TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 61
Patala: 2
Khanda: 3
Page: 909
Sutra: a
puroḍāśān
āsādya
taiḥ
samavadāya
pracarati
mādʰyaṃdinasya
savanasya
\\
iti
saṃpreṣyati
/
Sutra: b
paśupuroḍāśena
pracarya
samavadāya
savanīyaiḥ
pracarati
/
Sutra: c
paśupuroḍāśasya
savanīyānāṃ
ca
samānam̐
sviṣṭakr̥diḍam
/
Sutra: d
ādʰavanīyaṃ
pūtabʰr̥ty
avanīya
daśābʰiḥ
kalaśaṃ
mr̥ṣṭvā
nyubjati
/
Sutra: e
unnīyamānebʰyo
'nubrūhi
\
hotuś
camasam
anūnnayadʰvam
\
ubʰayataḥśukrān
kurudʰvam
\
accʰāvākasya
camasādʰvaryo
'pi
tvam
unnayasva
\
pratiprastʰātaḥ
prokṣitāprokṣitāñ
cʰakalān
upakalpaya
\\
unnetaḥ
somaṃ
prabʰāvaya
\\
iti
saṃpreṣyati
/
Page: 910
Sutra: f
hotr̥camasamukʰyān
ekādaśa
camasān
unnayati
purastād
āgnīdʰracamasād
accʰāvākacamasam
unnayati
/
Sutra: g
mādʰyaṃdinasya
savanasya
niṣkevalyasya
bʰāgasya
śukravato
mantʰivato
madʰuścuta
indrāya
somān
prastʰitān
preṣya
\
madʰyataḥkāriṇāṃ
camasādʰvaryavo
vaṣaṭkr̥tānuvaṣaṭkr̥tāñ
juhuta
\
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
dʰutvā
śukrasyābʰyunnīyopāvartadʰvam
iti
saṃpreṣyati
yat
prāk
punarabʰyunnītebʰyas
tasmin
kr̥te
prasarvaṇamantrair
hotrakāḥ
prasr̥pya
punarabʰyunnītānāṃ
yajanti
/
Sutra: h
ayāḍ
agnīt
\\
iti
hotur
ākʰyāya
niravadāya
hotra
iḍām
ādadʰāty
upahūyamānām
upodyaccʰante
camasām̐ś
camasādʰvaryavaḥ
/
Sutra: i
neḍāśakalam
accʰāvākāya
nidadʰāti
/
Sutra: j
yatʰācamasaṃ
camasino
bʰakṣayanti
teṣāṃ
vyākʰyāto
bʰakṣamantraḥ
/
Sutra: k
sanneṣu
nārāśam̐seṣu
dakṣiṇena
vedim
avastʰitāsu
dakṣiṇāsu
dākṣiṇāni
juhoti
yatʰā
vaisarjanāni
/
Page: 911
Sutra: l
praccʰādanārtʰasya
vāsaso
daśāyām̐
hiraṇyaṃ
baddʰvājye
'vadʰāya
srugdaṇḍe
vāsaso
'ntam
upaniyamya
\\
ud
u
tyam
\\
citram
iti
dvābʰyām̐
śālāmukʰīye
juhoti
śeṣam
ājyasya
karoti
/
Sutra: m
nīyamānāsu
pūrvaḥ
pratipadya
\\
agne
naya
\\
iti
nayavatyarcāgnīdʰre
juhoti
/
Sutra: n
śeṣam
ājyasya
karoti
/
Sutra: o
divaṃ
gaccʰa
suvaḥ
pata
\\
iti
hiraṇyam̐
hutvodgr̥hṇāti
/
Sutra: p
vaneṣu
vy
antarikṣaṃ
tatāna
\\
iti
dvitīyāṃ
yady
ano
ratʰo
'dʰīvāso
vā
dīyate
/
Sutra: q
prajāpate
na
tvad
etāni
\\
iti
tr̥tīyāṃ
yady
aśvaḥ
puruṣo
hastī
vā
dīyate
/
Sutra: r
nītāsu
dakṣiṇāsu
yajñapatim
r̥ṣaya
enasāhur
iti
//
Khanda: 4
Sutra: a
pañcabʰir
āgnīdʰrīye
vaiśvakarmaṇāni
juhoti
/
Page: 912
Sutra: b
yatʰāgr̥hītaṃ
marutvatīyāv
ādāya
\\
indrāya
marutvate
'nubrūhi
\\
indrāya
marutvate
preṣya
\\
iti
saṃpreṣyati
/
Sutra: c
hutvā
vyavanayete
/
Sutra: d
yatʰartugraheṣu
pratiprastʰānena
bʰakṣayanti
/
Sutra: e
dvir
hotā
sakr̥tsakr̥d
itarau
/
Sutra: f
mārjālīye
pātraṃ
prakṣālya
hotuḥ
sakāśe
nidadʰāti
/
Sutra: g
janiṣṭʰā
ugraḥ
sahase
turāya
\
mandra
ojiṣṭʰo
bahulābʰimānaḥ
/ \
avardʰann
indraṃ
marutaś
cid
atra
\
mātā
yad
vīraṃ
dadʰanad
dʰaniṣṭʰā
/ \
indra
marutva
iha
pāhi
\\
ity
anyatareṇa
svena
pātreṇābʰakṣitena
tr̥tīyaṃ
marutvatīyaṃ
kalaśāc
cʰastravantaṃ
gr̥hṇāti
/
Sutra: h
r̥tupātram
ārabʰya
pratigr̥ṇāti
/
Page: 913
Sutra: i
uktʰaṃ
vāci
\\
iti
śastraṃ
pratigīrya
sarvatra
mādʰyaṃdine
savane
japati
/
Sutra: j
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somasya
\\
iti
saṃpreṣyati
/
vyākʰyātam
anuprakampanaṃ
grahanārāśam̐sānaṃ
bʰakṣa
āpyāyanasādane
ca
nārāśam̐sānām
/
Sutra: k
mahām̐
indro
ya
ojasā
\
mahām̐
indro
nr̥vat
\\
ity
anyatareṇa
śukrapātreṇa
māhendraṃ
kalaśāt
stutaśastravantaṃ
gr̥hṇāti
/
Sutra: l
tam̐
sādayitvā
stotram
upākaroti
tad
vyākʰyātam
apavr̥tte
stotre
śastram
upākaroti
tad
vyākʰyātam
/
Sutra: m
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavaḥ
/
Sutra: n
atigrāhyān
itare
'dʰvaryava
āgneyaṃ
pratiprastʰātaindraṃ
neṣṭā
sauryam
unnetā
/
Page: 914
Sutra: o
uktʰaśā
yaja
somasya
\\
iti
saṃpreṣyati
\\
agne
tejasvin
tejasvī
\\
ity
etair
yatʰārūpam
atigrāhyāñ
juhvati
/
Sutra: p
mayi
medʰām
\\
mayi
prajām
ity
etair
yatʰārūpam
atigrāhyān
bʰakṣayanti
/
Sutra: q
sarvabʰakṣā
nāpyāyanasādane
bʰavataḥ
/
Sutra: r
tribʰir
uktʰyavigrahaiḥ
pracarato
yatʰā
purastāt
/
Sutra: s
indrāya
tvā
\\
iti
sarvatra
grahaṇasādanau
saṃnamataḥ
/
Sutra: t
viśve
devā
maruta
indro
asmān
iti
sam̐stʰite
juhoti
/
Page: 915
Sutra: u
praśāstaḥ
prasuva
\\
iti
saṃpreṣyati
sarpata
\\
ity
āha
praśāstā
saṃtiṣṭʰate
mādʰyaṃdinam̐
savanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.