TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 59
Previous part

Patala: 8  
Khanda: 21  
Sutra: a     r̥tugrahaiḥ pracarato dvādaśabʰir trayodaśabʰiś caturdaśabʰir * dvādaśasu sarvān nānā juhutas trayodaśasv anyatarau saha caturdaśasu saha pratʰamau sahottamau //
      
FN emended. Ed.: caturdabʰir.

Page: 893 
Sutra: b     
asannā hūyante /

Sutra: c     
pūrvasyapūrvasya śeṣa uttaramuttaram abʰigr̥hṇītaḥ /

Sutra: d     
upayāmagr̥hīto 'si \ madʰave tvā \\ iti svena pātreṇādʰvaryuḥ pūrvaṃ gr̥hṇāti \\ upayāmagr̥hīto 'si \ mādʰavāya tvā \\ iti svena pātreṇa pratiprastʰātottaram /

Sutra: e     
vyatiṣaṅgaṃ gr̥hṇītaḥ /

Page: 894 
Sutra: f     
pūrvo 'dʰvaryur aparaḥ pratiprastʰātā /

Sutra: g     
pūrveṇapūrveṇa mantreṇādʰvaryur uttareṇottareṇa pratiprastʰātā /

Sutra: h     
dakṣiṇenādʰvaryuḥ saṃcaraty uttareṇa pratiprastʰātā /

Sutra: i     
nānyonyam anuprapadyeta /

Sutra: j     
praviśantam adʰvaryuṃ graheṇa parigr̥hṇāti niṣkrāmantaṃ pātreṇa /

Sutra: k     
r̥tunā preṣya \\ iti trir adʰvaryur āha triḥ pratiprastʰātā /

Sutra: l     
pātrayor mukʰe viparyasya \\ r̥tubʰiḥ preṣya \\ iti dvir adʰvaryur āha dviḥ pratiprastʰātā /

Sutra: m     
punar mukʰe viparyasya \\ r̥tunā preṣya \\ iti sakr̥d adʰvaryur āha sakr̥t pratiprastʰātā /

Sutra: n     
adʰvaryū yajatam ity ucyamāne hotar etad yaja \\ iti saṃpreṣyati /

Sutra: o     
svayaṃ niṣadya yajataḥ /

Page: 895 
Sutra: p     
adʰvaryoḥ pātre pratiprastʰātā saṃpātam avanayati tasyaikadeśam adʰvaryuḥ pratiprastʰātuḥ pātre /

Sutra: q     
pratiprastʰānena bʰakṣayanti /

Sutra: r     
dvir hotā sakr̥tsakr̥d itare /

Sutra: s     
yasyayasya vaṣaṭkāre juhutas taṃtaṃ prati bʰakṣayataḥ /

Sutra: t     
mārjālīye pātraṃ prakṣālyāyatane sādayati //

Khanda: 22  
Sutra: a     
indrāgnī āgatam̐ sutam iti svena pātreṇābʰakṣitenaindrāgnaṃ kalaśāc cʰastravantaṃ gr̥hṇāti /

Page: 896 
Sutra: b     
tam̐ sādayitvāgreṇa hotāraṃ prāṅmukʰa upaviśya \\ iḍā devahūr iti śastram upākaroti /

Sutra: c     
yatrainam̐ hotābʰyāhvayate tasmin kāle śom̐sā moda iva \\ iti pratyāhvayate śom̐sā moda ivotʰāmoda iva \\ iti /

Sutra: d     
uttiṣṭʰan pradakṣiṇaṃ paryāvartamānaḥ pratʰamaṃ pratigaraṃ pratigr̥hṇāty abʰimukʰo 'ta ūrdʰvas tiṣṭʰan prahvo /

Sutra: e     
sarveṣu virāmeṣu praṇave ca /

Page: 897 
Sutra: f     
nārdʰarcāl lupyate /

Sutra: g     
nābʰi pratigr̥ṇāti /

Sutra: h     
ubʰayaṃ vyāhāve karoti śom̐sāmoda ivotʰāmoda iva \\ iti /

Sutra: i     
yatra kvaca hotā viramet \\ otʰā moda iva \\ iti prabrūyāt /

Page: 898 
Sutra: j     
sarvaśastrāṇām eṣa kalpaḥ /

Sutra: k     
uktʰaśās \\ iti śastraṃ pratigīrya sarvatra prātaḥsavane japati /

Sutra: l     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somasya \\ iti saṃpreṣyati /

Sutra: m     
vaṣaṭkārānuvaṣaṭkārau nārāśam̐sān anuprakampayanti /

Sutra: n     
vyākʰyāto grahanārāśam̐sānāṃ bʰakṣaḥ /

Sutra: o     
āpyāyanasādane ca nārāśam̐sānām //

Khanda: 23  
Sutra: a     
omāsaś carṣaṇīdʰr̥tas \\ iti śukrapātreṇa vaiśvadevaṃ kalaśāt stutaśastravantaṃ gr̥hṇāti /

Sutra: b     
tam̐ sādayitvā stotram upākaroti tad vyākʰyātam /

Page: 899 
Sutra: c     
apavr̥tte stotre śastram upākaroti tad vyākʰyātam /

Sutra: d     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somasya \\ iti saṃpreṣyati vyākʰyātam anuprakampanaṃ grahanārāśam̐sānāṃ bʰakṣaḥ sarvabʰakṣāḥ /

Sutra: e     
nāpyāyanasādane bʰavataḥ /

Sutra: f     
tribʰir uktʰyavigrahaiḥ pracarataḥ /

Sutra: g     
upayāmagr̥hīto 'si \ mitrāvaruṇābʰyāṃ tvā \\ ity uktʰyastʰālyā uktʰyapātreṇa tr̥tīyaṃ maitrāvaruṇaṃ gr̥hṇāti /

Sutra: h     
eṣa te yonis \\ mitrāvaruṇābʰyāṃ tvā \\ ity āyatane sādayati /

Sutra: i     
punar havir asi \\ iti stʰālīṃ pratyabʰimr̥śati /

Sutra: j     
maitrāvaruṇacamasamukʰyān * ekādaśa camasān unnayati /
      
FN emended. Ed.: maitrāvaruṇacamasamukʰyāv.

Sutra: k     
purastād āgnīdʰracamasād accʰāvākacamasam unnayati stutaśastre bʰavataḥ /

Page: 900 
Sutra: l     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somānām iti saṃpreṣyati //

Khanda: 24  
Sutra: a     
hutvā devebʰyas tvā devāyuvaṃ pr̥ṇajmi yajñasyāyuṣe juṣṭam iti maitrāvaruṇacamase grahasaṃpātam avanayati /

Sutra: b     
bāhyataḥ sada ālabʰya /

Sutra: c     
yadi kāmayetādʰvaryur ātmānaṃ yajñayaśasenārpayeyam iti brāhmaṇavyākʰyātāny avanayanāni teṣāṃ yātʰākāmī /

Sutra: d     
sarveṣāṃ pratʰamo maitrāvaruṇaḥ sakr̥tsakr̥d bʰakṣayati dviḥ sve camase tasyādʰvaryur dvir bʰakṣitasya sakr̥d bʰakṣayati tr̥tīyaṃ maitrāvaruṇaḥ /

Sutra: e     
tataḥ pratiprastʰātottarābʰyām uktʰyavigrahābʰyām̐ stutaśastravadbʰyāṃ pracaraty etenaiva kalpena /

Sutra: f     
indrāya tvā \\ iti dvitīye grahaṇasādanau saṃnamati punar havir asi \\ iti stʰālīṃ pratyabʰimr̥śati /

Page: 901 
Sutra: g     
brāhmaṇāccʰam̐sicamasamukʰyām̐ś camasān unnayann ekasmai camasagaṇāya rājānam atirecayati /

Sutra: h     
brāhmaṇāccʰam̐sicamase grahasaṃpātam avanayati na pratiprastʰātā bʰakṣayati /

Sutra: i     
indrāgnibʰyāṃ tvā \\ iti tr̥tīye grahaṇasādanau saṃnamati /

Sutra: j     
na stʰālīṃ pratyabʰimr̥śati /

Sutra: k     
accʰāvākacamasamukʰyām̐ś camasān unnaya \ sarvam̐ rājānam unnaya mātirīrico daśābʰiḥ kalaśau mr̥ṣṭvā nyubja \\ iti saṃpreṣyati /

Sutra: l     
accʰāvākacamasamukʰyām̐ś camasān unnayati sarvam̐ rājānam unnayati nātirecayati /

Sutra: m     
daśābʰiḥ kalaśau mr̥ṣṭvā nyubjati /

Page: 902 
Sutra: n     
accʰāvākacamase grahasaṃpātam avanayati na pratiprastʰātā bʰakṣayati /

Sutra: o     
agniḥ prātaḥsavane pātv asmān iti sam̐stʰite juhoti /

Sutra: p     
praśāstaḥ prasuva \\ iti saṃpreṣyati /

Sutra: q     
sarpata \\ ity āha praśāstā /

Sutra: r     
saṃtiṣṭʰate prātaḥsavanaṃ prātaḥsavanam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.