TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 59
Patala: 8
Khanda: 21
Sutra: a
r̥tugrahaiḥ
pracarato
dvādaśabʰir
trayodaśabʰiś
caturdaśabʰir
*
vā
dvādaśasu
sarvān
nānā
juhutas
trayodaśasv
anyatarau
saha
caturdaśasu
saha
pratʰamau
sahottamau
//
FN
emended
.
Ed
.:
caturdabʰir
.
Page: 893
Sutra: b
asannā
hūyante
/
Sutra: c
pūrvasyapūrvasya
śeṣa
uttaramuttaram
abʰigr̥hṇītaḥ
/
Sutra: d
upayāmagr̥hīto
'si
\
madʰave
tvā
\\
iti
svena
pātreṇādʰvaryuḥ
pūrvaṃ
gr̥hṇāti
\\
upayāmagr̥hīto
'si
\
mādʰavāya
tvā
\\
iti
svena
pātreṇa
pratiprastʰātottaram
/
Sutra: e
vyatiṣaṅgaṃ
gr̥hṇītaḥ
/
Page: 894
Sutra: f
pūrvo
'dʰvaryur
aparaḥ
pratiprastʰātā
/
Sutra: g
pūrveṇapūrveṇa
mantreṇādʰvaryur
uttareṇottareṇa
pratiprastʰātā
/
Sutra: h
dakṣiṇenādʰvaryuḥ
saṃcaraty
uttareṇa
pratiprastʰātā
/
Sutra: i
nānyonyam
anuprapadyeta
/
Sutra: j
praviśantam
adʰvaryuṃ
graheṇa
parigr̥hṇāti
niṣkrāmantaṃ
pātreṇa
/
Sutra: k
r̥tunā
preṣya
\\
iti
trir
adʰvaryur
āha
triḥ
pratiprastʰātā
/
Sutra: l
pātrayor
mukʰe
viparyasya
\\
r̥tubʰiḥ
preṣya
\\
iti
dvir
adʰvaryur
āha
dviḥ
pratiprastʰātā
/
Sutra: m
punar
mukʰe
viparyasya
\\
r̥tunā
preṣya
\\
iti
sakr̥d
adʰvaryur
āha
sakr̥t
pratiprastʰātā
/
Sutra: n
adʰvaryū
yajatam
ity
ucyamāne
hotar
etad
yaja
\\
iti
saṃpreṣyati
/
Sutra: o
svayaṃ
vā
niṣadya
yajataḥ
/
Page: 895
Sutra: p
adʰvaryoḥ
pātre
pratiprastʰātā
saṃpātam
avanayati
tasyaikadeśam
adʰvaryuḥ
pratiprastʰātuḥ
pātre
/
Sutra: q
pratiprastʰānena
bʰakṣayanti
/
Sutra: r
dvir
hotā
sakr̥tsakr̥d
itare
/
Sutra: s
yasyayasya
vaṣaṭkāre
juhutas
taṃtaṃ
prati
bʰakṣayataḥ
/
Sutra: t
mārjālīye
pātraṃ
prakṣālyāyatane
sādayati
//
Khanda: 22
Sutra: a
indrāgnī
āgatam̐
sutam
iti
svena
pātreṇābʰakṣitenaindrāgnaṃ
kalaśāc
cʰastravantaṃ
gr̥hṇāti
/
Page: 896
Sutra: b
tam̐
sādayitvāgreṇa
hotāraṃ
prāṅmukʰa
upaviśya
\\
iḍā
devahūr
iti
śastram
upākaroti
/
Sutra: c
yatrainam̐
hotābʰyāhvayate
tasmin
kāle
śom̐sā
moda
iva
\\
iti
pratyāhvayate
śom̐sā
moda
ivotʰāmoda
iva
\\
iti
vā
/
Sutra: d
uttiṣṭʰan
pradakṣiṇaṃ
paryāvartamānaḥ
pratʰamaṃ
pratigaraṃ
pratigr̥hṇāty
abʰimukʰo
'ta
ūrdʰvas
tiṣṭʰan
prahvo
vā
/
Sutra: e
sarveṣu
virāmeṣu
praṇave
ca
/
Page: 897
Sutra: f
nārdʰarcāl
lupyate
/
Sutra: g
nābʰi
pratigr̥ṇāti
/
Sutra: h
ubʰayaṃ
vyāhāve
karoti
śom̐sāmoda
ivotʰāmoda
iva
\\
iti
/
Sutra: i
yatra
kvaca
hotā
viramet
\\
otʰā
moda
iva
\\
iti
prabrūyāt
/
Page: 898
Sutra: j
sarvaśastrāṇām
eṣa
kalpaḥ
/
Sutra: k
uktʰaśās
\\
iti
śastraṃ
pratigīrya
sarvatra
prātaḥsavane
japati
/
Sutra: l
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somasya
\\
iti
saṃpreṣyati
/
Sutra: m
vaṣaṭkārānuvaṣaṭkārau
nārāśam̐sān
anuprakampayanti
/
Sutra: n
vyākʰyāto
grahanārāśam̐sānāṃ
bʰakṣaḥ
/
Sutra: o
āpyāyanasādane
ca
nārāśam̐sānām
//
Khanda: 23
Sutra: a
omāsaś
carṣaṇīdʰr̥tas
\\
iti
śukrapātreṇa
vaiśvadevaṃ
kalaśāt
stutaśastravantaṃ
gr̥hṇāti
/
Sutra: b
tam̐
sādayitvā
stotram
upākaroti
tad
vyākʰyātam
/
Page: 899
Sutra: c
apavr̥tte
stotre
śastram
upākaroti
tad
vyākʰyātam
/
Sutra: d
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somasya
\\
iti
saṃpreṣyati
vyākʰyātam
anuprakampanaṃ
grahanārāśam̐sānāṃ
bʰakṣaḥ
sarvabʰakṣāḥ
/
Sutra: e
nāpyāyanasādane
bʰavataḥ
/
Sutra: f
tribʰir
uktʰyavigrahaiḥ
pracarataḥ
/
Sutra: g
upayāmagr̥hīto
'si
\
mitrāvaruṇābʰyāṃ
tvā
\\
ity
uktʰyastʰālyā
uktʰyapātreṇa
tr̥tīyaṃ
maitrāvaruṇaṃ
gr̥hṇāti
/
Sutra: h
eṣa
te
yonis
\\
mitrāvaruṇābʰyāṃ
tvā
\\
ity
āyatane
sādayati
/
Sutra: i
punar
havir
asi
\\
iti
stʰālīṃ
pratyabʰimr̥śati
/
Sutra: j
maitrāvaruṇacamasamukʰyān
*
ekādaśa
camasān
unnayati
/
FN
emended
.
Ed
.:
maitrāvaruṇacamasamukʰyāv
.
Sutra: k
purastād
āgnīdʰracamasād
accʰāvākacamasam
unnayati
stutaśastre
bʰavataḥ
/
Page: 900
Sutra: l
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somānām
iti
saṃpreṣyati
//
Khanda: 24
Sutra: a
hutvā
devebʰyas
tvā
devāyuvaṃ
pr̥ṇajmi
yajñasyāyuṣe
juṣṭam
iti
maitrāvaruṇacamase
grahasaṃpātam
avanayati
/
Sutra: b
bāhyataḥ
sada
ālabʰya
/
Sutra: c
yadi
kāmayetādʰvaryur
ātmānaṃ
yajñayaśasenārpayeyam
iti
brāhmaṇavyākʰyātāny
avanayanāni
teṣāṃ
yātʰākāmī
/
Sutra: d
sarveṣāṃ
pratʰamo
maitrāvaruṇaḥ
sakr̥tsakr̥d
bʰakṣayati
dviḥ
sve
camase
tasyādʰvaryur
dvir
bʰakṣitasya
sakr̥d
bʰakṣayati
tr̥tīyaṃ
maitrāvaruṇaḥ
/
Sutra: e
tataḥ
pratiprastʰātottarābʰyām
uktʰyavigrahābʰyām̐
stutaśastravadbʰyāṃ
pracaraty
etenaiva
kalpena
/
Sutra: f
indrāya
tvā
\\
iti
dvitīye
grahaṇasādanau
saṃnamati
punar
havir
asi
\\
iti
stʰālīṃ
pratyabʰimr̥śati
/
Page: 901
Sutra: g
brāhmaṇāccʰam̐sicamasamukʰyām̐ś
camasān
unnayann
ekasmai
camasagaṇāya
rājānam
atirecayati
/
Sutra: h
brāhmaṇāccʰam̐sicamase
grahasaṃpātam
avanayati
na
pratiprastʰātā
bʰakṣayati
/
Sutra: i
indrāgnibʰyāṃ
tvā
\\
iti
tr̥tīye
grahaṇasādanau
saṃnamati
/
Sutra: j
na
stʰālīṃ
pratyabʰimr̥śati
/
Sutra: k
accʰāvākacamasamukʰyām̐ś
camasān
unnaya
\
sarvam̐
rājānam
unnaya
mātirīrico
daśābʰiḥ
kalaśau
mr̥ṣṭvā
nyubja
\\
iti
saṃpreṣyati
/
Sutra: l
accʰāvākacamasamukʰyām̐ś
camasān
unnayati
sarvam̐
rājānam
unnayati
nātirecayati
/
Sutra: m
daśābʰiḥ
kalaśau
mr̥ṣṭvā
nyubjati
/
Page: 902
Sutra: n
accʰāvākacamase
grahasaṃpātam
avanayati
na
pratiprastʰātā
bʰakṣayati
/
Sutra: o
agniḥ
prātaḥsavane
pātv
asmān
iti
sam̐stʰite
juhoti
/
Sutra: p
praśāstaḥ
prasuva
\\
iti
saṃpreṣyati
/
Sutra: q
sarpata
\\
ity
āha
praśāstā
/
Sutra: r
saṃtiṣṭʰate
prātaḥsavanaṃ
prātaḥsavanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.