TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 58
Patala: 7
Khanda: 17
Page: 872
Sutra: a
unnīyamānebʰyo
'nubrūhi
\
hotuś
camasam
anūnnayadʰvam
\
ubʰayataḥśukrān
kurudʰvam
\
accʰāvākasya
camasādʰvaryo
mā
tvam
unneṣṭʰāḥ
\
pratiprastʰātaḥ
prokṣitāprokṣitāñ
cʰakalān
upakalpaya
\\
unnetaḥ
somaṃ
prabʰāvaya
\\
iti
saṃpreṣyati
/
Sutra: b
hotr̥camasamukʰyān
daśa
camasān
unnayaty
anyān
accʰāvākacamasāt
/
Sutra: c
pariplavayonnetā
droṇakalaśād
upastīrya
pūtabʰr̥ta
unnīya
droṇakalaśād
abʰigʰārayati
/
Page: 873
Sutra: d
sarvacamasānām
eṣa
kalpaḥ
/
Sutra: e
prastʰiteṣv
evonnīyamāne
sūkte
tasmin
parihite
sāvitreṇa
grahāv
ādadāte
/
Sutra: f
śukram
adʰvaryur
mantʰinaṃ
pratiprastʰātā
/
Sutra: g
ādadate
camasām̐ś
camasādʰvaravaḥ
/
Sutra: h
prokṣitābʰyām̐
śakalābʰyām̐
śukrāmantʰināv
apidʰattas
\\
apanuttau
śaṇḍāmarkau
saha
tena
yaṃ
dviṣmas
\\
ity
aprokṣitābʰyām
adʰastāt
pām̐sūn
apadʰvam̐sayatas
tābʰyāṃ
caivopayaccʰataḥ
Page: 874
Sutra: i
stuto
'si
janadʰās
\\
devās
tvā
śukrapāḥ
praṇayantu
\\
iti
śukram
adʰvaryur
harati
stuto
'si
janadʰās
\\
devās
tvā
mantʰipāḥ
praṇayantu
\\
iti
mantʰinaṃ
pratiprastʰātā
/
Sutra: j
tāv
ādānāv
eke
samāmananti
\\
urv
antarikṣam
iti
gaccʰataḥ
/
Sutra: k
āyuḥ
saṃdʰattaṃ
taṃ
me
jinvatam
\\
prāṇam̐
saṃdʰattaṃ
taṃ
me
jinvatam
\
apānam̐
saṃdʰattaṃ
taṃ
me
jinvatam
\\
vyānam̐
saṃdʰattaṃ
taṃ
me
jinvatam
\\
cakṣuḥ
saṃdʰattaṃ
tan
me
jinvatam
\\
śrotram̐
saṃdʰattaṃ
tan
me
jinvatam
\\
manaḥ
saṃdʰattaṃ
tan
me
jinvatam
\\
vācam̐
saṃdʰattaṃ
tāṃ
me
jinvatam
ity
agreṇa
havirdʰāne
aratnī
pātre
vā
saṃdʰattaḥ
/
Page: 875
Sutra: l
anādʰr̥ṣṭāsi
\\
ity
aṅguṣṭʰābʰyām
uttaravedim
ākramete
/
Sutra: m
tāṃ
viparihantau
viparikrāmataḥ
/
Sutra: n
suvīrāḥ
prajāḥ
prajanayan
parīhi
\
śukraḥ
śukraśociṣā
\\
iti
dakṣiṇenādʰvaryur
harati
suprajāḥ
prajāḥ
prajanayan
parīhi
\
mantʰī
mantʰiśociṣā
\\
ity
uttareṇa
pratiprastʰātā
/
Sutra: o
jinvetʰām̐
supatʰyā
madʰvā
vītam
iti
yajamāno
'nuyantrayate
'greṇāhavanīyam
/
Sutra: p
abʰito
yūpaṃ
purastāt
pratyañcāv
avatiṣṭʰete
/
Sutra: q
paścāt
prāñcaś
camasādʰvaryavaḥ
/
Sutra: r
saṃjagmānau
diva
ā
pr̥tʰivyāḥs
\
śukraḥ
śukraśociṣā
\\
ity
adʰvaryuḥ
saṃjagmānau
diva
ā
pr̥tʰivyās
\\
mantʰī
mantʰiśociṣā
\\
iti
pratiprastʰātāratnī
pātre
vā
saṃdʰattaḥ
//
Khanda: 18
Page: 876
Sutra: a
āyuḥ
stʰas
\\
āyur
me
dʰattam
\
āyur
yajñāya
dʰattam
\
āyur
yajñapataye
dʰattam
\\
prāṇaḥ
stʰaḥ
\
prāṇaṃ
me
dʰattam
\\
prāṇaṃ
yajñāya
dʰattam
\\
prāṇaṃ
yajñapataye
dʰattam
\\
cakṣuḥ
stʰas
\\
cakṣur
me
dʰattam
\\
cakṣur
yajñāya
dʰattam
\\
cakṣur
yajñapataye
dʰattam
\\
śrotram̐
stʰaḥ
\
śrotraṃ
me
dʰattam
\\
śrotraṃ
yajñāya
dʰattam
\\
śrotraṃ
yajñapataye
dʰattam
\\
tau
devau
śukrāmantʰinau
kalpayatam
\\
daivīr
viśaḥ
kalpayatam
\\
mānuṣīr
iṣam
ūrjam
asmāsu
dʰattam
\\
prāṇān
paśuṣu
prajāṃ
mayi
ca
yajamāne
ca
\\
ity
abʰimantrayete
/
Sutra: b
prokṣitau
śakalāv
abʰyādʰattaḥ
śukrasyādʰiṣṭʰānam
asi
\
śukraiṣā
te
samit
\
tayā
samidʰyasva
\\
ity
adʰvaryur
mantʰino
'dʰiṣṭʰānam
asi
\
mantʰinn
eṣā
te
samit
\
tayā
samidʰyasva
\\
iti
pratiprastʰātā
/
Sutra: c
nirastaḥ
śaṇḍas
\\
nirasto
markas
\\
apanuttau
śaṇḍāmarkau
saha
tena
yaṃ
dviṣmas
\\
ity
aprokṣitau
bahirvedi
nirasyato
'pa
upaspr̥śya
/
Page: 877
Sutra: d
prātaḥ
prātaḥsāvasya
śukravato
mantʰivato
madʰuścuta
indrāya
somān
prastʰitān
preṣya
\
madʰyataḥkāriṇāṃ
camasādʰvaryavo
vaṣaṭkr̥tānuvaṣaṭkr̥tāñ
juhuta
\
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
dʰutvā
śukrasyābʰyunnīyopāvartadʰvam
iti
saṃpreṣyati
/
Sutra: e
vaṣaṭkr̥te
sarve
yugapaj
juhvati
/
Sutra: f
sa
pratʰamaḥ
saṃkr̥tir
viśvakarmā
\
sa
pratʰamo
mitro
varuṇo
agniḥ
/ \
sa
pratʰamo
br̥haspatiś
cikitvān
\\
tasmā
indrāya
sutam
ājuhomi
svāhā
\\
ity
adʰvaryus
tasmai
mitrāya
sutam
ājuhomi
svāhā
\\
iti
pratiprastʰātā
/
Page: 878
Sutra: g
sānuvaṣaṭkārāv
eke
samāmananty
*
ananuvaṣaṭkārāv
eke
'nyataram̐
sānuvaṣaṭkāram
eke
/
FN
emended
.
Ed
.:
samāmanty
.
Sutra: h
uttarataḥpurastād
bahiṣparidʰy
āhavanīyād
aṅgāraṃ
nirvartya
\\
eṣa
te
rudra
bʰāgas
\\
iti
tasminn
etaṃ
mantʰinaḥ
sam̐srāvaṃ
pratiprastʰātā
sarvahutaṃ
juhoti
/
Page: 879
Sutra: i
madʰyataḥkāriṇāṃ
camasādʰvaryavo
'nuvaṣaṭkr̥te
juhvati
/
Sutra: j
praitu
hotuś
camasaḥ
pra
brahmaṇaḥ
prodgātuḥ
pra
yajamānasya
pra
sadasyasya
\\
iti
saṃpreṣyati
/
Sutra: k
sado
bʰakṣān
haranti
/
Sutra: l
sūdavac
cʰukrapātram̐
sādayati
/
Sutra: m
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
dʰutvā
śukrasyābʰyunnīyopāvartante
/
Page: 880
Sutra: n
tair
adʰvaryuḥ
pracarati
/
Sutra: o
maitrāvaruṇacamasam
ādāya
praśāstar
yaja
\\
iti
saṃpreṣyati
vaṣaṭkr̥tānuvaṣaṭkr̥te
hutvā
camasādʰvaryave
prayaccʰati
sado
bʰakṣam̐
harati
/
Sutra: p
evam
uttaraiḥ
pracarati
//
Khanda: 19
Sutra: a
brahman
yaja
\\
iti
brāhmaṇāccʰam̐sinaṃ
potar
yaja
\\
iti
potāraṃ
neṣṭar
yaja
\\
iti
neṣṭāram
agnīd
yaja
\\
ity
āgnīdʰram
/
Sutra: b
tasya
camasam
ādāya
sado
gaccʰati
sa
hotur
ācaṣṭe
\\
ayāḍ
agnīt
\\
iti
/
Page: 881
Sutra: c
sa
bʰadram
akar
yo
naḥ
somaṃ
pāyayiṣyati
\\
iti
hotā
pratyāha
/
Sutra: d
homābʰiṣavābʰyām
adʰvaryor
bʰakṣo
vaṣaṭkārāc
ca
vaṣaṭkartr̥̄ṇām̐
samākʰyānāc
camasinām
/
Sutra: e
vaṣaṭkartā
pūrvo
bʰakṣayati
tato
'dʰvaryur
*
jagʰanyaś
camasī
/
FN
emended
.
Ed
.:
'dʰvarjur
.
Page: 882
Sutra: f
homayor
vaṣaṭkāravyavāye
bʰakṣavyavāye
vaṣaṭkārayoś
ca
homavyavāye
pratiśeṣaṃ
pratigrahaṇaṃ
ca
bʰakṣaḥ
/
Sutra: g
nānāgr̥hītayoś
ca
samavāye
/
Sutra: h
na
vaiśyarājanyayoḥ
somabʰakṣaṇaṃ
vidyate
/
Sutra: i
yady
abrāhmaṇaḥ
somaṃ
pipāsen
nyagrodʰastibʰinīr
āhr̥tya
tāḥ
saṃpiṣya
dadʰany
unmr̥jya
yad
anyām̐ś
camasān
unnayaty
atʰaitaṃ
yajamānacamasam
ata
unnayati
yad
anyām̐ś
camasāñ
juhvaty
*
atʰaitasya
darbʰataruṇenopahatyāntaḥparidʰy
āhavanīyād
aṅgāraṃ
nirvartya
\\
ahaṃ
tvad
asmi
\\
iti
juhoti
yad
anyām̐ś
camasān
bʰakṣayaty
atʰaitasya
camasasya
yajamāno
bʰakṣayati
/
FN
emended
.
Ed
.:
jahvaty
.
Page: 884
Sutra: j
dvidevatyān
bʰakṣayanti
/
Sutra: k
hotādʰvaryuḥ
pratiprastʰātā
ca
/
Sutra: l
evam
anupūrvāḥ
/
Sutra: m
anyonyasminn
upahavam
iccʰante
/
Sutra: n
upahvayasva
\\
ity
āmantraṇaḥ
/
Page: 885
Sutra: o
upahūtas
\\
iti
prativacanaḥ
/
Sutra: p
yatra
kvacaikakāle
bʰakṣayeyur
anyonyasminn
upahavam
iccʰeran
/
Sutra: q
dvir
aindravāyavaṃ
bʰakṣayati
sakr̥tsakr̥d
itarau
/
Sutra: r
purastād
aindravāyavaṃ
prāṇeṣūpanigrāhaṃ
purastān
maitrāvaruṇaṃ
cakṣuṣor
upanigrāham̐
sarvataḥ
parihāram
āśvinam̐
śrotrayor
upanigrāham
/
Page: 886
Sutra: s
sarvān
bʰakṣayitvā
nānutsr̥janty
āvanayanāt
/
Sutra: t
sarveṣām̐
saṃpātān
hotr̥camase
'vanīya
puroḍāśaśakalam
aindravāyavasya
pātre
'vadadʰāti
payasyāṃ
maitrāvaruṇasya
dʰānā
āśvinasya
tāni
dakṣiṇasya
havirdʰānasyottarasyāṃ
vartanyām̐
sādayaty
ā
tr̥tīyasavanāt
pariśerate
/
Sutra: u
niravadāya
hotra
iḍām
ādadʰāti
/
Sutra: v
upahūyamānām
upodyaccʰante
camasām̐ś
camasādʰvaryavaḥ
/
Page: 887
Sutra: w
hotr̥camasam
āspr̥ṣṭaṃ
dʰārayati
/
Sutra: x
upahūtāṃ
prāśnanti
ye
prakr̥tau
/
Sutra: y
iḍāśakalam
accʰāvākāya
nidadʰāti
prāśitāyāṃ
mārjayitvā
/
Sutra: z
vājinena
carati
yatʰā
vaiśvadeve
//
Khanda: 20
Sutra: a
savanīyānāṃ
mārjanaprabʰr̥tīni
karmāṇi
pratipadyate
yatʰā
nirūḍʰapaśubandʰe
paśupuroḍāśasya
/
Sutra: b
yatʰācamasaṃ
camasino
bʰakṣayanti
teṣāṃ
vyākʰyāto
bʰakṣamantraḥ
/
Page: 888
Sutra: c
sarveṣāṃ
pratʰamo
hotā
sakr̥tsakr̥d
bʰakṣayati
dviḥ
sve
camase
punaḥ
/
Sutra: d
abʰyunnītānām
adʰvaryur
dvirbʰakṣitānām̐
sakr̥tsakr̥d
bʰakṣayati
/
Sutra: e
tr̥tīyam̐
hotrakā
antataḥ
/
Sutra: f
asarvān
bʰakṣayitvā
\\
āpyāyasva
sametu
te
\\
ity
āpyāyayanti
te
nārāśam̐sā
bʰavanti
/
Page: 889
Sutra: g
tān
dakṣiṇasya
havirdʰānasya
paścādakṣam
udagāyatān
sādayaty
antarā
neṣṭur
āgnīdʰrasya
ca
camasau
sādayati
/
Sutra: h
upaviśaty
accʰāvāko
'greṇa
svaṃ
dʰiṣṇiyaṃ
bahiḥsadasam
/
Sutra: i
tasmai
puroḍāśaśakalam
ādadad
āha
\\
accʰāvāka
vadasva
yat
te
vādyam
iti
/
Sutra: j
upo
asmān
brāhmaṇān
brāhmaṇā
hvayadʰvam
ity
accʰāvākenocyamāne
\\
accʰāvāko
vā
ayam
upahavam
iccʰate
tam̐
hotar
upahvayasva
\\
iti
saṃpreṣyati
/
Sutra: k
yatrainam̐
hotropahūyamānaṃ
jānāti
tasmin
kāle
'ccʰāvākacamasam
ādāya
\\
unnīyamānāyānubrūhi
\\
iti
saṃpreṣyati
/
Sutra: l
tasmin
parihite
\\
accʰāvāka
yaja
\\
iti
saṃpreṣyati
vaṣaṭkr̥te
juhoty
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
/
Page: 890
Sutra: m
tena
na
samaṃ
bʰakṣayati
/
Sutra: n
nāsminn
upahavam
iccʰate
/
Sutra: o
yady
asminn
upahavam
iccʰeta
bʰakṣaya
\\
ity
eva
brūyāt
/
Sutra: p
bʰakṣitāpyāyitam
antarā
neṣṭur
āgnīdʰrasya
ca
camasau
sādayati
/
Sutra: q
etad
evāta
ūrdʰvam
accʰāvākacamasasya
stʰānam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.