TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 58
Previous part

Patala: 7  
Khanda: 17  
Page: 872 
Sutra: a     unnīyamānebʰyo 'nubrūhi \ hotuś camasam anūnnayadʰvam \ ubʰayataḥśukrān kurudʰvam \ accʰāvākasya camasādʰvaryo tvam unneṣṭʰāḥ \ pratiprastʰātaḥ prokṣitāprokṣitāñ cʰakalān upakalpaya \\ unnetaḥ somaṃ prabʰāvaya \\ iti saṃpreṣyati /

Sutra: b     
hotr̥camasamukʰyān daśa camasān unnayaty anyān accʰāvākacamasāt /

Sutra: c     
pariplavayonnetā droṇakalaśād upastīrya pūtabʰr̥ta unnīya droṇakalaśād abʰigʰārayati /

Page: 873 
Sutra: d     
sarvacamasānām eṣa kalpaḥ /

Sutra: e     
prastʰiteṣv evonnīyamāne sūkte tasmin parihite sāvitreṇa grahāv ādadāte /

Sutra: f     
śukram adʰvaryur mantʰinaṃ pratiprastʰātā /

Sutra: g     
ādadate camasām̐ś camasādʰvaravaḥ /

Sutra: h     
prokṣitābʰyām̐ śakalābʰyām̐ śukrāmantʰināv apidʰattas \\ apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmas \\ ity aprokṣitābʰyām adʰastāt pām̐sūn apadʰvam̐sayatas tābʰyāṃ caivopayaccʰataḥ

Page: 874 
Sutra: i     
stuto 'si janadʰās \\ devās tvā śukrapāḥ praṇayantu \\ iti śukram adʰvaryur harati stuto 'si janadʰās \\ devās tvā mantʰipāḥ praṇayantu \\ iti mantʰinaṃ pratiprastʰātā /

Sutra: j     
tāv ādānāv eke samāmananti \\ urv antarikṣam iti gaccʰataḥ /

Sutra: k     
āyuḥ saṃdʰattaṃ taṃ me jinvatam \\ prāṇam̐ saṃdʰattaṃ taṃ me jinvatam \ apānam̐ saṃdʰattaṃ taṃ me jinvatam \\ vyānam̐ saṃdʰattaṃ taṃ me jinvatam \\ cakṣuḥ saṃdʰattaṃ tan me jinvatam \\ śrotram̐ saṃdʰattaṃ tan me jinvatam \\ manaḥ saṃdʰattaṃ tan me jinvatam \\ vācam̐ saṃdʰattaṃ tāṃ me jinvatam ity agreṇa havirdʰāne aratnī pātre saṃdʰattaḥ /

Page: 875 
Sutra: l     
anādʰr̥ṣṭāsi \\ ity aṅguṣṭʰābʰyām uttaravedim ākramete /

Sutra: m     
tāṃ viparihantau viparikrāmataḥ /

Sutra: n     
suvīrāḥ prajāḥ prajanayan parīhi \ śukraḥ śukraśociṣā \\ iti dakṣiṇenādʰvaryur harati suprajāḥ prajāḥ prajanayan parīhi \ mantʰī mantʰiśociṣā \\ ity uttareṇa pratiprastʰātā /

Sutra: o     
jinvetʰām̐ supatʰyā madʰvā vītam iti yajamāno 'nuyantrayate 'greṇāhavanīyam /

Sutra: p     
abʰito yūpaṃ purastāt pratyañcāv avatiṣṭʰete /

Sutra: q     
paścāt prāñcaś camasādʰvaryavaḥ /

Sutra: r     
saṃjagmānau diva ā pr̥tʰivyāḥs \ śukraḥ śukraśociṣā \\ ity adʰvaryuḥ saṃjagmānau diva ā pr̥tʰivyās \\ mantʰī mantʰiśociṣā \\ iti pratiprastʰātāratnī pātre saṃdʰattaḥ //

Khanda: 18  
Page: 876 
Sutra: a     
āyuḥ stʰas \\ āyur me dʰattam \ āyur yajñāya dʰattam \ āyur yajñapataye dʰattam \\ prāṇaḥ stʰaḥ \ prāṇaṃ me dʰattam \\ prāṇaṃ yajñāya dʰattam \\ prāṇaṃ yajñapataye dʰattam \\ cakṣuḥ stʰas \\ cakṣur me dʰattam \\ cakṣur yajñāya dʰattam \\ cakṣur yajñapataye dʰattam \\ śrotram̐ stʰaḥ \ śrotraṃ me dʰattam \\ śrotraṃ yajñāya dʰattam \\ śrotraṃ yajñapataye dʰattam \\ tau devau śukrāmantʰinau kalpayatam \\ daivīr viśaḥ kalpayatam \\ mānuṣīr iṣam ūrjam asmāsu dʰattam \\ prāṇān paśuṣu prajāṃ mayi ca yajamāne ca \\ ity abʰimantrayete /

Sutra: b     
prokṣitau śakalāv abʰyādʰattaḥ śukrasyādʰiṣṭʰānam asi \ śukraiṣā te samit \ tayā samidʰyasva \\ ity adʰvaryur mantʰino 'dʰiṣṭʰānam asi \ mantʰinn eṣā te samit \ tayā samidʰyasva \\ iti pratiprastʰātā /

Sutra: c     
nirastaḥ śaṇḍas \\ nirasto markas \\ apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmas \\ ity aprokṣitau bahirvedi nirasyato 'pa upaspr̥śya /

Page: 877 
Sutra: d     
prātaḥ prātaḥsāvasya śukravato mantʰivato madʰuścuta indrāya somān prastʰitān preṣya \ madʰyataḥkāriṇāṃ camasādʰvaryavo vaṣaṭkr̥tānuvaṣaṭkr̥tāñ juhuta \ hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d dʰutvā śukrasyābʰyunnīyopāvartadʰvam iti saṃpreṣyati /

Sutra: e     
vaṣaṭkr̥te sarve yugapaj juhvati /

Sutra: f     
sa pratʰamaḥ saṃkr̥tir viśvakarmā \ sa pratʰamo mitro varuṇo agniḥ / \ sa pratʰamo br̥haspatiś cikitvān \\ tasmā indrāya sutam ājuhomi svāhā \\ ity adʰvaryus tasmai mitrāya sutam ājuhomi svāhā \\ iti pratiprastʰātā /

Page: 878 
Sutra: g     
sānuvaṣaṭkārāv eke samāmananty * ananuvaṣaṭkārāv eke 'nyataram̐ sānuvaṣaṭkāram eke /
      
FN emended. Ed.: samāmanty.

Sutra: h     
uttarataḥpurastād bahiṣparidʰy āhavanīyād aṅgāraṃ nirvartya \\ eṣa te rudra bʰāgas \\ iti tasminn etaṃ mantʰinaḥ sam̐srāvaṃ pratiprastʰātā sarvahutaṃ juhoti /

Page: 879 
Sutra: i     
madʰyataḥkāriṇāṃ camasādʰvaryavo 'nuvaṣaṭkr̥te juhvati /

Sutra: j     
praitu hotuś camasaḥ pra brahmaṇaḥ prodgātuḥ pra yajamānasya pra sadasyasya \\ iti saṃpreṣyati /

Sutra: k     
sado bʰakṣān haranti /

Sutra: l     
sūdavac cʰukrapātram̐ sādayati /

Sutra: m     
hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d dʰutvā śukrasyābʰyunnīyopāvartante /

Page: 880 
Sutra: n     
tair adʰvaryuḥ pracarati /

Sutra: o     
maitrāvaruṇacamasam ādāya praśāstar yaja \\ iti saṃpreṣyati vaṣaṭkr̥tānuvaṣaṭkr̥te hutvā camasādʰvaryave prayaccʰati sado bʰakṣam̐ harati /

Sutra: p     
evam uttaraiḥ pracarati //

Khanda: 19  
Sutra: a     
brahman yaja \\ iti brāhmaṇāccʰam̐sinaṃ potar yaja \\ iti potāraṃ neṣṭar yaja \\ iti neṣṭāram agnīd yaja \\ ity āgnīdʰram /

Sutra: b     
tasya camasam ādāya sado gaccʰati sa hotur ācaṣṭe \\ ayāḍ agnīt \\ iti /

Page: 881 
Sutra: c     
sa bʰadram akar yo naḥ somaṃ pāyayiṣyati \\ iti hotā pratyāha /

Sutra: d     
homābʰiṣavābʰyām adʰvaryor bʰakṣo vaṣaṭkārāc ca vaṣaṭkartr̥̄ṇām̐ samākʰyānāc camasinām /

Sutra: e     
vaṣaṭkartā pūrvo bʰakṣayati tato 'dʰvaryur * jagʰanyaś camasī /
      
FN emended. Ed.: 'dʰvarjur.

Page: 882 
Sutra: f     
homayor vaṣaṭkāravyavāye bʰakṣavyavāye vaṣaṭkārayoś ca homavyavāye pratiśeṣaṃ pratigrahaṇaṃ ca bʰakṣaḥ /

Sutra: g     
nānāgr̥hītayoś ca samavāye /

Sutra: h     
na vaiśyarājanyayoḥ somabʰakṣaṇaṃ vidyate /

Sutra: i     
yady abrāhmaṇaḥ somaṃ pipāsen nyagrodʰastibʰinīr āhr̥tya tāḥ saṃpiṣya dadʰany unmr̥jya yad anyām̐ś camasān unnayaty atʰaitaṃ yajamānacamasam ata unnayati yad anyām̐ś camasāñ juhvaty * atʰaitasya darbʰataruṇenopahatyāntaḥparidʰy āhavanīyād aṅgāraṃ nirvartya \\ ahaṃ tvad asmi \\ iti juhoti yad anyām̐ś camasān bʰakṣayaty atʰaitasya camasasya yajamāno bʰakṣayati /
      
FN emended. Ed.: jahvaty.

Page: 884 
Sutra: j     
dvidevatyān bʰakṣayanti /

Sutra: k     
hotādʰvaryuḥ pratiprastʰātā ca /

Sutra: l     
evam anupūrvāḥ /

Sutra: m     
anyonyasminn upahavam iccʰante /

Sutra: n     
upahvayasva \\ ity āmantraṇaḥ /

Page: 885 
Sutra: o     
upahūtas \\ iti prativacanaḥ /

Sutra: p     
yatra kvacaikakāle bʰakṣayeyur anyonyasminn upahavam iccʰeran /

Sutra: q     
dvir aindravāyavaṃ bʰakṣayati sakr̥tsakr̥d itarau /

Sutra: r     
purastād aindravāyavaṃ prāṇeṣūpanigrāhaṃ purastān maitrāvaruṇaṃ cakṣuṣor upanigrāham̐ sarvataḥ parihāram āśvinam̐ śrotrayor upanigrāham /

Page: 886 
Sutra: s     
sarvān bʰakṣayitvā nānutsr̥janty āvanayanāt /

Sutra: t     
sarveṣām̐ saṃpātān hotr̥camase 'vanīya puroḍāśaśakalam aindravāyavasya pātre 'vadadʰāti payasyāṃ maitrāvaruṇasya dʰānā āśvinasya tāni dakṣiṇasya havirdʰānasyottarasyāṃ vartanyām̐ sādayaty ā tr̥tīyasavanāt pariśerate /

Sutra: u     
niravadāya hotra iḍām ādadʰāti /

Sutra: v     
upahūyamānām upodyaccʰante camasām̐ś camasādʰvaryavaḥ /

Page: 887 
Sutra: w     
hotr̥camasam āspr̥ṣṭaṃ dʰārayati /

Sutra: x     
upahūtāṃ prāśnanti ye prakr̥tau /

Sutra: y     
iḍāśakalam accʰāvākāya nidadʰāti prāśitāyāṃ mārjayitvā /

Sutra: z     
vājinena carati yatʰā vaiśvadeve //

Khanda: 20  
Sutra: a     
savanīyānāṃ mārjanaprabʰr̥tīni karmāṇi pratipadyate yatʰā nirūḍʰapaśubandʰe paśupuroḍāśasya /

Sutra: b     
yatʰācamasaṃ camasino bʰakṣayanti teṣāṃ vyākʰyāto bʰakṣamantraḥ /

Page: 888 
Sutra: c     
sarveṣāṃ pratʰamo hotā sakr̥tsakr̥d bʰakṣayati dviḥ sve camase punaḥ /

Sutra: d     
abʰyunnītānām adʰvaryur dvirbʰakṣitānām̐ sakr̥tsakr̥d bʰakṣayati /

Sutra: e     
tr̥tīyam̐ hotrakā antataḥ /

Sutra: f     
asarvān bʰakṣayitvā \\ āpyāyasva sametu te \\ ity āpyāyayanti te nārāśam̐sā bʰavanti /

Page: 889 
Sutra: g     
tān dakṣiṇasya havirdʰānasya paścādakṣam udagāyatān sādayaty antarā neṣṭur āgnīdʰrasya ca camasau sādayati /

Sutra: h     
upaviśaty accʰāvāko 'greṇa svaṃ dʰiṣṇiyaṃ bahiḥsadasam /

Sutra: i     
tasmai puroḍāśaśakalam ādadad āha \\ accʰāvāka vadasva yat te vādyam iti /

Sutra: j     
upo asmān brāhmaṇān brāhmaṇā hvayadʰvam ity accʰāvākenocyamāne \\ accʰāvāko ayam upahavam iccʰate tam̐ hotar upahvayasva \\ iti saṃpreṣyati /

Sutra: k     
yatrainam̐ hotropahūyamānaṃ jānāti tasmin kāle 'ccʰāvākacamasam ādāya \\ unnīyamānāyānubrūhi \\ iti saṃpreṣyati /

Sutra: l     
tasmin parihite \\ accʰāvāka yaja \\ iti saṃpreṣyati vaṣaṭkr̥te juhoty anuvaṣaṭkr̥te hutvā harati bʰakṣam /

Page: 890 
Sutra: m     
tena na samaṃ bʰakṣayati /

Sutra: n     
nāsminn upahavam iccʰate /

Sutra: o     
yady asminn upahavam iccʰeta bʰakṣaya \\ ity eva brūyāt /

Sutra: p     
bʰakṣitāpyāyitam antarā neṣṭur āgnīdʰrasya ca camasau sādayati /

Sutra: q     
etad evāta ūrdʰvam accʰāvākacamasasya stʰānam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.