TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 55
Patala: 4
Khanda: 10
Page: 831
Sutra: a
ratʰaṃtarasāmny
aindravāyavāgrān
gr̥hṇīyāt
/
Sutra: b
br̥hatsāmni
śukrāgrān
/
Page: 832
Sutra: c
ubʰayasāmni
yātʰākāmī
/
Sutra: d
aindravāyavān
gr̥hṇīyād
vaikārike
pr̥ṣṭʰasaṃyoge
/
Sutra: e
aindravāyavāgrāñ
jyeṣṭʰabandʰur
gr̥hṇīteti
nitye
kāmye
/
Sutra: f
aindravāyavāgrān
gr̥hṇīyād
āmayāvina
iti
brāhmaṇavyākʰyātāni
kāmyāni
grahaṇāni
teṣāṃ
yātʰākāmī
/
Page: 833
Sutra: g
purastād
aindravāyavād
gr̥hyante
sanne
sādyante
/
Sutra: h
aindravāyavaṃ
gr̥hṇāti
/
Sutra: i
ā
vāyo
bʰūṣa
\\
ity
anudrutya
pātram
upayaccʰati
\\
upayāmagr̥hīto
'si
\
vāyave
tvā
\\
iti
tasmin
gr̥hṇāti
/
Sutra: j
pātram
apayamya
\\
indravāyū
ity
anudrutya
punar
evopayaccʰati
\\
upayāmagr̥hīto
'si
\\
indravāyubʰyāṃ
tvā
\\
iti
tasmin
punar
gr̥hṇāti
/
Page: 834
Sutra: k
yad
avyāpr̥taṃ
pavitraṃ
tena
parimr̥jya
\\
eṣa
te
yoniḥ
\
sajoṣābʰyāṃ
tvā
\\
ity
āyatane
sādayati
/
Sutra: l
purastādupayāmā
yajuṣā
gr̥hyanta
upariṣṭādupayāmā
r̥cā
/
Page: 835
Sutra: m
sarvagrahāṇāṃ
parimārjanaṃ
yatʰāyonisādanaṃ
ca
/
Page: 836
Sutra: n
ayaṃ
vāṃ
mitrāvaruṇā
\\
iti
maitrāvaruṇam
\\
rāyā
vayam̐
sasavām̐so
madema
\
havyena
devā
yavasena
gāvaḥ
/ \
tāṃ
dʰenuṃ
mitrāvaruṇā
yuvaṃ
nas
\\
viśvāhā
dʰattam
anapaspʰurantīm
iti
tam̐
śr̥taśītena
payasā
śrītvā
sādayati
/
Sutra: o
ayaṃ
venas
\\
iti
śukram̐
hiraṇyena
śrīṇāti
/
Sutra: p
taṃ
pratnatʰā
\\
iti
mantʰinam
/
Sutra: q
mano
na
yeṣu
havaneṣu
juhvat
\\
vipaḥ
śacyā
vanutʰo
dravantā
/ \
ā
yaḥ
śaryābʰis
tuvinr̥mṇo
asya
\\
aśrīṇītādiśaṃ
gabʰastau
\\
iti
saktubʰir
mantʰinam̐
śrīṇāty
ātmānam
anabʰidʰvam̐sayann
itarām̐ś
ca
grahān
/
Page: 837
Sutra: r
ye
devā
divy
ekādaśa
stʰa
\\
iti
stʰālyāgrayaṇam
āgrayaṇo
'si
\\
iti
vā
purastādupayāmena
yajuṣā
/
Sutra: s
dvābʰyāṃ
dʰārābʰyāṃ
gr̥hṇāti
/
Sutra: t
ya
āgrayaṇastʰālyām̐
somas
tasyaikadeśam
anyasmin
pātre
niṣicya
dvitīyāṃ
dʰārāṃ
karoti
/
Page: 838
Sutra: u
vidad
yatī
saramā
rugṇam
adres
\\
mahi
pātʰaḥ
pūrvyam̐
sadʰriyak
kaḥ
/ \
agraṃ
nayat
supady
akṣarāṇām
\
accʰā
ravaṃ
pratʰamā
jānatī
gāt
\\
iti
purorucam
abʰicarataḥ
kuryāt
/
Sutra: v
trim̐śat
trayaś
ca
\\
iti
bʰrātr̥vyavataḥ
/
Sutra: w
āgrayaṇaṃ
gr̥hītvā
him
iti
trir
hiṃkaroti
śanair
agre
'tʰoccair
atʰa
sūccaiḥ
somaḥ
pavate
\\
iti
trir
āha
śanair
agre
'tʰoccair
atʰa
sūccaiḥ
//
Khanda: 11
Page: 839
Sutra: a
asmai
brahmaṇe
pavate
\\
asmai
kṣatrāya
pavate
\\
asmai
sunvate
yajamānāya
pavate
\\
iṣa
ūrje
pavate
\\
dbʰya
oṣadʰībʰyaḥ
pavate
\
vanaspatibʰyaḥ
pavate
\
dyāvāpr̥tʰivībʰyāṃ
pavate
\
subʰūtāya
pavate
\
brahmavarcasāya
pavate
\
yajamānāya
pavate
\
mahyaṃ
jyaiṣṭʰyāya
pavate
\\
iti
somam
abʰimantrya
vācaṃ
visr̥jate
/
Sutra: b
atigrāhyān
gr̥hṇāti
/
Sutra: c
agna
āyūm̐ṣi
pavase
\\
ity
āgneyam
uttiṣṭʰann
ojasā
sahā
\\
ity
aindraṃ
taraṇir
viśvadarśatas
\\
iti
sauryam
/
Sutra: d
ojas
tad
asya
titviṣe
\\
ubʰe
yat
samavartayat
/ \
indraś
carmeva
rodasī
/ \
adr̥śram
asya
ketavas
\\
vi
raśmayo
janām̐
anu
/ \
bʰrājanto
agnayo
yatʰā
\\
iti
vaitābʰyām
/
Page: 840
Sutra: e
upayāmagr̥hīto
'si
\\
indrāya
tvā
br̥hadvate
vayasvata
uktʰyāyuve
\\
iti
stʰālyoktʰyam
/
Sutra: f
mūrdʰānaṃ
divo
aratiṃ
pr̥tʰivyās
\\
iti
stʰālyā
dʰruvam
/
Sutra: g
dʰruvo
'si
\\
iti
vā
purastādupayāmena
yajuṣā
/
Sutra: h
pūrṇam
/
Sutra: i
dveṣyasyonam
/
Sutra: j
hiraṇye
sādayaty
āyuṣkāmasya
/
Sutra: k
taṃ
dakṣiṇe
havirdʰāna
āsīno
rājaputro
gopāyati
/
Page: 841
Sutra: l
sarvān
pūrṇān
vr̥ṣṭikāmasya
grahān
gr̥hṇīyāt
/
Sutra: m
yadi
kāmayeta
yo
grāme
taṃ
grāmān
nirūhyeyaṃ
yo
bahir
grāmāt
taṃ
grāme
kuryām
iti
\\
idam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putram
amuṣyā
viśa
utkʰidāmi
\\
iti
dʰruvam
utkʰidya
\\
idam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putram
amuṣyāṃ
viśi
sādayāmi
\\
iti
taṃ
punaḥ
sādayed
ya
eva
grāme
taṃ
grāmān
nirūhya
yo
bahir
grāmāt
taṃ
grāme
karoti
/
Page: 842
Sutra: n
dʰruvam̐
sādayitvā
rājānam
atipāvayati
yāvantaṃ
prātaḥsavanāyāptaṃ
manyate
/
Page: 843
Sutra: o
viramati
dʰārā
prapīḍya
pavitraṃ
nidadʰāti
/
Sutra: p
maitrāvaruṇacamasīyāś
caikadʰanaikadeśām̐ś
cādʰavanīye
'vanīya
tiraḥpavitraṃ
pūtabʰr̥ty
ekadeśam
avanayati
/
Sutra: q
ata
ūrdʰvaṃ
pūtabʰr̥ti
tiraḥpavitram
evāvanīyate
/
Page: 844
Sutra: r
pavamānagrahān
gr̥hṇāti
/
Sutra: s
upayāmagr̥hīto
'si
\
prajāpataye
tvā
\\
iti
droṇakalaśam
abʰimr̥śet
\\
indrāya
tvā
\\
ity
ādʰavanīyaṃ
viśvebʰyas
tvā
devebʰyas
\\
iti
pūtabʰr̥tam
/
Sutra: t
niḥsarpantaḥ
samanvārabʰante
//
Khanda: 12
Page: 845
Sutra: a
adʰvaryuṃ
prastotānvārabʰate
prastotāraṃ
pratihartā
pratihartāram
udgātodgātāraṃ
brahmā
brahmāṇaṃ
yajamāno
yajamānaṃ
brahmety
ekeṣām
/
Page: 846
Sutra: b
niḥsr̥pya
yas
te
drapsaḥ
skandati
\\
iti
tisro
yas
te
drapsaḥ
skandati
yas
te
am̐śuḥ
\
svaḥ
paraś
ca
yo
divaḥ
puraḥ
/ \
ayaṃ
devo
br̥haspatiḥ
\
saṃ
tat
siñcatu
rādʰasā
\\
iti
vaipruṣān
saptahotāraṃ
ca
hutvodañcaḥ
prahvā
bahiṣpavamānāya
sarpanti
/
Page: 847
Sutra: c
gāyatraḥ
pantʰās
\\
vasavo
devatā
\\
avr̥keṇāparipareṇa
patʰā
svasti
vasūn
aśīya
/ \
vāg
agregā
agra
etv
r̥jugās
\\
ity
adʰvaryuḥ
pūrvo
barhirmuṣṭim
īṣad
iva
vidʰūnvan
sarpati
/
Sutra: d
dakṣiṇena
cātvālam
upaviśyāntarvedi
cātvālam
avekṣamāṇā
bahiṣpavamānena
stuvate
/
Page: 848
Sutra: e
vāyur
hiṃkartā
\\
iti
prastotre
barhirmuṣṭiṃ
prayaccʰan
stotram
upākaroti
\\
asarjy
asarji
\
vāg
asarji
\\
aindram̐
saho
'sarji
\\
upāvartadʰvam
\
abʰisarpa
yajamāna
\\
iti
/
Page: 849
Sutra: f
sarvān
pavamānān
evam
/
Sutra: g
upāvartadʰvam
iti
barhirbʰyām
itarāṇi
stotrāṇi
/
Page: 850
Sutra: h
stūyamānaṃ
bahiṣpavamānaṃ
brāhmaṇāḥ
samabʰisarpanti
dveṣyaṃ
paribādʰante
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.