TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 56
Previous part

Patala: 5  
Khanda: 13  
Page: 851 
Sutra: a     agnīd agnīn vihara \ barhiḥ str̥ṇāhi \ puroḍāśām̐ alaṃkuru \ pratiprastʰātaḥ paśunehi \\ iti stuta uttiṣṭʰan saṃpreṣyati /

Sutra: b     
havirdʰāne praviśya viṣṇo tvaṃ no antamas \\ iti grahān upatiṣṭʰate pātrāṇi ca saṃmr̥śati /

Sutra: c     
āgnīdʰrīyād āgnīdʰro 'ṅgārān āhr̥tya tair eva mantrair yatʰānyuptaṃ dʰiṣṇiyān viharati /

Page: 852 
Sutra: d     
adʰvaryuś catuś camase rājānaṃ gr̥hītvā pañcagr̥hītaṃ cājyaṃ purastāt pratyaṅṅ āsīnas tair eva mantrai yatʰānyuptaṃ dʰiṣṇiyān vyāgʰārayati /

Page: 853 
Sutra: e     
somenāhavanīyam āgnīdʰrīyam̐ hotrīyaṃ mārjālīyaṃ cājyenetarān /

Sutra: f     
atihāya vaṣaṭkaroti /

Sutra: g     
vyākʰyātaḥ somasya bʰakṣaḥ /

Sutra: h     
saṃtatam anupr̥ṣṭʰyaṃ barhiḥ stīrtvāgnīdʰraḥ puroḍāśān alaṃkaroti /

Page: 854 
Sutra: i     
aiti paśunā /

Sutra: j     
vāṃ kaśā madʰumatī \\ ity āśvinaṃ graham adʰvaryur gr̥hṇāti /

Sutra: k     
pariplavayā droṇakalaśād upastīrya pūtabʰr̥ta unnīya droṇakalaśād abʰigʰārayati /

Page: 855 
Sutra: l     
sarvagrahāṇām eṣa kalpaḥ /

Sutra: m     
tam̐ sādayitvā trivr̥tā yūpaṃ parivīyāgneyaṃ paśum̐ savanīyam upākaroti /

Sutra: n     
tasya rūpaniyamo na vidyate /

Sutra: o     
hutāyāṃ vapāyāṃ prasr̥psyanto grahāvakalaśair upastʰāya saṃprasarpanti /

Page: 856 
Sutra: p     
dvau samudrau \\ iti droṇakalaśādʰavanīyau /

Sutra: q     
dve dradʰasī iti pūtabʰr̥tam /

Sutra: r     
paribʰūr agnim iti sarvasomam /

Sutra: s     
prāṇāya me \\ ity upām̐śupātram apānāya me \\ ity antaryāmaṃ vyānāya me \\ ity upām̐śusavanaṃ grāvāṇaṃ vāce me \\ ity aindravāyavaṃ dakṣakratubʰyāṃ me \\ iti maitrāvaruṇaṃ cakṣurbʰyāṃ me \\ iti śukrāmantʰinau śrotrāya me \\ ity āśvinam ātmane me \\ ity āgrayaṇam aṅgebʰyo me \\ ity uktʰyam āyuṣe me \\ iti dʰurvaṃ vīryāya me \\ ity atigrāhyām̐s tejase me \\ ojase me \ varcase me \\ iti vaitair yatʰārūpaṃ varcodā varcase pavasva \\ iti sarvatrānuṣajati //

Khanda: 14  
Page: 857 
Sutra: a     
viṣṇor jaṭʰaram asi \\ iti droṇakalaśam indrasya jaṭʰaram asi \\ ity ādʰavanīyaṃ viśveṣāṃ devānāṃ jaṭʰaram asi \\ iti pūtabʰr̥taṃ varcodā me varcase pavasva \\ iti sarvatrānuṣajati /

Sutra: b     
ko 'si ko nāma \\ iti sarvam̐ rājānam aviśeṣeṇa /

Sutra: c     
bubʰūṣan brahmavarcasakāma āmayāvy annādyakāmo 'bʰicaran vāvekṣeta /

Page: 858 
Sutra: d     
spʰyaḥ svastir ity utkare vedikaraṇāni saṃnyastāni yatʰārūpam /

Sutra: e     
yajñiyā yajñakr̥taḥ stʰa \\ iti sarvāṇi /

Sutra: f     
upa dyāvāpr̥tʰivī iti dyāvāpr̥tʰivī /

Sutra: g     
upāstāvas \\ iti yatra bahiṣpavamānena stuvate /

Sutra: h     
upa kalaśas \\ iti droṇakalaśam upa somas \\ iti somam upāgnis \\ ity agnim upa devās \\ iti devān upa yajñas \\ iti yajñam upa hotrā upahave hvayantām iti hotrakān /

Page: 859 
Sutra: i     
hvayatām \\ hvayetām \\ hvayantām iti yatʰārūpam̐ sarvatrānuṣajati /

Sutra: j     
namo 'gnaye makʰagʰne \ makʰasya yaśo 'ryāt \\ ity āhavanīyam upatiṣṭʰate /

Sutra: k     
namo rudrāya makʰagʰne \ namaskr̥tyā pāhi \\ ity āgnīdʰram /

Page: 860 
Sutra: l     
nama indrāya makʰagʰne \\ indriyaṃ me vīryaṃ nirvadʰīs \\ iti hotrīyam /

Sutra: m     
namo yamāya makʰagne \ namaskr̥tyā pāhi \\ iti mārjālīyam /

Sutra: n     
dr̥ḍʰe stʰaḥ śitʰire ity adʰiṣvaṇapʰalake /

Sutra: o     
dyāvāpr̥tʰivī samīkṣata ity ekeṣām /

Sutra: p     
sūryo devo divyād am̐hasas pātu \\ iti sūryaṃ vāyur antarikṣāt \\ iti vāyum agniḥ pr̥tʰivyās \\ ity agniṃ yamaḥ pitr̥bʰyas \\ iti yamaṃ sarasvatī manuṣyebʰyas \\ iti sarasvatīṃ pātu pātu \\ iti sarvatrānuṣajati /

Sutra: q     
devī dvārau \\ iti dvāryau namaḥ sadase \\ iti sadas \\ namaḥ sadasaspataye \\ iti sadasaspatiṃ namaḥ sakʰīnāṃ purogāṇāṃ cakṣuṣe \\ ity r̥tvijas \\ namo dive \\ iti divaṃ namaḥ pr̥tʰivyai \\ iti pr̥tʰivīm /

Sutra: r     
ahe daidʰiṣavya \\ iti yatra niṣatsyan bʰavati tatas tr̥ṇaṃ loṣṭaṃ nirasyāpa upaspr̥śya \\ un nivata ud udvataś ca geṣam ity upaviśati /

Page: 861 
Sutra: s     
sadaḥ prasr̥pya dakṣiṇārdʰaṃ parekṣeta \\ āganta pitaras \\ iti /

Page: 862 
Sutra: t     
atra paśuṃ viśāsti /

Sutra: u     
śrapyamāṇaḥ sarvāṇi savanāni pariśete tr̥tīyasavane śrapyate /


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.