TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 55
Previous part

Patala: 4  
Khanda: 10  
Page: 831 
Sutra: a     ratʰaṃtarasāmny aindravāyavāgrān gr̥hṇīyāt /

Sutra: b     
br̥hatsāmni śukrāgrān /

Page: 832 
Sutra: c     
ubʰayasāmni yātʰākāmī /

Sutra: d     
aindravāyavān gr̥hṇīyād vaikārike pr̥ṣṭʰasaṃyoge /

Sutra: e     
aindravāyavāgrāñ jyeṣṭʰabandʰur gr̥hṇīteti nitye kāmye /

Sutra: f     
aindravāyavāgrān gr̥hṇīyād āmayāvina iti brāhmaṇavyākʰyātāni kāmyāni grahaṇāni teṣāṃ yātʰākāmī /

Page: 833 
Sutra: g     
purastād aindravāyavād gr̥hyante sanne sādyante /

Sutra: h     
aindravāyavaṃ gr̥hṇāti /

Sutra: i     
ā vāyo bʰūṣa \\ ity anudrutya pātram upayaccʰati \\ upayāmagr̥hīto 'si \ vāyave tvā \\ iti tasmin gr̥hṇāti /

Sutra: j     
pātram apayamya \\ indravāyū ity anudrutya punar evopayaccʰati \\ upayāmagr̥hīto 'si \\ indravāyubʰyāṃ tvā \\ iti tasmin punar gr̥hṇāti /

Page: 834 
Sutra: k     
yad avyāpr̥taṃ pavitraṃ tena parimr̥jya \\ eṣa te yoniḥ \ sajoṣābʰyāṃ tvā \\ ity āyatane sādayati /

Sutra: l     
purastādupayāmā yajuṣā gr̥hyanta upariṣṭādupayāmā r̥cā /

Page: 835 
Sutra: m     
sarvagrahāṇāṃ parimārjanaṃ yatʰāyonisādanaṃ ca /

Page: 836 
Sutra: n     
ayaṃ vāṃ mitrāvaruṇā \\ iti maitrāvaruṇam \\ rāyā vayam̐ sasavām̐so madema \ havyena devā yavasena gāvaḥ / \ tāṃ dʰenuṃ mitrāvaruṇā yuvaṃ nas \\ viśvāhā dʰattam anapaspʰurantīm iti tam̐ śr̥taśītena payasā śrītvā sādayati /

Sutra: o     
ayaṃ venas \\ iti śukram̐ hiraṇyena śrīṇāti /

Sutra: p     
taṃ pratnatʰā \\ iti mantʰinam /

Sutra: q     
mano na yeṣu havaneṣu juhvat \\ vipaḥ śacyā vanutʰo dravantā / \ ā yaḥ śaryābʰis tuvinr̥mṇo asya \\ aśrīṇītādiśaṃ gabʰastau \\ iti saktubʰir mantʰinam̐ śrīṇāty ātmānam anabʰidʰvam̐sayann itarām̐ś ca grahān /

Page: 837 
Sutra: r     
ye devā divy ekādaśa stʰa \\ iti stʰālyāgrayaṇam āgrayaṇo 'si \\ iti purastādupayāmena yajuṣā /

Sutra: s     
dvābʰyāṃ dʰārābʰyāṃ gr̥hṇāti /

Sutra: t     
ya āgrayaṇastʰālyām̐ somas tasyaikadeśam anyasmin pātre niṣicya dvitīyāṃ dʰārāṃ karoti /

Page: 838 
Sutra: u     
vidad yatī saramā rugṇam adres \\ mahi pātʰaḥ pūrvyam̐ sadʰriyak kaḥ / \ agraṃ nayat supady akṣarāṇām \ accʰā ravaṃ pratʰamā jānatī gāt \\ iti purorucam abʰicarataḥ kuryāt /

Sutra: v     
trim̐śat trayaś ca \\ iti bʰrātr̥vyavataḥ /

Sutra: w     
āgrayaṇaṃ gr̥hītvā him iti trir hiṃkaroti śanair agre 'tʰoccair atʰa sūccaiḥ somaḥ pavate \\ iti trir āha śanair agre 'tʰoccair atʰa sūccaiḥ //

Khanda: 11  
Page: 839 
Sutra: a     
asmai brahmaṇe pavate \\ asmai kṣatrāya pavate \\ asmai sunvate yajamānāya pavate \\ iṣa ūrje pavate \\ dbʰya oṣadʰībʰyaḥ pavate \ vanaspatibʰyaḥ pavate \ dyāvāpr̥tʰivībʰyāṃ pavate \ subʰūtāya pavate \ brahmavarcasāya pavate \ yajamānāya pavate \ mahyaṃ jyaiṣṭʰyāya pavate \\ iti somam abʰimantrya vācaṃ visr̥jate /

Sutra: b     
atigrāhyān gr̥hṇāti /

Sutra: c     
agna āyūm̐ṣi pavase \\ ity āgneyam uttiṣṭʰann ojasā sahā \\ ity aindraṃ taraṇir viśvadarśatas \\ iti sauryam /

Sutra: d     
ojas tad asya titviṣe \\ ubʰe yat samavartayat / \ indraś carmeva rodasī / \ adr̥śram asya ketavas \\ vi raśmayo janām̐ anu / \ bʰrājanto agnayo yatʰā \\ iti vaitābʰyām /

Page: 840 
Sutra: e     
upayāmagr̥hīto 'si \\ indrāya tvā br̥hadvate vayasvata uktʰyāyuve \\ iti stʰālyoktʰyam /

Sutra: f     
mūrdʰānaṃ divo aratiṃ pr̥tʰivyās \\ iti stʰālyā dʰruvam /

Sutra: g     
dʰruvo 'si \\ iti purastādupayāmena yajuṣā /

Sutra: h     
pūrṇam /

Sutra: i     
dveṣyasyonam /

Sutra: j     
hiraṇye sādayaty āyuṣkāmasya /

Sutra: k     
taṃ dakṣiṇe havirdʰāna āsīno rājaputro gopāyati /

Page: 841 
Sutra: l     
sarvān pūrṇān vr̥ṣṭikāmasya grahān gr̥hṇīyāt /

Sutra: m     
yadi kāmayeta yo grāme taṃ grāmān nirūhyeyaṃ yo bahir grāmāt taṃ grāme kuryām iti \\ idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśa utkʰidāmi \\ iti dʰruvam utkʰidya \\ idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi sādayāmi \\ iti taṃ punaḥ sādayed ya eva grāme taṃ grāmān nirūhya yo bahir grāmāt taṃ grāme karoti /

Page: 842 
Sutra: n     
dʰruvam̐ sādayitvā rājānam atipāvayati yāvantaṃ prātaḥsavanāyāptaṃ manyate /

Page: 843 
Sutra: o     
viramati dʰārā prapīḍya pavitraṃ nidadʰāti /

Sutra: p     
maitrāvaruṇacamasīyāś caikadʰanaikadeśām̐ś cādʰavanīye 'vanīya tiraḥpavitraṃ pūtabʰr̥ty ekadeśam avanayati /

Sutra: q     
ata ūrdʰvaṃ pūtabʰr̥ti tiraḥpavitram evāvanīyate /

Page: 844 
Sutra: r     
pavamānagrahān gr̥hṇāti /

Sutra: s     
upayāmagr̥hīto 'si \ prajāpataye tvā \\ iti droṇakalaśam abʰimr̥śet \\ indrāya tvā \\ ity ādʰavanīyaṃ viśvebʰyas tvā devebʰyas \\ iti pūtabʰr̥tam /

Sutra: t     
niḥsarpantaḥ samanvārabʰante //

Khanda: 12  
Page: 845 
Sutra: a     
adʰvaryuṃ prastotānvārabʰate prastotāraṃ pratihartā pratihartāram udgātodgātāraṃ brahmā brahmāṇaṃ yajamāno yajamānaṃ brahmety ekeṣām /

Page: 846 
Sutra: b     
niḥsr̥pya yas te drapsaḥ skandati \\ iti tisro yas te drapsaḥ skandati yas te am̐śuḥ \ svaḥ paraś ca yo divaḥ puraḥ / \ ayaṃ devo br̥haspatiḥ \ saṃ tat siñcatu rādʰasā \\ iti vaipruṣān saptahotāraṃ ca hutvodañcaḥ prahvā bahiṣpavamānāya sarpanti /

Page: 847 
Sutra: c     
gāyatraḥ pantʰās \\ vasavo devatā \\ avr̥keṇāparipareṇa patʰā svasti vasūn aśīya / \ vāg agregā agra etv r̥jugās \\ ity adʰvaryuḥ pūrvo barhirmuṣṭim īṣad iva vidʰūnvan sarpati /

Sutra: d     
dakṣiṇena cātvālam upaviśyāntarvedi cātvālam avekṣamāṇā bahiṣpavamānena stuvate /

Page: 848 
Sutra: e     
vāyur hiṃkartā \\ iti prastotre barhirmuṣṭiṃ prayaccʰan stotram upākaroti \\ asarjy asarji \ vāg asarji \\ aindram̐ saho 'sarji \\ upāvartadʰvam \ abʰisarpa yajamāna \\ iti /

Page: 849 
Sutra: f     
sarvān pavamānān evam /

Sutra: g     
upāvartadʰvam iti barhirbʰyām itarāṇi stotrāṇi /

Page: 850 
Sutra: h     
stūyamānaṃ bahiṣpavamānaṃ brāhmaṇāḥ samabʰisarpanti dveṣyaṃ paribādʰante //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.