TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 54
Patala: 3
Khanda: 7
Page: 817
Sutra: a
devasya
tvā
\\
ity
upām̐śusavanaṃ
grāvāṇam
ādāya
vācaṃ
yaccʰaty
āgrayaṇasya
grahaṇāt
/
Sutra: b
grāvāsi
\\
ity
abʰimantrayate
/
Sutra: c
tam
adʰiṣavaṇa
ūrdʰvasānuṃ
nidʰāya
\\
indrāya
tvā
vr̥tragʰne
\\
ity
etair
mantrai
rājānam
abʰimimīte
yatʰā
kraye
'nyad
upasamūhanāt
/
Page: 818
Sutra: d
adʰiṣavaṇasyaikadeśe
rājānam
apodūhyādatte
yāvantam
ekagrahāyāptaṃ
manyate
pratyupanahyetaraṃ
nidadʰāti
tam
upare
nyupya
vasatīvarībʰir
upasr̥jya
śvātrāḥ
stʰa
vr̥traturas
\\
iti
nigrābʰyābʰir
upasr̥jati
/
Sutra: e
yat
te
soma
divi
jyotis
\\
ity
abʰimantrayate
/
Sutra: f
abʰimantraṇam
eke
pūrvam̐
samāmananti
/
Page: 819
Sutra: g
upasr̥ṣṭasya
rājñaḥ
ṣaḍ
am̐śūn
asam̐spr̥ṣṭān
prabr̥hya
prajñātān
nidʰāyetarān
ādāyopariṣṭād
grāvāṇaṃ
dʰārayann
adʰastād
am̐śūn
prāg
apāg
udag
adʰarāk
\\
iti
hotr̥camase
triḥ
pradakṣiṇam
anupariplāvayati
sa
nigrābʰo
bʰavati
/
Sutra: h
tān
upare
nyupya
vasatīvarībʰir
upasr̥jya
mā
bʰer
\
mā
saṃviktʰās
\\
iti
grāvāṇam
udyamya
dʰiṣaṇe
vīḍū
satī
ity
adʰiṣavaṇapʰalake
abʰimantrayate
/
Sutra: i
anāgasas
tvā
vayam
\
indreṇa
preṣitā
upa
\
vāyuṣ
ṭe
astv
am̐śabʰūs
\\
mitras
te
astv
am̐śabʰūs
\\
varuṇas
te
astv
am̐śabʰūs
\\
ahataḥ
somo
rājā
\\
iti
yatra
mūlaṃ
tr̥ṇaṃ
kāṣṭʰaṃ
vā
paśyati
tasmin
deśe
same
praharati
/
Page: 820
Sutra: j
tr̥ṇam
antardʰāyābʰiṣuṇotīty
ekeṣām
/
Sutra: k
aṣṭaukr̥tvo
'gre
'bʰiṣutya
nigrābʰam
upaiti
yatʰā
purastāt
/
Sutra: l
apāttānām
am̐śūnāṃ
dvābʰyām
upāśm̐upātram
apidʰāyottarataḥ
pratiprastʰātopayaccʰati
/
Sutra: m
vācaspataye
pavasva
vājin
\\
iti
tasminn
añjalinādʰvaryuḥ
somam
āsiñcati
/
Page: 821
Sutra: n
evaṃ
vihito
dvitīyas
tr̥tīyaś
cābʰiṣavaḥ
/
Sutra: o
api
vaikādaśakr̥tvo
dvitīyam
abʰiṣuṇoti
dvādaśakr̥tvas
tr̥tīyam
/
Sutra: p
apoddʰr̥tya
pūrvāv
am̐śū
anyābʰyāṃ
dvitīye
pātram
apidʰāyopayaccʰaty
anyābʰyāṃ
tr̥tīye
devo
devānām
iti
dvitīye
somam
āsiñcati
madʰumatīr
na
iṣas
kr̥dʰi
\\
iti
tr̥tīye
/
Sutra: q
na
sādayati
/
Sutra: r
svāṃkr̥to
'si
\\
ity
uttiṣṭʰati
/
Sutra: s
urv
antarikṣam
iti
gaccʰati
/
Sutra: t
uttareṇa
hotāram
atikramya
//
Khanda: 8
Sutra: a
manas
tvāṣṭu
\\
ity
uttaraṃ
paridʰisaṃdʰim
anvavatiṣṭʰate
/
Page: 822
Sutra: b
uttaraṃ
paridʰisaṃdʰim
anvavahr̥tya
svāhā
tvā
subʰavaḥ
sūryāya
\\
iti
dakṣiṇāprāñcam
r̥juṃ
dīrgʰam̐
saṃtataṃ
juhoti
/
Sutra: c
devebʰyas
tvā
marīcipebʰyas
\\
iti
madʰyame
paridʰāv
abʰyantaraṃ
lepaṃ
nimārṣṭi
/
Sutra: d
yadi
kāmayeta
varṣukaḥ
parjanyaḥ
syād
iti
brāhmaṇavyākʰyātam
/
Page: 823
Sutra: e
āgrayaṇastʰālyām̐
saṃpātam
avanayati
/
Sutra: f
eṣa
te
yoniḥ
\
prāṇāya
tvā
\\
iti
pātram̐
sādayati
/
Sutra: g
tasminn
am̐śum
avadadʰāti
sa
pariśeta
ā
tr̥tīyasavanāt
/
Sutra: h
abʰicaratas
tu
grahaṃ
gr̥hītvā
amuṣya
tvā
prāṇe
sādayāmi
\\
iti
sādayet
tam̐
sāvitreṇādāya
\\
amuṃ
jahy
atʰa
tvā
hoṣyāmi
\\
ity
abʰimantrya
praharṣiṇo
madirasya
made
mr̥ṣāsāv
astu
\\
iti
juhoti
/
Page: 824
Sutra: i
ā
hotor
aprāṇann
āsīta
/
Sutra: j
yadi
dūre
syād
ā
tamitos
tiṣṭʰet
/
Sutra: k
dveṣyasya
nāma
gr̥hṇāti
/
Sutra: l
devām̐śo
yasmai
tveḍe
tat
satyam
apariplutā
bʰaṅgyena
\
hato
'sau
*
pʰaṭ
\\
iti
yo
'syām̐śur
āśliṣṭa
urasi
vastre
bāhau
vā
taṃ
juhoti
/
FN
emended
.
Ed
.:
'sā
.
Page: 825
Sutra: m
mahābʰiṣavāya
paryupaviśante
purastād
adʰvaryur
dakṣiṇataḥ
pratiprastʰātā
paścān
neṣṭottarata
unnetā
/
Sutra: n
rājānam
apādatte
yāvantaṃ
prātaḥsavanāyāptaṃ
manyate
pratyupanahyetaraṃ
nidadʰāti
tam
upare
nyupya
\\
uśik
tvaṃ
deva
soma
\\
iti
ye
'dābʰyā
am̐śavas
teṣām
ekaikam
anusavanam
apisr̥jati
yat
te
somādābʰyaṃ
nāma
jāgr̥vi
\\
iti
copām̐śupāvanānāṃ
dvaudvau
/
Page: 826
Sutra: o
tān
upare
nyupya
vasatīvarībʰir
upasr̥jya
dakṣiṇaiḥ
pāṇibʰir
grāvabʰir
yatʰārtʰam
abʰiṣutya
nigrābʰam
upayanti
yatʰā
purastāt
/
Sutra: p
evaṃ
vihito
dvitīyas
tr̥tīyaś
cābʰiṣavaḥ
/
Page: 827
Sutra: q
trirabʰiṣutam̐
rājānam
ādʰavanīye
sam̐siñcanti
/
Sutra: r
evaṃ
vihito
dvitīyas
tr̥tīyaś
ca
paryāyaḥ
/
Sutra: s
uttame
'bʰiṣave
susaṃbʰr̥tam̐
rājānaṃ
kr̥tvā
pavitreṇa
prapīḍyopare
grāvṇaḥ
saṃmukʰān
kr̥tvā
tebʰya
r̥jīṣaṃ
vyapohati
/
Sutra: t
r̥jīṣamukʰān
karoti
/
Sutra: u
prāñcam
udgātāro
droṇakalaśaṃ
grāvasv
adʰyūhanti
/
Sutra: v
adʰokṣam
upakarṣanti
/
Khanda: 9
Sutra: a
pavitraṃ
te
vitataṃ
brahmaṇaspate
\
prabʰur
gātrāṇi
paryeṣi
viśvataḥ
/ \
ataptatanūr
na
tad
āmo
aśnute
\
śr̥tāsa
id
vahantas
tat
samāśata
\\
iti
tasminn
udīcīnadaśaṃ
pavitram
udgātāro
vitatya
dʰārayanti
/
Page: 828
Sutra: b
etayaivādʰvaryur
abʰimantrayate
/
Sutra: c
tasya
yajamāno
nābʰiṃ
karoti
/
Sutra: d
hotr̥camasena
cāsmin
saṃtatāṃ
dʰārām̐
srāvayati
/
Sutra: e
ādʰavanīyād
unnetodañcanena
hotr̥camasa
ānayati
/
Sutra: f
sravatyā
dʰārāyā
grahān
gr̥hṇāti
/
Page: 829
Sutra: g
upayāmagr̥hīto
'si
\\
antar
yaccʰa
\\
ity
antaryāmam
/
Sutra: h
tasyopām̐śunā
kalpo
vyākʰyātaḥ
/
Sutra: i
dakṣiṇena
hotāram
atikramya
vāk
tvāṣṭu
\\
iti
dakṣiṇaṃ
paridʰisaṃdʰim
anvavatiṣṭʰate
dakṣiṇaṃ
paridʰisaṃdʰim
anvavahr̥tya
svāhā
tvā
subʰavaḥ
sūryāya
\\
iti
prāñcam
udañcam
r̥juṃ
dīrtʰam̐
saṃtataṃ
juhoti
/
Sutra: j
na
paridʰau
lepaṃ
nimārṣṭi
nāgrayaṇastʰālyām̐
saṃpātam
avanayati
/
Sutra: k
eṣa
te
yonir
\
apānāya
tvā
\\
iti
pātram̐
sādayati
/
Sutra: l
nām̐śum
avadadʰāti
/
Page: 830
Sutra: m
te
antareṇa
vyānāya
tvā
\\
ity
upām̐śusavanaṃ
grāvāṇam̐
sam̐spr̥ṣṭam
upām̐śupātreṇa
sādayati
/
Sutra: n
yaṃ
kāmayeta
pramāyukaḥ
syād
ity
asam̐spr̥ṣṭau
tasya
sādayed
yaṃ
kāmayeta
sarvam
āyur
iyād
iti
sam̐spr̥ṣṭau
tasya
sādayet
/
Sutra: o
ubʰāv
udite
juhoty
atvaramāṇaḥ
/
Sutra: p
tvaramāṇas
tv
anudita
upāṃśum
udite
'ntaryāmam
/
Sutra: q
ubʰāv
anudita
ity
ekeṣām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.