TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 53
Previous part

Patala: 2  
Khanda: 5  
Sutra: a     dadʰigraheṇa pracarati /

Page: 799 
Sutra: b     
upayāmagr̥hīto 'si \ prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gr̥hṇāmi \\ iti dadʰigrahapātre dadʰigrahaṃ gr̥hṇāti \\ apendra dviṣato manas \\ iti harati prāṇāya tvā \\ apānāya tvā \\ iti juhoti /

Sutra: c     
ājyagrahaṃ gr̥hṇīyāt tejaskāmasya somagrahaṃ gr̥hṇīyād brahmavarcasakāmasyeti /

Sutra: d     
tayor dadʰigraheṇa kalpo vyākʰyātaḥ /

Sutra: e     
dadʰigrahaṃ gr̥hṇīyātpaśukāmasyeti nitye kāmye /

Page: 800 
Sutra: f     
somagrahaṃ grahīṣyan rājānam apādatte yāvantam ekagrahāyāptaṃ manyate /

Sutra: g     
pratyupanahyetaraṃ nidadʰāti /

Sutra: h     
tam upare nupya vasatīvarībʰir upasr̥jya \\ avīvr̥dʰaṃ vas \\ ity abʰimantrya /

Page: 801 
Sutra: i     
tisro yahvasya samidʰaḥ parijman \ devā akr̥ṇvann uśijo amartyave / \ tāsām ekām adadʰur martye bʰujam \\ lokam u dve upa jāmīnaṃ īyatur iti grāvṇā yatʰārtʰam abʰiṣuṇoti /

Sutra: j     
ā māskān iti yo 'bʰiṣūyamāṇasya pratʰamo 'm̐śuḥ skandati tam abʰimantrayate pratyāharati /

Sutra: k     
drapsaś caskanda \\ iti vipruṣo 'numantrayate /

Sutra: l     
sarvābʰiṣavāṇām eṣa kalpaḥ /

Sutra: m     
etasminn evaiṣo 'bʰiṣavamantraḥ /

Sutra: n     
tam̐ sahiraṇyena pāṇinā gr̥hītvā sahiraṇyena prāṅmukʰas tiṣṭʰan dakṣiṇārdʰapūrvārdʰe juhoty uttarārdʰapūrvārdʰe /

Page: 802 
Sutra: o     
yatraivaṃ tatra sarvasomāhutīḥ /

Sutra: p     
hutvā śeṣaṃ karoti /

Sutra: q     
pūrveṇa dvāreṇa sadaḥ praviśyāgreṇa hotāraṃ purastātpratyaṅṅ āsīnas \\ nr̥cakṣasaṃ tvā \\ ity avekṣya mandrābʰibʰūtis \\ iti bʰakṣayati /

Page: 803 
Sutra: r     
svayam āharan bʰakṣam avekṣaṇaprabʰr̥tinā bʰakṣamantreṇa pratipadyate /

Page: 804 
Sutra: s     
bʰakṣehi \\ ity anyenāhriyamāṇaṃ pratīkṣate \\ aśvinos tvā bāhubʰyām̐ sagʰyāsam iti pratigr̥hya nr̥cakṣasaṃ tvā \\ ity avekṣya mandrābʰibʰūtis \\ ity anudrutya vasumadgaṇasya soma deva te \\ iti //

Khanda: 6  
Sutra: a     
prātaḥsavane sarvasomān bʰakṣayanti narāśam̐sapītasya \\ iti nārāśam̐sān /

Page: 805 
Sutra: b     
rudravadgaṇasya soma deva te \\ iti mādʰyaṃdine savane sarvasomān bʰakṣayanti narāśam̐sapītasya \\ iti nārāśam̐sān ādityavadgaṇasya soma deva te \\ iti tr̥tīyasavane sarvasomān bʰakṣayanti narāśam̐sapītasya \\ iti nārāśam̐sān /

Sutra: c     
yat prāg vasumadgaṇāt tat sarvatrānuṣajati /

Page: 808 
Sutra: d     
vāg devī somasya pibatu \\ iti sārvatrikam eke samāmananti /

Sutra: e     
hinva me gātrā harivas \\ iti somaṃ bʰakṣayitvātmānaṃ pratyabʰimr̥śante /

Sutra: f     
mārjālīye pātraṃ prakṣālyāyatane sādayati /

Page: 809 
Sutra: g     
sarvasomānām eṣa kalpaḥ /

Sutra: h     
graheṣu tu sahiraṇyatā /

Sutra: i     
homābʰiṣavābʰyāṃ ca bʰakṣo nānyatareṇa karmaṇā /

Page: 810 
Sutra: j     
dadʰigrahasyām̐śor adābʰyasya ca samānaṃ pātram /

Sutra: k     
am̐śunā pracarati /

Sutra: l     
rājānam apādatte yāvantam ekagrahāyāptaṃ manyate pratyupanahyetaraṃ nidadʰāti tam upare nyupya vasatīvarībʰir upasr̥jya sakr̥dabʰiṣutasya prāṇyāpānya prāṇān vāmadevyaṃ manasā gāyamāno gr̥hṇāti /

Page: 811 
Sutra: m     
kayā naś citra ābʰuvat \\ iti vāmadevyasyarcā /

Page: 812 
Sutra: n     
yady anavānaṃ na śaknuyād gr̥hītum ā naḥ prāṇa etu parāvatas \\ iti hiraṇyam̐ śatamānam abʰivyanya vare datte gr̥hṇāti /

Page: 813 
Sutra: o     
tam̐ sahiraṇyena śatamānena sam̐sparśya hiraṇyenāpidadʰāti /

Sutra: p     
indrāgnī me varcaḥ kr̥ṇutām iti harati /

Sutra: q     
dadʰanve yad īm anu \\ ity anavānaṃ juhoti /

Page: 814 
Sutra: r     
adbʰiḥ pratiprastʰātādʰvaryuṃ pratyukṣati /

Sutra: s     
adābʰyena pracarati /

Sutra: t     
vasavas tvā prabr̥hantu \\ ity etair upanaddʰasya rājñas trīn am̐śūn asam̐spr̥ṣṭān pravr̥hyānyasmin pātre dadʰno nigrābʰyāṇāṃ niḥṣicya māndāsu te śukra śukram ādʰūnomi \\ iti tasminn etair etān am̐śūm̐s triḥ pradakṣiṇam anupariplāvayati /

Page: 815 
Sutra: u     
catuḥ pañcakr̥tvaḥ saptakr̥tvo vāvaśiṣṭā vikalpārtʰāḥ /

Sutra: v     
śukraṃ te śukreṇa gr̥hṇāmi \\ agniḥ prātaḥsavane \ viśve devās \\ idaṃ tr̥tīyam̐ savanaṃ kavīnām ity enābʰirgr̥hṇāti sarvāsāmantata upayāmā bʰavanti /

Page: 816 
Sutra: w     
āsminn ugrā acucyavus \\ iti harati /

Sutra: x     
kakuham̐ rūpaṃ vr̥ṣabʰasya rocate br̥hat \\ ity abʰimantrayate /

Sutra: y     
somaḥ somasya purogās \\ iti juhoti prajñātān am̐śūn nidadʰāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.