TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 61
Previous part

Patala: 2  
Khanda: 3  
Page: 909 
Sutra: a     puroḍāśān āsādya taiḥ samavadāya pracarati mādʰyaṃdinasya savanasya \\ iti saṃpreṣyati /

Sutra: b     
paśupuroḍāśena pracarya samavadāya savanīyaiḥ pracarati /

Sutra: c     
paśupuroḍāśasya savanīyānāṃ ca samānam̐ sviṣṭakr̥diḍam /

Sutra: d     
ādʰavanīyaṃ pūtabʰr̥ty avanīya daśābʰiḥ kalaśaṃ mr̥ṣṭvā nyubjati /

Sutra: e     
unnīyamānebʰyo 'nubrūhi \ hotuś camasam anūnnayadʰvam \ ubʰayataḥśukrān kurudʰvam \ accʰāvākasya camasādʰvaryo 'pi tvam unnayasva \ pratiprastʰātaḥ prokṣitāprokṣitāñ cʰakalān upakalpaya \\ unnetaḥ somaṃ prabʰāvaya \\ iti saṃpreṣyati /

Page: 910 
Sutra: f     
hotr̥camasamukʰyān ekādaśa camasān unnayati purastād āgnīdʰracamasād accʰāvākacamasam unnayati /

Sutra: g     
mādʰyaṃdinasya savanasya niṣkevalyasya bʰāgasya śukravato mantʰivato madʰuścuta indrāya somān prastʰitān preṣya \ madʰyataḥkāriṇāṃ camasādʰvaryavo vaṣaṭkr̥tānuvaṣaṭkr̥tāñ juhuta \ hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d dʰutvā śukrasyābʰyunnīyopāvartadʰvam iti saṃpreṣyati yat prāk punarabʰyunnītebʰyas tasmin kr̥te prasarvaṇamantrair hotrakāḥ prasr̥pya punarabʰyunnītānāṃ yajanti /

Sutra: h     
ayāḍ agnīt \\ iti hotur ākʰyāya niravadāya hotra iḍām ādadʰāty upahūyamānām upodyaccʰante camasām̐ś camasādʰvaryavaḥ /

Sutra: i     
neḍāśakalam accʰāvākāya nidadʰāti /

Sutra: j     
yatʰācamasaṃ camasino bʰakṣayanti teṣāṃ vyākʰyāto bʰakṣamantraḥ /

Sutra: k     
sanneṣu nārāśam̐seṣu dakṣiṇena vedim avastʰitāsu dakṣiṇāsu dākṣiṇāni juhoti yatʰā vaisarjanāni /

Page: 911 
Sutra: l     
praccʰādanārtʰasya vāsaso daśāyām̐ hiraṇyaṃ baddʰvājye 'vadʰāya srugdaṇḍe vāsaso 'ntam upaniyamya \\ ud u tyam \\ citram iti dvābʰyām̐ śālāmukʰīye juhoti śeṣam ājyasya karoti /

Sutra: m     
nīyamānāsu pūrvaḥ pratipadya \\ agne naya \\ iti nayavatyarcāgnīdʰre juhoti /

Sutra: n     
śeṣam ājyasya karoti /

Sutra: o     
divaṃ gaccʰa suvaḥ pata \\ iti hiraṇyam̐ hutvodgr̥hṇāti /

Sutra: p     
vaneṣu vy antarikṣaṃ tatāna \\ iti dvitīyāṃ yady ano ratʰo 'dʰīvāso dīyate /

Sutra: q     
prajāpate na tvad etāni \\ iti tr̥tīyāṃ yady aśvaḥ puruṣo hastī dīyate /

Sutra: r     
nītāsu dakṣiṇāsu yajñapatim r̥ṣaya enasāhur iti //

Khanda: 4  
Sutra: a     
pañcabʰir āgnīdʰrīye vaiśvakarmaṇāni juhoti /

Page: 912 
Sutra: b     
yatʰāgr̥hītaṃ marutvatīyāv ādāya \\ indrāya marutvate 'nubrūhi \\ indrāya marutvate preṣya \\ iti saṃpreṣyati /

Sutra: c     
hutvā vyavanayete /

Sutra: d     
yatʰartugraheṣu pratiprastʰānena bʰakṣayanti /

Sutra: e     
dvir hotā sakr̥tsakr̥d itarau /

Sutra: f     
mārjālīye pātraṃ prakṣālya hotuḥ sakāśe nidadʰāti /

Sutra: g     
janiṣṭʰā ugraḥ sahase turāya \ mandra ojiṣṭʰo bahulābʰimānaḥ / \ avardʰann indraṃ marutaś cid atra \ mātā yad vīraṃ dadʰanad dʰaniṣṭʰā / \ indra marutva iha pāhi \\ ity anyatareṇa svena pātreṇābʰakṣitena tr̥tīyaṃ marutvatīyaṃ kalaśāc cʰastravantaṃ gr̥hṇāti /

Sutra: h     
r̥tupātram ārabʰya pratigr̥ṇāti /

Page: 913 
Sutra: i     
uktʰaṃ vāci \\ iti śastraṃ pratigīrya sarvatra mādʰyaṃdine savane japati /

Sutra: j     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somasya \\ iti saṃpreṣyati / vyākʰyātam anuprakampanaṃ grahanārāśam̐sānaṃ bʰakṣa āpyāyanasādane ca nārāśam̐sānām /

Sutra: k     
mahām̐ indro ya ojasā \ mahām̐ indro nr̥vat \\ ity anyatareṇa śukrapātreṇa māhendraṃ kalaśāt stutaśastravantaṃ gr̥hṇāti /

Sutra: l     
tam̐ sādayitvā stotram upākaroti tad vyākʰyātam apavr̥tte stotre śastram upākaroti tad vyākʰyātam /

Sutra: m     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavaḥ /

Sutra: n     
atigrāhyān itare 'dʰvaryava āgneyaṃ pratiprastʰātaindraṃ neṣṭā sauryam unnetā /

Page: 914 
Sutra: o     
uktʰaśā yaja somasya \\ iti saṃpreṣyati \\ agne tejasvin tejasvī \\ ity etair yatʰārūpam atigrāhyāñ juhvati /

Sutra: p     
mayi medʰām \\ mayi prajām ity etair yatʰārūpam atigrāhyān bʰakṣayanti /

Sutra: q     
sarvabʰakṣā nāpyāyanasādane bʰavataḥ /

Sutra: r     
tribʰir uktʰyavigrahaiḥ pracarato yatʰā purastāt /

Sutra: s     
indrāya tvā \\ iti sarvatra grahaṇasādanau saṃnamataḥ /

Sutra: t     
viśve devā maruta indro asmān iti sam̐stʰite juhoti /

Page: 915 
Sutra: u     
praśāstaḥ prasuva \\ iti saṃpreṣyati sarpata \\ ity āha praśāstā saṃtiṣṭʰate mādʰyaṃdinam̐ savanam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.