TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 57
Patala: 6
Khanda: 15
Sutra: a
puroḍāśān
āsādya
taiḥ
samavadāya
pracarati
/
Page: 863
Sutra: b
juhūpabʰr̥tor
upastīryāvadāyābʰigʰārya
prātaḥ
prātaḥsāvasyendrāya
puroḍāśānām
anubrūhi
\
prataḥ
prātaḥsāvasyendrāya
puroḍāśān
prastʰitān
preṣya
\\
iti
saṃpreṣyati
/
Page: 864
Sutra: c
aupabʰr̥taṃ
juhvāṃ
paryasya
\\
agnaye
'nubrūhi
\\
agnaye
preṣya
\\
iti
sviṣṭakr̥ti
saṃpreṣyati
/
Sutra: d
prāśitram
iḍā
ca
kriyete
prāśitram
avadāya
neḍām
avadyati
/
Sutra: e
dvidevatyeṣu
marutvatīyayor
ādityagrahe
sāvitre
hāriyojane
ca
yājyānuvākye
/
Page: 865
Sutra: f
yājyaivetarāsu
somāhutiṣu
/
Sutra: g
ubʰayīṣv
āśrutapratyāśrute
yājyāsaṃpraiṣaś
ca
vyākʰyātaḥ
/
Sutra: h
puronuvākyāvatīṣu
puronuvākyāsaṃpreṣaḥ
/
Sutra: i
grahaṃ
camasaṃ
vādāyāśrāvayati
yatʰā
darśapūrṇamāsayoḥ
/
Sutra: j
āgnīdʰrāgāre
dakṣiṇāmukʰas
tiṣṭʰann
āgnīdʰraḥ
spʰyaṃ
dʰārayan
pratyāśrāvayati
tad
vyākʰyātam
/
Page: 866
Sutra: k
saṃpraiṣās
tv
ekadʰanā
yājyāḥ
/
Sutra: l
tatrādʰvaryur
āśrāvya
pratyāśrāvite
\\
amuṣmai
preṣya
\\
iti
maitrāvaruṇaṃ
preṣyati
sa
hotāraṃ
codayati
/
Sutra: m
vaṣaṭkr̥te
juhoty
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
/
Sutra: n
sarvasomānām
eṣa
kalpaḥ
/
Sutra: o
dvidevatyartugraheṣv
ādityagrahasāvitrayoś
ca
nānuvaṣaṭkāro
vidyate
kr̥tākr̥taḥ
śukrāmantʰinoḥ
pātnīvate
ca
/
Sutra: p
dvidevatyaiḥ
pracarataḥ
/
Page: 867
Sutra: q
upayāmagr̥hīto
'si
\
vāyava
indravāyubʰyāṃ
tvā
\\
ity
aindravāyavasyaikadeśam
ādityapātreṇa
pratiprastʰātā
pratinirgrāhyaṃ
gr̥hṇāti
/
Sutra: r
upayāmagr̥hīto
'si
\
vākṣasad
asi
\\
iti
ca
droṇakalaśād
dvitīyam
/
Sutra: s
aindravāyavam
adʰvaryur
ādatte
droṇakalaśāc
ca
pariplavayā
rājānaṃ
pratinigrāhyaṃ
pratiprastʰātā
/
Sutra: t
upaniṣkramya
\\
adʰvaro
yajño
'yam
astu
devās
\\
iti
pariplavayāgʰārayati
yatʰopām̐śur
huto
bʰavati
/
Page: 868
Sutra: u
vāyava
indravāyubʰyām
anubrūhi
\
vāyava
indravāyubʰyāṃ
preṣya
\\
iti
saṃpreṣyati
/
Sutra: v
vaṣaṭkr̥te
juhutaḥ
punar
vaṣaṭkr̥te
juhutaḥ
/
Sutra: w
adʰvaryoḥ
pātre
pratiprastʰātā
saṃpātam
avanayati
tasyaikadeśam
adʰvaryuḥ
pratiprastʰātuḥ
pātre
/
Sutra: x
devebʰyas
tvā
\\
ity
ādityastʰālyāṃ
pratiprastʰātā
saṃpātam
avanayati
//
Khanda: 16
Sutra: a
viṣṇav
uru
krama
\\
ity
apidadʰāti
/
Sutra: b
mayi
vasuḥ
purovasus
\\
ity
adʰvaryur
hotre
bʰakṣaṃ
prayaccʰati
/
Sutra: c
tenaiva
hotā
pratigr̥hṇāti
/
Page: 869
Sutra: d
evam
uttarābʰyāṃ
yatʰādaivataṃ
pracarataḥ
/
Sutra: e
nottarayor
droṇakalaśād
gr̥hṇāti
nottarayor
āgʰāro
vidyate
/
Sutra: f
uttareṇottareṇa
mantreṇa
sakr̥d
gr̥hṇāti
sakr̥j
juhutaḥ
/
Sutra: g
uttareṇottareṇādityastʰālyāṃ
pratiprastʰātā
saṃpātam
avanayati
tenaiva
sarvatrāpidadʰāti
/
Sutra: h
uttareṇottareṇādʰvaryur
hotre
bʰakṣaṃ
prayaccʰaty
etenaiva
hotā
pratigr̥hṇāti
/
Sutra: i
diteḥ
putrāṇām
aditer
akāriṣam
\
uruśarmaṇāṃ
br̥hatāṃ
varūtʰinām
/ \
yeṣāṃ
dʰāmāni
nihitāni
dʰāmaśas
\\
citrair
yajanti
bʰuvanāni
viśvā
\\
iti
vā
sarvatrāpidadʰāti
/
Sutra: j
yadi
kāmayeta
pāpam
asya
sam̐syād
iti
pratiprastʰānena
pūrvo
gr̥hītvā
pūrvas
tiṣṭʰañ
juhuyāt
pūrvo
hutvā
sādayet
/
Page: 870
Sutra: k
yadi
kāmayeta
samāvad
vīryo
bʰrātr̥vyeṇa
syād
iti
yugapadgr̥hṇīto
yugapajjuhuto
yugapatsādayataḥ
/
Sutra: l
dʰārāgrahakāle
gr̥hṇātīty
ekeṣām
/
Sutra: m
atra
pātrāṇy
utsādayati
/
Sutra: n
yadi
kāmayeta
yo
grāme
taṃ
grāmān
nirūhya
yo
bahir
grāmāt
taṃ
grāme
kuryād
iti
\\
idam
aham
amum
āmuṣyāyaṇam
amuṣya
putram
amuṣyai
viśo
nirūhāmi
\\
ity
adʰvaryuḥ
pātraṃ
nirūhya
\\
idam
aham
amum
āmuṣyāyaṇam
amuṣya
putram
amuṣyāṃ
viśi
sādayāmi
\\
iti
pratiprastʰānam̐
sādayed
ayajñasaṃyuktaḥ
kalpaḥ
/
Page: 871
Sutra: o
ādʰavanīyaṃ
pūtabʰr̥ty
avanīya
daśābʰiḥ
kalaśaṃ
mr̥ṣṭvā
nyuñjati
/
Sutra: p
hotā
brahmodgātā
yajamānaḥ
sadasyaś
ceti
madʰyataḥkāriṇo
maitrāvaruṇo
brāhmaṇāccʰaṃsī
potā
neṣṭāccʰāvāka
āgnīdʰraś
ca
hotrakāḥ
/
Sutra: q
ubʰaye
camasino
bʰavanti
sarveṣāṃ
pratipuruṣaṃ
camasādʰvaryavaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.