TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 53
Patala: 2
Khanda: 5
Sutra: a
dadʰigraheṇa
pracarati
/
Page: 799
Sutra: b
upayāmagr̥hīto
'si
\
prajāpataye
tvā
jyotiṣmate
jyotiṣmantaṃ
gr̥hṇāmi
\\
iti
dadʰigrahapātre
dadʰigrahaṃ
gr̥hṇāti
\\
apendra
dviṣato
manas
\\
iti
harati
prāṇāya
tvā
\\
apānāya
tvā
\\
iti
juhoti
/
Sutra: c
ājyagrahaṃ
gr̥hṇīyāt
tejaskāmasya
somagrahaṃ
gr̥hṇīyād
brahmavarcasakāmasyeti
/
Sutra: d
tayor
dadʰigraheṇa
kalpo
vyākʰyātaḥ
/
Sutra: e
dadʰigrahaṃ
gr̥hṇīyātpaśukāmasyeti
nitye
kāmye
/
Page: 800
Sutra: f
somagrahaṃ
grahīṣyan
rājānam
apādatte
yāvantam
ekagrahāyāptaṃ
manyate
/
Sutra: g
pratyupanahyetaraṃ
nidadʰāti
/
Sutra: h
tam
upare
nupya
vasatīvarībʰir
upasr̥jya
\\
avīvr̥dʰaṃ
vas
\\
ity
abʰimantrya
/
Page: 801
Sutra: i
tisro
yahvasya
samidʰaḥ
parijman
\
devā
akr̥ṇvann
uśijo
amartyave
/ \
tāsām
ekām
adadʰur
martye
bʰujam
\\
lokam
u
dve
upa
jāmīnaṃ
īyatur
iti
grāvṇā
yatʰārtʰam
abʰiṣuṇoti
/
Sutra: j
ā
māskān
iti
yo
'bʰiṣūyamāṇasya
pratʰamo
'm̐śuḥ
skandati
tam
abʰimantrayate
pratyāharati
vā
/
Sutra: k
drapsaś
caskanda
\\
iti
vipruṣo
'numantrayate
/
Sutra: l
sarvābʰiṣavāṇām
eṣa
kalpaḥ
/
Sutra: m
etasminn
evaiṣo
'bʰiṣavamantraḥ
/
Sutra: n
tam̐
sahiraṇyena
pāṇinā
gr̥hītvā
sahiraṇyena
prāṅmukʰas
tiṣṭʰan
dakṣiṇārdʰapūrvārdʰe
juhoty
uttarārdʰapūrvārdʰe
vā
/
Page: 802
Sutra: o
yatraivaṃ
tatra
sarvasomāhutīḥ
/
Sutra: p
hutvā
śeṣaṃ
vā
karoti
/
Sutra: q
pūrveṇa
dvāreṇa
sadaḥ
praviśyāgreṇa
hotāraṃ
purastātpratyaṅṅ
āsīnas
\\
nr̥cakṣasaṃ
tvā
\\
ity
avekṣya
mandrābʰibʰūtis
\\
iti
bʰakṣayati
/
Page: 803
Sutra: r
svayam
āharan
bʰakṣam
avekṣaṇaprabʰr̥tinā
bʰakṣamantreṇa
pratipadyate
/
Page: 804
Sutra: s
bʰakṣehi
\\
ity
anyenāhriyamāṇaṃ
pratīkṣate
\\
aśvinos
tvā
bāhubʰyām̐
sagʰyāsam
iti
pratigr̥hya
nr̥cakṣasaṃ
tvā
\\
ity
avekṣya
mandrābʰibʰūtis
\\
ity
anudrutya
vasumadgaṇasya
soma
deva
te
\\
iti
//
Khanda: 6
Sutra: a
prātaḥsavane
sarvasomān
bʰakṣayanti
narāśam̐sapītasya
\\
iti
nārāśam̐sān
/
Page: 805
Sutra: b
rudravadgaṇasya
soma
deva
te
\\
iti
mādʰyaṃdine
savane
sarvasomān
bʰakṣayanti
narāśam̐sapītasya
\\
iti
nārāśam̐sān
ādityavadgaṇasya
soma
deva
te
\\
iti
tr̥tīyasavane
sarvasomān
bʰakṣayanti
narāśam̐sapītasya
\\
iti
nārāśam̐sān
/
Sutra: c
yat
prāg
vasumadgaṇāt
tat
sarvatrānuṣajati
/
Page: 808
Sutra: d
vāg
devī
somasya
pibatu
\\
iti
sārvatrikam
eke
samāmananti
/
Sutra: e
hinva
me
gātrā
harivas
\\
iti
somaṃ
bʰakṣayitvātmānaṃ
pratyabʰimr̥śante
/
Sutra: f
mārjālīye
pātraṃ
prakṣālyāyatane
sādayati
/
Page: 809
Sutra: g
sarvasomānām
eṣa
kalpaḥ
/
Sutra: h
graheṣu
tu
sahiraṇyatā
/
Sutra: i
homābʰiṣavābʰyāṃ
ca
bʰakṣo
nānyatareṇa
karmaṇā
/
Page: 810
Sutra: j
dadʰigrahasyām̐śor
adābʰyasya
ca
samānaṃ
pātram
/
Sutra: k
am̐śunā
pracarati
/
Sutra: l
rājānam
apādatte
yāvantam
ekagrahāyāptaṃ
manyate
pratyupanahyetaraṃ
nidadʰāti
tam
upare
nyupya
vasatīvarībʰir
upasr̥jya
sakr̥dabʰiṣutasya
prāṇyāpānya
prāṇān
vāmadevyaṃ
manasā
gāyamāno
gr̥hṇāti
/
Page: 811
Sutra: m
kayā
naś
citra
ābʰuvat
\\
iti
vā
vāmadevyasyarcā
/
Page: 812
Sutra: n
yady
anavānaṃ
na
śaknuyād
gr̥hītum
ā
naḥ
prāṇa
etu
parāvatas
\\
iti
hiraṇyam̐
śatamānam
abʰivyanya
vare
datte
gr̥hṇāti
/
Page: 813
Sutra: o
tam̐
sahiraṇyena
śatamānena
sam̐sparśya
hiraṇyenāpidadʰāti
/
Sutra: p
indrāgnī
me
varcaḥ
kr̥ṇutām
iti
harati
/
Sutra: q
dadʰanve
vā
yad
īm
anu
\\
ity
anavānaṃ
juhoti
/
Page: 814
Sutra: r
adbʰiḥ
pratiprastʰātādʰvaryuṃ
pratyukṣati
/
Sutra: s
adābʰyena
pracarati
/
Sutra: t
vasavas
tvā
prabr̥hantu
\\
ity
etair
upanaddʰasya
rājñas
trīn
am̐śūn
asam̐spr̥ṣṭān
pravr̥hyānyasmin
pātre
dadʰno
nigrābʰyāṇāṃ
vā
niḥṣicya
māndāsu
te
śukra
śukram
ādʰūnomi
\\
iti
tasminn
etair
etān
am̐śūm̐s
triḥ
pradakṣiṇam
anupariplāvayati
/
Page: 815
Sutra: u
catuḥ
pañcakr̥tvaḥ
saptakr̥tvo
vāvaśiṣṭā
vikalpārtʰāḥ
/
Sutra: v
śukraṃ
te
śukreṇa
gr̥hṇāmi
\\
agniḥ
prātaḥsavane
\
viśve
devās
\\
idaṃ
tr̥tīyam̐
savanaṃ
kavīnām
ity
enābʰirgr̥hṇāti
sarvāsāmantata
upayāmā
bʰavanti
/
Page: 816
Sutra: w
āsminn
ugrā
acucyavus
\\
iti
harati
/
Sutra: x
kakuham̐
rūpaṃ
vr̥ṣabʰasya
rocate
br̥hat
\\
ity
abʰimantrayate
/
Sutra: y
somaḥ
somasya
purogās
\\
iti
juhoti
prajñātān
am̐śūn
nidadʰāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.