuyāt svargakāmasyety ekeṣām /

Sutra: n     
purā vācaḥ pravaditoḥ prātaranuvākam upākaroti /

Page: 781 
Sutra: o     
dveṣyasya proṣitāyām /

Sutra: p     
devebʰyaḥ prātaryāvabʰyo 'nubrūhi \ brahman vācaṃ yaccʰa \ subrahmaṇya subrahmaṇyām āhvaya \ pratiprastʰātaḥ savanīyān nirvapa \\ iti saṃpreṣyati /

Sutra: q     
pratiprastʰātā savanīyānāṃ pātrasam̐sādanaprabʰr̥tīni karmāṇi pratipadyate yatʰārtʰam oṣadʰipātrāṇi prayunakti /

Page: 783 
Sutra: r     
dve bʰarjanārtʰe kapāle aṣṭau puroḍāśārtʰāny āmikṣārtʰām̐ stʰālīm /

Sutra: s     
nirvapaṇakāla indrāya harivate dʰānā nirvapatīndrāya pūṣaṇvate karambʰam̐ sarasvatyai bʰāratyai parivāpalājān indrāya puroḍāśam aṣṭākapālam /

Page: 784 
Sutra: t     
prokṣiteṣu vibʰāgamantreṇa vrīhīn vibʰajyārdʰān avahanty ardʰām̐l lājārtʰān nidadʰāti /

Page: 785 
Sutra: u     
pratʰamena kapālamantreṇa dʰānārtʰaṃ lājārtʰaṃ ca kapāle upadadʰāti /

Page: 786 
Sutra: v     
aṣṭau puroḍāśasyopadʰāyāmikṣāyāḥ kalpena maitrāvaruṇīm āmikṣāṃ karoti /

Page: 787 
Sutra: w     
adʰiśrayaṇamantreṇa dʰānā lājām̐ś ca bʰarjayati /

Sutra: x     
anupadahyamānāḥ pariśerate /

Sutra: y     
yat prāg alaṃkaraṇāt tat kr̥tvā vibʰāgamantreṇa dʰānā vibʰajya piṣṭānām āvr̥tārdʰāḥ saktūn kr̥tvā saṃyavanamantreṇa saṃyauti sa karambʰo bʰavati /

Page: 789 
Sutra: z     
analaṃkr̥teṣu \\ abʰūd uṣā ruśatpaśus \\ āgnir adʰāyy r̥tviyas \\ ity etasyām̐ śasyamānāyām \\ śr̥ṇotv agniḥ samidʰā havaṃ me \\ ity etac caturgr̥hītaṃ juhoti /

Page: 790 
Sutra: aa     
aparaṃ caturgr̥hītaṃ gr̥hītvā //

Khanda: 3  
Sutra: a     
darbʰamuṣṭiṃ dʰārayamāṇas \\ apa iṣya hotar \ maitrāvaruṇasya camasādʰvaryav ādrava \\ ekadʰanina ādravata \ neṣṭaḥ patnīm udānaya \\ unnetar hotr̥camasena vasatīvarībʰiś ca cātvālaṃ pratyupāssva \\ iti saṃpreṣyati /

Sutra: b     
maitrāvaruṇacamasādʰvaryuś camasam ādāyādravati /

Page: 791 
Sutra: c     
trayavarārdʰā ayuja ekadʰanāstʰālīr ādāyādravanti /

Sutra: d     
prehy udehi \\ iti neṣṭā patnīm udānayati /

Sutra: e     
yatra hotuḥ prātaranuvākam anubruvata upaśaṇuyāt tad apo 'dʰvaryur gr̥hṇīyāt /

Sutra: f     
yadi dūre syur udūhya gr̥hṇīyād yatra hotuḥ śr̥ṇoti /

Page: 792 
Sutra: g     
apsu tr̥ṇaṃ prāsya devīr āpas \\ ity etac caturgr̥hītaṃ juhoti /

Sutra: h     
śeṣaṃ karoti /

Sutra: i     
yadi purā tr̥ṇaṃ bʰavati tasminn eva juhoti /

Sutra: j     
kārṣir asi \\ iti darbʰair āhutim apaplāvayati /

Sutra: k     
samudrasya vo 'kṣityā unnaye \\ ity agʰr̥taliptānāṃ maitrāvaruṇacamasenonnayati /

Page: 793 
Sutra: l     
etenaiva mantreṇaikadʰanāsu /

Sutra: m     
vasubʰyo rudrebʰya ādityebʰyas \\ iti patnī pannejanīr gr̥hṇāti /

Sutra: n     
ye stʰālīr āharanti ta ānayanti /

Sutra: o     
tenaiva mantreṇa neṣṭā patnīm udānayati /

Page: 794 
Sutra: p     
pūrveṇa dvāreṇa sadaḥ praviśyāgreṇa praśāstrīyaṃ dʰiṣṇiyaṃ parītyāpareṇa neṣṭur dʰiṣṇiyaṃ vasubʰyo rudrebʰya ādityebʰyas \\ iti patnī pannejanīḥ sādayati /

Sutra: q     
vasavo rudā ādityā etā vaḥ pannejanīs \ rakṣadʰvam iti /

Sutra: r     
cātvālam itare yanti //

Khanda: 4  
Sutra: a     
saṃ vo dadʰātu varuṇaḥ \ sam indraḥ saṃ dʰātā saṃ br̥haspatiḥ / \ tvaṣṭā viṣṇuḥ prajayā sam̐rarāṇas \\ yajamānāya draviṇaṃ dadʰātu \ yatʰādʰuraṃ dʰuro dʰūrbʰiḥ kalpantām ity upari cātvāle hotr̥camasaṃ maitrāvaruṇacamasaṃ ca sam̐sparśya vasatīvarīr vyānayati /

Page: 795 
Sutra: b     
hotr̥camase vasatīvarīṇāṃ niṣicya maitrāvaruṇacamasa ānayati maitrāvaruṇacamasād dʰotr̥camase /

Sutra: c     
hotr̥camasaṃ maitrāvaruṇacamasaṃ ca pracaraṇyā samanakti saṃ vo 'naktu varuṇas \\ iti mantrādiṃ saṃnamati /

Page: 796 
Sutra: d     
hotur antikam āyanati /

Sutra: e     
adʰvaryo 'ver apā3s \\ iti hotādʰvaryuṃ triḥ pr̥ccʰati /

Sutra: f     
utem anannamur uta \\ iti triḥ pratyāha /

Sutra: g     
yam agne pr̥tsu martyam iti pracaraṇyā kratukaraṇaṃ juhoti yadi śeṣo bʰavati /

Page: 797 
Sutra: h     
avidyamāne 'nyac caturgr̥hītaṃ gr̥hītvā tat sarvaṃ juhoti /

Sutra: i     
dakṣiṇasya havirdʰānasya pradʰure pracaraṇīm̐ sādayati /

Sutra: j     
yaṃ kāmayeta klībaḥ syād ity adʰastāt tasya /

Sutra: k     
pūrveṇa dvāreṇa havirdʰānam apaḥ prapādayati /

Sutra: l     
tāsu dakṣiṇasya havirdʰānasyottarasyāṃ vartanyāṃ purokṣam̐ hotr̥camasam āspr̥ṣṭam̐ sādayati /

Page: 798 
Sutra: m     
uttarasmin havirdʰāne yatʰāvakalśam itarāḥ /

Sutra: n     
nigrābʰyāḥ stʰa devaśrutaḥ śukrāḥ śukrabʰr̥taḥ pūtāḥ pūtabʰr̥tas \\ āyurme tarpayata \\ iti hotr̥camase yajamānaṃ vācayati nigrābʰyā bʰavanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.