TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 60
Prasna: 9
Patala: 1
Khanda: 1
Page: 903
Sutra: a
abʰiṣavādi
mādʰyaṃdinam̐
savanaṃ
tāyate
/
Sutra: b
tasya
prātaḥsavanena
kalpo
vyākʰyātaḥ
/
Sutra: c
dvidevatyartugrahaindrāgnavaiśvadevā
darvihomāś
ca
na
vidyante
/
Sutra: d
vasatīvarībʰyo
niṣicya
nigrābʰyāḥ
karoti
/
Sutra: e
sarvam̐
rājānam
abʰiṣunvanti
/
Sutra: f
grāvastute
somoṣṇīṣaṃ
prayaccʰati
/
Sutra: g
ihā
ihā
\\
iti
sam̐rādʰayanto
'bʰiṣunvanti
/
Page: 904
Sutra: h
uttamasya
paryāyasya
madʰyame
'bʰiṣave
br̥had
br̥hat
\\
ity
abʰiṣunvanti
/
Sutra: i
uttame
'bʰiṣave
susaṃbʰr̥te
rājani
/
Sutra: j
devā
grāvāṇa
indur
indra
ity
avādiṣur
\
endram
acucyavuḥ
paramasyāḥ
parāvatas
\\
āsmāt
sadʰastʰād
oror
antarikṣāt
\\
ā
subʰūtam
asuṣavur
\
brahmavarcasaṃ
ma
āsuṣavuḥ
\
samare
rakṣām̐sy
avadʰiṣur
\
apahataṃ
brahmajyasya
\\
iti
pratiprastʰātā
grāvṇo
'numodate
/
Sutra: k
atra
savanīyānāṃ
nirvapaṇam
eke
samāmananti
/
Sutra: l
dʰārāgrahakāle
śukrāmantʰināv
evāgre
gr̥hītvāgrayaṇaṃ
tisr̥bʰyo
dʰārābʰyo
gr̥hṇāty
ādʰavanīyāt
tr̥tīyāṃ
dʰārāṃ
karoty
uktʰyaṃ
gr̥hītvā
/
Page: 905
Sutra: m
r̥tupātrābʰyāṃ
marutvatīyau
gr̥hṇītas
\\
marutvantaṃ
vr̥ṣabʰaṃ
vāvr̥dʰānam
iti
svena
pātreṇādʰvaryuḥ
pūrvaṃ
gr̥hṇāti
marutvām̐
indra
vr̥ṣabʰo
raṇāya
\\
iti
svena
pātreṇa
pratiprastʰātottaram
/
Sutra: n
gr̥hītvā
rājānam
atipāvayati
yāvantaṃ
mādʰyaṃdināya
svanāyāptaṃ
manyate
/
Sutra: o
viramati
dʰārā
prapīḍya
pavitraṃ
nidadʰāti
/
Sutra: p
vyākʰyātam
ekadʰanānām
ādʰavanīye
'vanayanam
/
Sutra: q
pavamānagrahān
kalaśāñ
śukrāmantʰināv
āgrayaṇam
uktʰyaṃ
ca
grahāvakāśair
upastʰāya
niḥsarpantaḥ
samanvārabʰante
/
Page: 906
Sutra: r
vaipruṣān
saptahotāraṃ
ca
hutvā
mādʰyaṃdinaṃ
pavamānam̐
sarpanti
tasya
bahiṣpavamānena
kalpo
vyākʰyātaḥ
//
Khanda: 2
Sutra: a
traiṣṭubʰaḥ
pantʰās
\
rudrā
devatā
\\
avr̥keṇāparipareṇa
patʰā
svasti
rudrān
aśīya
\\
iti
mantram̐
saṃnamati
/
Sutra: b
uttareṇa
havirdʰānaṃ
gatvottareṇāgnīdʰrīyaṃ
dʰiṣṇiyaṃ
parītya
dakṣiṇena
vā
mārjālīyam
antareṇa
vā
/
Sutra: c
pūrveṇa
dvāreṇa
sadaḥ
praviśyādʰvaryur
yajamāno
brahmā
cāvatiṣṭʰante
'greṇa
praśāstrīyaṃ
dʰiṣṇiyaṃ
parītyodgātāro
mādʰyaṃdinena
pavamānena
stuvate
/
Sutra: d
yad
anyat
paśvānayanāt
tat
sampreṣyati
pratiprastʰātar
dadʰigʰarmeṇa
cara
\\
iti
saṃpraiṣasyāntam̐
saṃnamati
/
Sutra: e
vihr̥teṣu
vyāgʰāriteṣu
dʰiṣṇiyeṣu
/
Page: 907
Sutra: f
stīrṇe
barhiṣi
/
Sutra: g
pratiprastʰātā
paśupuroḍāśaṃ
nirūpya
savanīyān
nirvapati
/
Sutra: h
ekādaśakapālo
'tra
puroḍāśaḥ
/
Sutra: i
nāmikṣā
vidyate
/
Sutra: j
alaṃkr̥teṣu
pratiprastʰātā
dadʰigʰarmeṇa
carati
/
Sutra: k
yāvatī
dyāvāpr̥tʰivī
ity
āgnīdʰrāgāra
audumbaryām̐
sruci
dadʰi
gr̥hṇāti
/
Sutra: l
vāk
ca
tvā
manaś
ca
śrīṇītām
\\
prāṇaś
ca
tvāpānaś
ca
śrīṇītām
\\
cakṣuś
ca
tvā
śrotraṃ
ca
śrīṇītām
\\
dakṣaś
ca
tvā
balaṃ
ca
śrīṇītām
\
ojaś
ca
tvā
sahaś
ca
śrīṇītām
\
āyuś
ca
tvā
jarā
ca
śrīṇītām
\
ātmā
ca
tvā
tanūś
ca
śrīṇītam
\\
śr̥to
'si
śr̥taṃ
kr̥taḥ
\
śr̥tāya
tvā
śr̥tebʰyas
tvā
\\
ity
āgnīdʰrīye
'dʰiśritya
/
Sutra: m
hotar
vadasva
yat
te
vādyam
iti
saṃpreṣyati
/
Sutra: n
yadi
śrāto
juhotana
\
yady
aśrāto
mamattana
\\
ity
ucyamāne
śrātam̐
havir
iti
pratyāha
/
Page: 908
Sutra: o
tam
ādāyāhavanīyaṃ
gatvāśrāvya
pratyāśrāvite
dadʰigʰarmasya
yaja
\\
iti
saṃpreṣyati
/
Sutra: p
yam
indram
āhur
varuṇaṃ
yam
āhur
\
yaṃ
mitram
āhur
yam
u
satyam
āhuḥ
/ \
yo
devānāṃ
devatamas
tapojās
\
tasmai
tvā
tebʰyas
tvā
svāhā
\\
iti
vaṣaṭkr̥te
juhoti
/
Sutra: q
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
/
Sutra: r
taṃ
bʰakṣayanti
ye
pravargye
/
Sutra: s
tasyāraṇye
'nuvākyo
bʰakṣamantraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.