TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 60
Previous part

Prasna: 9  
Patala: 1  
Khanda: 1  
Page: 903 
Sutra: a     abʰiṣavādi mādʰyaṃdinam̐ savanaṃ tāyate /

Sutra: b     
tasya prātaḥsavanena kalpo vyākʰyātaḥ /

Sutra: c     
dvidevatyartugrahaindrāgnavaiśvadevā darvihomāś ca na vidyante /

Sutra: d     
vasatīvarībʰyo niṣicya nigrābʰyāḥ karoti /

Sutra: e     
sarvam̐ rājānam abʰiṣunvanti /

Sutra: f     
grāvastute somoṣṇīṣaṃ prayaccʰati /

Sutra: g     
ihā ihā \\ iti sam̐rādʰayanto 'bʰiṣunvanti /

Page: 904 
Sutra: h     
uttamasya paryāyasya madʰyame 'bʰiṣave br̥had br̥hat \\ ity abʰiṣunvanti /

Sutra: i     
uttame 'bʰiṣave susaṃbʰr̥te rājani /

Sutra: j     
devā grāvāṇa indur indra ity avādiṣur \ endram acucyavuḥ paramasyāḥ parāvatas \\ āsmāt sadʰastʰād oror antarikṣāt \\ ā subʰūtam asuṣavur \ brahmavarcasaṃ ma āsuṣavuḥ \ samare rakṣām̐sy avadʰiṣur \ apahataṃ brahmajyasya \\ iti pratiprastʰātā grāvṇo 'numodate /

Sutra: k     
atra savanīyānāṃ nirvapaṇam eke samāmananti /

Sutra: l     
dʰārāgrahakāle śukrāmantʰināv evāgre gr̥hītvāgrayaṇaṃ tisr̥bʰyo dʰārābʰyo gr̥hṇāty ādʰavanīyāt tr̥tīyāṃ dʰārāṃ karoty uktʰyaṃ gr̥hītvā /

Page: 905 
Sutra: m     
r̥tupātrābʰyāṃ marutvatīyau gr̥hṇītas \\ marutvantaṃ vr̥ṣabʰaṃ vāvr̥dʰānam iti svena pātreṇādʰvaryuḥ pūrvaṃ gr̥hṇāti marutvām̐ indra vr̥ṣabʰo raṇāya \\ iti svena pātreṇa pratiprastʰātottaram /

Sutra: n     
gr̥hītvā rājānam atipāvayati yāvantaṃ mādʰyaṃdināya svanāyāptaṃ manyate /

Sutra: o     
viramati dʰārā prapīḍya pavitraṃ nidadʰāti /

Sutra: p     
vyākʰyātam ekadʰanānām ādʰavanīye 'vanayanam /

Sutra: q     
pavamānagrahān kalaśāñ śukrāmantʰināv āgrayaṇam uktʰyaṃ ca grahāvakāśair upastʰāya niḥsarpantaḥ samanvārabʰante /

Page: 906 
Sutra: r     
vaipruṣān saptahotāraṃ ca hutvā mādʰyaṃdinaṃ pavamānam̐ sarpanti tasya bahiṣpavamānena kalpo vyākʰyātaḥ //

Khanda: 2  
Sutra: a     
traiṣṭubʰaḥ pantʰās \ rudrā devatā \\ avr̥keṇāparipareṇa patʰā svasti rudrān aśīya \\ iti mantram̐ saṃnamati /

Sutra: b     
uttareṇa havirdʰānaṃ gatvottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya dakṣiṇena mārjālīyam antareṇa /

Sutra: c     
pūrveṇa dvāreṇa sadaḥ praviśyādʰvaryur yajamāno brahmā cāvatiṣṭʰante 'greṇa praśāstrīyaṃ dʰiṣṇiyaṃ parītyodgātāro mādʰyaṃdinena pavamānena stuvate /

Sutra: d     
yad anyat paśvānayanāt tat sampreṣyati pratiprastʰātar dadʰigʰarmeṇa cara \\ iti saṃpraiṣasyāntam̐ saṃnamati /

Sutra: e     
vihr̥teṣu vyāgʰāriteṣu dʰiṣṇiyeṣu /

Page: 907 
Sutra: f     
stīrṇe barhiṣi /

Sutra: g     
pratiprastʰātā paśupuroḍāśaṃ nirūpya savanīyān nirvapati /

Sutra: h     
ekādaśakapālo 'tra puroḍāśaḥ /

Sutra: i     
nāmikṣā vidyate /

Sutra: j     
alaṃkr̥teṣu pratiprastʰātā dadʰigʰarmeṇa carati /

Sutra: k     
yāvatī dyāvāpr̥tʰivī ity āgnīdʰrāgāra audumbaryām̐ sruci dadʰi gr̥hṇāti /

Sutra: l     
vāk ca tvā manaś ca śrīṇītām \\ prāṇaś ca tvāpānaś ca śrīṇītām \\ cakṣuś ca tvā śrotraṃ ca śrīṇītām \\ dakṣaś ca tvā balaṃ ca śrīṇītām \ ojaś ca tvā sahaś ca śrīṇītām \ āyuś ca tvā jarā ca śrīṇītām \ ātmā ca tvā tanūś ca śrīṇītam \\ śr̥to 'si śr̥taṃ kr̥taḥ \ śr̥tāya tvā śr̥tebʰyas tvā \\ ity āgnīdʰrīye 'dʰiśritya /

Sutra: m     
hotar vadasva yat te vādyam iti saṃpreṣyati /

Sutra: n     
yadi śrāto juhotana \ yady aśrāto mamattana \\ ity ucyamāne śrātam̐ havir iti pratyāha /

Page: 908 
Sutra: o     
tam ādāyāhavanīyaṃ gatvāśrāvya pratyāśrāvite dadʰigʰarmasya yaja \\ iti saṃpreṣyati /

Sutra: p     
yam indram āhur varuṇaṃ yam āhur \ yaṃ mitram āhur yam u satyam āhuḥ / \ yo devānāṃ devatamas tapojās \ tasmai tvā tebʰyas tvā svāhā \\ iti vaṣaṭkr̥te juhoti /

Sutra: q     
anuvaṣaṭkr̥te hutvā harati bʰakṣam /

Sutra: r     
taṃ bʰakṣayanti ye pravargye /

Sutra: s     
tasyāraṇye 'nuvākyo bʰakṣamantraḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.