TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 57
Previous part

Patala: 6  
Khanda: 15  
Sutra: a     puroḍāśān āsādya taiḥ samavadāya pracarati /

Page: 863 
Sutra: b     
juhūpabʰr̥tor upastīryāvadāyābʰigʰārya prātaḥ prātaḥsāvasyendrāya puroḍāśānām anubrūhi \ prataḥ prātaḥsāvasyendrāya puroḍāśān prastʰitān preṣya \\ iti saṃpreṣyati /

Page: 864 
Sutra: c     
aupabʰr̥taṃ juhvāṃ paryasya \\ agnaye 'nubrūhi \\ agnaye preṣya \\ iti sviṣṭakr̥ti saṃpreṣyati /

Sutra: d     
prāśitram iḍā ca kriyete prāśitram avadāya neḍām avadyati /

Sutra: e     
dvidevatyeṣu marutvatīyayor ādityagrahe sāvitre hāriyojane ca yājyānuvākye /

Page: 865 
Sutra: f     
yājyaivetarāsu somāhutiṣu /

Sutra: g     
ubʰayīṣv āśrutapratyāśrute yājyāsaṃpraiṣaś ca vyākʰyātaḥ /

Sutra: h     
puronuvākyāvatīṣu puronuvākyāsaṃpreṣaḥ /

Sutra: i     
grahaṃ camasaṃ vādāyāśrāvayati yatʰā darśapūrṇamāsayoḥ /

Sutra: j     
āgnīdʰrāgāre dakṣiṇāmukʰas tiṣṭʰann āgnīdʰraḥ spʰyaṃ dʰārayan pratyāśrāvayati tad vyākʰyātam /

Page: 866 
Sutra: k     
saṃpraiṣās tv ekadʰanā yājyāḥ /

Sutra: l     
tatrādʰvaryur āśrāvya pratyāśrāvite \\ amuṣmai preṣya \\ iti maitrāvaruṇaṃ preṣyati sa hotāraṃ codayati /

Sutra: m     
vaṣaṭkr̥te juhoty anuvaṣaṭkr̥te hutvā harati bʰakṣam /

Sutra: n     
sarvasomānām eṣa kalpaḥ /

Sutra: o     
dvidevatyartugraheṣv ādityagrahasāvitrayoś ca nānuvaṣaṭkāro vidyate kr̥tākr̥taḥ śukrāmantʰinoḥ pātnīvate ca /

Sutra: p     
dvidevatyaiḥ pracarataḥ /

Page: 867 
Sutra: q     
upayāmagr̥hīto 'si \ vāyava indravāyubʰyāṃ tvā \\ ity aindravāyavasyaikadeśam ādityapātreṇa pratiprastʰātā pratinirgrāhyaṃ gr̥hṇāti /

Sutra: r     
upayāmagr̥hīto 'si \ vākṣasad asi \\ iti ca droṇakalaśād dvitīyam /

Sutra: s     
aindravāyavam adʰvaryur ādatte droṇakalaśāc ca pariplavayā rājānaṃ pratinigrāhyaṃ pratiprastʰātā /

Sutra: t     
upaniṣkramya \\ adʰvaro yajño 'yam astu devās \\ iti pariplavayāgʰārayati yatʰopām̐śur huto bʰavati /

Page: 868 
Sutra: u     
vāyava indravāyubʰyām anubrūhi \ vāyava indravāyubʰyāṃ preṣya \\ iti saṃpreṣyati /

Sutra: v     
vaṣaṭkr̥te juhutaḥ punar vaṣaṭkr̥te juhutaḥ /

Sutra: w     
adʰvaryoḥ pātre pratiprastʰātā saṃpātam avanayati tasyaikadeśam adʰvaryuḥ pratiprastʰātuḥ pātre /

Sutra: x     
devebʰyas tvā \\ ity ādityastʰālyāṃ pratiprastʰātā saṃpātam avanayati //

Khanda: 16  
Sutra: a     
viṣṇav uru krama \\ ity apidadʰāti /

Sutra: b     
mayi vasuḥ purovasus \\ ity adʰvaryur hotre bʰakṣaṃ prayaccʰati /

Sutra: c     
tenaiva hotā pratigr̥hṇāti /

Page: 869 
Sutra: d     
evam uttarābʰyāṃ yatʰādaivataṃ pracarataḥ /

Sutra: e     
nottarayor droṇakalaśād gr̥hṇāti nottarayor āgʰāro vidyate /

Sutra: f     
uttareṇottareṇa mantreṇa sakr̥d gr̥hṇāti sakr̥j juhutaḥ /

Sutra: g     
uttareṇottareṇādityastʰālyāṃ pratiprastʰātā saṃpātam avanayati tenaiva sarvatrāpidadʰāti /

Sutra: h     
uttareṇottareṇādʰvaryur hotre bʰakṣaṃ prayaccʰaty etenaiva hotā pratigr̥hṇāti /

Sutra: i     
diteḥ putrāṇām aditer akāriṣam \ uruśarmaṇāṃ br̥hatāṃ varūtʰinām / \ yeṣāṃ dʰāmāni nihitāni dʰāmaśas \\ citrair yajanti bʰuvanāni viśvā \\ iti sarvatrāpidadʰāti /

Sutra: j     
yadi kāmayeta pāpam asya sam̐syād iti pratiprastʰānena pūrvo gr̥hītvā pūrvas tiṣṭʰañ juhuyāt pūrvo hutvā sādayet /

Page: 870 
Sutra: k     
yadi kāmayeta samāvad vīryo bʰrātr̥vyeṇa syād iti yugapadgr̥hṇīto yugapajjuhuto yugapatsādayataḥ /

Sutra: l     
dʰārāgrahakāle gr̥hṇātīty ekeṣām /

Sutra: m     
atra pātrāṇy utsādayati /

Sutra: n     
yadi kāmayeta yo grāme taṃ grāmān nirūhya yo bahir grāmāt taṃ grāme kuryād iti \\ idam aham amum āmuṣyāyaṇam amuṣya putram amuṣyai viśo nirūhāmi \\ ity adʰvaryuḥ pātraṃ nirūhya \\ idam aham amum āmuṣyāyaṇam amuṣya putram amuṣyāṃ viśi sādayāmi \\ iti pratiprastʰānam̐ sādayed ayajñasaṃyuktaḥ kalpaḥ /

Page: 871 
Sutra: o     
ādʰavanīyaṃ pūtabʰr̥ty avanīya daśābʰiḥ kalaśaṃ mr̥ṣṭvā nyuñjati /

Sutra: p     
hotā brahmodgātā yajamānaḥ sadasyaś ceti madʰyataḥkāriṇo maitrāvaruṇo brāhmaṇāccʰaṃsī potā neṣṭāccʰāvāka āgnīdʰraś ca hotrakāḥ /

Sutra: q     
ubʰaye camasino bʰavanti sarveṣāṃ pratipuruṣaṃ camasādʰvaryavaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.