TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 54
Previous part

Patala: 3  
Khanda: 7  
Page: 817 
Sutra: a     devasya tvā \\ ity upām̐śusavanaṃ grāvāṇam ādāya vācaṃ yaccʰaty āgrayaṇasya grahaṇāt /

Sutra: b     
grāvāsi \\ ity abʰimantrayate /

Sutra: c     
tam adʰiṣavaṇa ūrdʰvasānuṃ nidʰāya \\ indrāya tvā vr̥tragʰne \\ ity etair mantrai rājānam abʰimimīte yatʰā kraye 'nyad upasamūhanāt /

Page: 818 
Sutra: d     
adʰiṣavaṇasyaikadeśe rājānam apodūhyādatte yāvantam ekagrahāyāptaṃ manyate pratyupanahyetaraṃ nidadʰāti tam upare nyupya vasatīvarībʰir upasr̥jya śvātrāḥ stʰa vr̥traturas \\ iti nigrābʰyābʰir upasr̥jati /

Sutra: e     
yat te soma divi jyotis \\ ity abʰimantrayate /

Sutra: f     
abʰimantraṇam eke pūrvam̐ samāmananti /

Page: 819 
Sutra: g     
upasr̥ṣṭasya rājñaḥ ṣaḍ am̐śūn asam̐spr̥ṣṭān prabr̥hya prajñātān nidʰāyetarān ādāyopariṣṭād grāvāṇaṃ dʰārayann adʰastād am̐śūn prāg apāg udag adʰarāk \\ iti hotr̥camase triḥ pradakṣiṇam anupariplāvayati sa nigrābʰo bʰavati /

Sutra: h     
tān upare nyupya vasatīvarībʰir upasr̥jya bʰer \ saṃviktʰās \\ iti grāvāṇam udyamya dʰiṣaṇe vīḍū satī ity adʰiṣavaṇapʰalake abʰimantrayate /

Sutra: i     
anāgasas tvā vayam \ indreṇa preṣitā upa \ vāyuṣ ṭe astv am̐śabʰūs \\ mitras te astv am̐śabʰūs \\ varuṇas te astv am̐śabʰūs \\ ahataḥ somo rājā \\ iti yatra mūlaṃ tr̥ṇaṃ kāṣṭʰaṃ paśyati tasmin deśe same praharati /

Page: 820 
Sutra: j     
tr̥ṇam antardʰāyābʰiṣuṇotīty ekeṣām /

Sutra: k     
aṣṭaukr̥tvo 'gre 'bʰiṣutya nigrābʰam upaiti yatʰā purastāt /

Sutra: l     
apāttānām am̐śūnāṃ dvābʰyām upāśm̐upātram apidʰāyottarataḥ pratiprastʰātopayaccʰati /

Sutra: m     
vācaspataye pavasva vājin \\ iti tasminn añjalinādʰvaryuḥ somam āsiñcati /

Page: 821 
Sutra: n     
evaṃ vihito dvitīyas tr̥tīyaś cābʰiṣavaḥ /

Sutra: o     
api vaikādaśakr̥tvo dvitīyam abʰiṣuṇoti dvādaśakr̥tvas tr̥tīyam /

Sutra: p     
apoddʰr̥tya pūrvāv am̐śū anyābʰyāṃ dvitīye pātram apidʰāyopayaccʰaty anyābʰyāṃ tr̥tīye devo devānām iti dvitīye somam āsiñcati madʰumatīr na iṣas kr̥dʰi \\ iti tr̥tīye /

Sutra: q     
na sādayati /

Sutra: r     
svāṃkr̥to 'si \\ ity uttiṣṭʰati /

Sutra: s     
urv antarikṣam iti gaccʰati /

Sutra: t     
uttareṇa hotāram atikramya //


Khanda: 8  
Sutra: a     
manas tvāṣṭu \\ ity uttaraṃ paridʰisaṃdʰim anvavatiṣṭʰate /

Page: 822 
Sutra: b     
uttaraṃ paridʰisaṃdʰim anvavahr̥tya svāhā tvā subʰavaḥ sūryāya \\ iti dakṣiṇāprāñcam r̥juṃ dīrgʰam̐ saṃtataṃ juhoti /

Sutra: c     
devebʰyas tvā marīcipebʰyas \\ iti madʰyame paridʰāv abʰyantaraṃ lepaṃ nimārṣṭi /

Sutra: d     
yadi kāmayeta varṣukaḥ parjanyaḥ syād iti brāhmaṇavyākʰyātam /

Page: 823 
Sutra: e     
āgrayaṇastʰālyām̐ saṃpātam avanayati /

Sutra: f     
eṣa te yoniḥ \ prāṇāya tvā \\ iti pātram̐ sādayati /

Sutra: g     
tasminn am̐śum avadadʰāti sa pariśeta ā tr̥tīyasavanāt /

Sutra: h     
abʰicaratas tu grahaṃ gr̥hītvā amuṣya tvā prāṇe sādayāmi \\ iti sādayet tam̐ sāvitreṇādāya \\ amuṃ jahy atʰa tvā hoṣyāmi \\ ity abʰimantrya praharṣiṇo madirasya made mr̥ṣāsāv astu \\ iti juhoti /

Page: 824 
Sutra: i     
ā hotor aprāṇann āsīta /

Sutra: j     
yadi dūre syād ā tamitos tiṣṭʰet /

Sutra: k     
dveṣyasya nāma gr̥hṇāti /

Sutra: l     
devām̐śo yasmai tveḍe tat satyam apariplutā bʰaṅgyena \ hato 'sau * pʰaṭ \\ iti yo 'syām̐śur āśliṣṭa urasi vastre bāhau taṃ juhoti /
      
FN emended. Ed.: 'sā.

Page: 825 
Sutra: m     
mahābʰiṣavāya paryupaviśante purastād adʰvaryur dakṣiṇataḥ pratiprastʰātā paścān neṣṭottarata unnetā /

Sutra: n     
rājānam apādatte yāvantaṃ prātaḥsavanāyāptaṃ manyate pratyupanahyetaraṃ nidadʰāti tam upare nyupya \\ uśik tvaṃ deva soma \\ iti ye 'dābʰyā am̐śavas teṣām ekaikam anusavanam apisr̥jati yat te somādābʰyaṃ nāma jāgr̥vi \\ iti copām̐śupāvanānāṃ dvaudvau /

Page: 826 
Sutra: o     
tān upare nyupya vasatīvarībʰir upasr̥jya dakṣiṇaiḥ pāṇibʰir grāvabʰir yatʰārtʰam abʰiṣutya nigrābʰam upayanti yatʰā purastāt /

Sutra: p     
evaṃ vihito dvitīyas tr̥tīyaś cābʰiṣavaḥ /

Page: 827 
Sutra: q     
trirabʰiṣutam̐ rājānam ādʰavanīye sam̐siñcanti /

Sutra: r     
evaṃ vihito dvitīyas tr̥tīyaś ca paryāyaḥ /

Sutra: s     
uttame 'bʰiṣave susaṃbʰr̥tam̐ rājānaṃ kr̥tvā pavitreṇa prapīḍyopare grāvṇaḥ saṃmukʰān kr̥tvā tebʰya r̥jīṣaṃ vyapohati /

Sutra: t     
r̥jīṣamukʰān karoti /

Sutra: u     
prāñcam udgātāro droṇakalaśaṃ grāvasv adʰyūhanti /

Sutra: v     
adʰokṣam upakarṣanti /

Khanda: 9  
Sutra: a     
pavitraṃ te vitataṃ brahmaṇaspate \ prabʰur gātrāṇi paryeṣi viśvataḥ / \ ataptatanūr na tad āmo aśnute \ śr̥tāsa id vahantas tat samāśata \\ iti tasminn udīcīnadaśaṃ pavitram udgātāro vitatya dʰārayanti /

Page: 828 
Sutra: b     
etayaivādʰvaryur abʰimantrayate /

Sutra: c     
tasya yajamāno nābʰiṃ karoti /

Sutra: d     
hotr̥camasena cāsmin saṃtatāṃ dʰārām̐ srāvayati /

Sutra: e     
ādʰavanīyād unnetodañcanena hotr̥camasa ānayati /

Sutra: f     
sravatyā dʰārāyā grahān gr̥hṇāti /

Page: 829 
Sutra: g     
upayāmagr̥hīto 'si \\ antar yaccʰa \\ ity antaryāmam /

Sutra: h     
tasyopām̐śunā kalpo vyākʰyātaḥ /

Sutra: i     
dakṣiṇena hotāram atikramya vāk tvāṣṭu \\ iti dakṣiṇaṃ paridʰisaṃdʰim anvavatiṣṭʰate dakṣiṇaṃ paridʰisaṃdʰim anvavahr̥tya svāhā tvā subʰavaḥ sūryāya \\ iti prāñcam udañcam r̥juṃ dīrtʰam̐ saṃtataṃ juhoti /

Sutra: j     
na paridʰau lepaṃ nimārṣṭi nāgrayaṇastʰālyām̐ saṃpātam avanayati /

Sutra: k     
eṣa te yonir \ apānāya tvā \\ iti pātram̐ sādayati /

Sutra: l     
nām̐śum avadadʰāti /

Page: 830 
Sutra: m     
te antareṇa vyānāya tvā \\ ity upām̐śusavanaṃ grāvāṇam̐ sam̐spr̥ṣṭam upām̐śupātreṇa sādayati /

Sutra: n     
yaṃ kāmayeta pramāyukaḥ syād ity asam̐spr̥ṣṭau tasya sādayed yaṃ kāmayeta sarvam āyur iyād iti sam̐spr̥ṣṭau tasya sādayet /

Sutra: o     
ubʰāv udite juhoty atvaramāṇaḥ /

Sutra: p     
tvaramāṇas tv anudita upāṃśum udite 'ntaryāmam /

Sutra: q     
ubʰāv anudita ity ekeṣām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.