TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 56
Patala: 5
Khanda: 13
Page: 851
Sutra: a
agnīd
agnīn
vihara
\
barhiḥ
str̥ṇāhi
\
puroḍāśām̐
alaṃkuru
\
pratiprastʰātaḥ
paśunehi
\\
iti
stuta
uttiṣṭʰan
saṃpreṣyati
/
Sutra: b
havirdʰāne
praviśya
viṣṇo
tvaṃ
no
antamas
\\
iti
grahān
upatiṣṭʰate
pātrāṇi
ca
saṃmr̥śati
/
Sutra: c
āgnīdʰrīyād
āgnīdʰro
'ṅgārān
āhr̥tya
tair
eva
mantrair
yatʰānyuptaṃ
dʰiṣṇiyān
viharati
/
Page: 852
Sutra: d
adʰvaryuś
catuś
camase
rājānaṃ
gr̥hītvā
pañcagr̥hītaṃ
cājyaṃ
purastāt
pratyaṅṅ
āsīnas
tair
eva
mantrai
yatʰānyuptaṃ
dʰiṣṇiyān
vyāgʰārayati
/
Page: 853
Sutra: e
somenāhavanīyam
āgnīdʰrīyam̐
hotrīyaṃ
mārjālīyaṃ
cājyenetarān
/
Sutra: f
atihāya
vaṣaṭkaroti
/
Sutra: g
vyākʰyātaḥ
somasya
bʰakṣaḥ
/
Sutra: h
saṃtatam
anupr̥ṣṭʰyaṃ
barhiḥ
stīrtvāgnīdʰraḥ
puroḍāśān
alaṃkaroti
/
Page: 854
Sutra: i
aiti
paśunā
/
Sutra: j
yā
vāṃ
kaśā
madʰumatī
\\
ity
āśvinaṃ
graham
adʰvaryur
gr̥hṇāti
/
Sutra: k
pariplavayā
droṇakalaśād
upastīrya
pūtabʰr̥ta
unnīya
droṇakalaśād
abʰigʰārayati
/
Page: 855
Sutra: l
sarvagrahāṇām
eṣa
kalpaḥ
/
Sutra: m
tam̐
sādayitvā
trivr̥tā
yūpaṃ
parivīyāgneyaṃ
paśum̐
savanīyam
upākaroti
/
Sutra: n
tasya
rūpaniyamo
na
vidyate
/
Sutra: o
hutāyāṃ
vapāyāṃ
prasr̥psyanto
grahāvakalaśair
upastʰāya
saṃprasarpanti
/
Page: 856
Sutra: p
dvau
samudrau
\\
iti
droṇakalaśādʰavanīyau
/
Sutra: q
dve
dradʰasī
iti
pūtabʰr̥tam
/
Sutra: r
paribʰūr
agnim
iti
sarvasomam
/
Sutra: s
prāṇāya
me
\\
ity
upām̐śupātram
apānāya
me
\\
ity
antaryāmaṃ
vyānāya
me
\\
ity
upām̐śusavanaṃ
grāvāṇaṃ
vāce
me
\\
ity
aindravāyavaṃ
dakṣakratubʰyāṃ
me
\\
iti
maitrāvaruṇaṃ
cakṣurbʰyāṃ
me
\\
iti
śukrāmantʰinau
śrotrāya
me
\\
ity
āśvinam
ātmane
me
\\
ity
āgrayaṇam
aṅgebʰyo
me
\\
ity
uktʰyam
āyuṣe
me
\\
iti
dʰurvaṃ
vīryāya
me
\\
ity
atigrāhyām̐s
tejase
me
\\
ojase
me
\
varcase
me
\\
iti
vaitair
yatʰārūpaṃ
varcodā
varcase
pavasva
\\
iti
sarvatrānuṣajati
//
Khanda: 14
Page: 857
Sutra: a
viṣṇor
jaṭʰaram
asi
\\
iti
droṇakalaśam
indrasya
jaṭʰaram
asi
\\
ity
ādʰavanīyaṃ
viśveṣāṃ
devānāṃ
jaṭʰaram
asi
\\
iti
pūtabʰr̥taṃ
varcodā
me
varcase
pavasva
\\
iti
sarvatrānuṣajati
/
Sutra: b
ko
'si
ko
nāma
\\
iti
sarvam̐
rājānam
aviśeṣeṇa
/
Sutra: c
bubʰūṣan
brahmavarcasakāma
āmayāvy
annādyakāmo
'bʰicaran
vāvekṣeta
/
Page: 858
Sutra: d
spʰyaḥ
svastir
ity
utkare
vedikaraṇāni
saṃnyastāni
yatʰārūpam
/
Sutra: e
yajñiyā
yajñakr̥taḥ
stʰa
\\
iti
sarvāṇi
/
Sutra: f
upa
mā
dyāvāpr̥tʰivī
iti
dyāvāpr̥tʰivī
/
Sutra: g
upāstāvas
\\
iti
yatra
bahiṣpavamānena
stuvate
/
Sutra: h
upa
kalaśas
\\
iti
droṇakalaśam
upa
somas
\\
iti
somam
upāgnis
\\
ity
agnim
upa
devās
\\
iti
devān
upa
yajñas
\\
iti
yajñam
upa
mā
hotrā
upahave
hvayantām
iti
hotrakān
/
Page: 859
Sutra: i
hvayatām
\\
hvayetām
\\
hvayantām
iti
yatʰārūpam̐
sarvatrānuṣajati
/
Sutra: j
namo
'gnaye
makʰagʰne
\
makʰasya
mā
yaśo
'ryāt
\\
ity
āhavanīyam
upatiṣṭʰate
/
Sutra: k
namo
rudrāya
makʰagʰne
\
namaskr̥tyā
mā
pāhi
\\
ity
āgnīdʰram
/
Page: 860
Sutra: l
nama
indrāya
makʰagʰne
\\
indriyaṃ
me
vīryaṃ
mā
nirvadʰīs
\\
iti
hotrīyam
/
Sutra: m
namo
yamāya
makʰagne
\
namaskr̥tyā
mā
pāhi
\\
iti
mārjālīyam
/
Sutra: n
dr̥ḍʰe
stʰaḥ
śitʰire
ity
adʰiṣvaṇapʰalake
/
Sutra: o
dyāvāpr̥tʰivī
samīkṣata
ity
ekeṣām
/
Sutra: p
sūryo
mā
devo
divyād
am̐hasas
pātu
\\
iti
sūryaṃ
vāyur
antarikṣāt
\\
iti
vāyum
agniḥ
pr̥tʰivyās
\\
ity
agniṃ
yamaḥ
pitr̥bʰyas
\\
iti
yamaṃ
sarasvatī
manuṣyebʰyas
\\
iti
sarasvatīṃ
pātu
pātu
\\
iti
sarvatrānuṣajati
/
Sutra: q
devī
dvārau
\\
iti
dvāryau
namaḥ
sadase
\\
iti
sadas
\\
namaḥ
sadasaspataye
\\
iti
sadasaspatiṃ
namaḥ
sakʰīnāṃ
purogāṇāṃ
cakṣuṣe
\\
ity
r̥tvijas
\\
namo
dive
\\
iti
divaṃ
namaḥ
pr̥tʰivyai
\\
iti
pr̥tʰivīm
/
Sutra: r
ahe
daidʰiṣavya
\\
iti
yatra
niṣatsyan
bʰavati
tatas
tr̥ṇaṃ
loṣṭaṃ
vā
nirasyāpa
upaspr̥śya
\\
un
nivata
ud
udvataś
ca
geṣam
ity
upaviśati
/
Page: 861
Sutra: s
sadaḥ
prasr̥pya
dakṣiṇārdʰaṃ
parekṣeta
\\
āganta
pitaras
\\
iti
/
Page: 862
Sutra: t
atra
paśuṃ
viśāsti
/
Sutra: u
śrapyamāṇaḥ
sarvāṇi
savanāni
pariśete
tr̥tīyasavane
vā
śrapyate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.