TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 62
Patala: 3
Khanda: 5
Sutra: a
ādityārambʰaṇaṃ
tr̥tīyasavanaṃ
tāyate
/
Sutra: b
tasya
mādʰyaṃdinena
savanena
kalpo
vyākʰyātaḥ
/
Sutra: c
apidʰāya
havirdʰānasya
dvāre
yadā
bahavo
'ntarvedi
/
Sutra: d
yadā
vāsya
bʰrātr̥vyaḥ
* /
FN
emended
.
Ed
.:
bʰātr̥vyaḥ
.
Sutra: e
antarvedi
yajamānaḥ
patnī
ca
bʰavato
'tʰādityaṃ
gr̥hṇāti
/
Page: 916
Sutra: f
yasya
bʰrātr̥vyaḥ
somena
yajeta
yāvad
ādityaṃ
gr̥hṇīyāt
tāvad
bahirvedi
tiṣṭʰet
/
Sutra: g
kadācana
starīr
asi
\\
iti
ya
ādityastʰālyām̐
somas
tasyaikadeśam
ādityapātreṇa
gr̥hṇāti
/
Sutra: h
kadācana
prayuccʰasi
\\
iti
śr̥tātaṅkyaṃ
dadʰi
/
Sutra: i
yajño
devānāṃ
pratyeti
\\
iti
ya
ādityastʰālyām̐
somas
tam̐
sarvaṃ
gr̥hṇāti
/
Sutra: j
vivasva
āditya
\\
ity
upām̐śusavanenādityaṃ
melayati
/
Sutra: k
yā
divyā
vr̥ṣṭis
tayā
tvā
śrīṇāmi
\\
ity
ādityaṃ
payasā
dadʰnā
vopariṣṭād
vr̥ṣṭikāmasya
śrīṇīyāt
/
Sutra: l
na
madʰyato
dadʰi
gr̥hṇātīty
ekeṣām
/
Sutra: m
tasminn
upām̐śusavanaṃ
grāvāṇam
avadadʰāti
/
Sutra: n
tam
udyamya
vijñānam
upaiti
/
Page: 917
Sutra: o
yady
uddrutasya
kṣipram̐
stokaḥ
praskanded
varṣukaḥ
parjanyaḥ
syād
yadi
ciram
avarṣukaḥ
/
Sutra: p
na
sādayati
/
Sutra: q
ā
samudrād
āntarikṣāt
\\
iti
darbʰair
ācyāvayati
/
Sutra: r
ahaṃ
parastād
aham
avastāt
\\
iti
darbʰair
hastena
vāpidadʰāti
/
Sutra: s
sūryo
mā
devo
devebʰyaḥ
pātu
\\
ity
uttiṣṭʰati
/
Sutra: t
kavir
yajñasya
vitanoti
pantʰām
iti
harati
/
Sutra: u
ādityebʰyaḥ
priyebʰyaḥ
priyadʰāmabʰyaḥ
priyavratebʰyo
mahasvasarasvapatibʰya
uror
antarikṣasyādʰyakṣebʰyo
'nubrūhi
\\
ādityebʰyaḥ
priyebʰyaḥ
priyadʰāmabʰyaḥ
priyavratebʰyo
mahasvasarasvapatibʰya
uror
antarikṣasyādʰyakṣebʰyaḥ
preṣya
\\
iti
saṃpreṣyati
//
Khanda: 6
Sutra: a
yās
te
viśvāḥ
samidʰaḥ
santy
agne
\\
iti
darbʰān
āhavanīye
prāsyānyatrekṣamāṇo
juhoti
/
Page: 918
Sutra: b
unnambʰaya
pr̥tʰivīm
iti
vr̥ṣṭikāmasya
juhuyāt
/
Sutra: c
na
hutvānvīkṣeta
/
Sutra: d
nānuvaṣaṭkaroti
na
bʰakṣayati
sūdavat
pātram̐
sādayati
/
Sutra: e
vasatīvarībʰyo
niṣicya
nigrābʰyāḥ
karoti
/
Sutra: f
ya
upām̐supātre
'm̐śus
tam
r̥jīṣe
'pisr̥jyādābʰyām̐śum
upām̐śupāvanau
carjīṣaṃ
tūṣṇīm
abʰiṣunvanti
/
Sutra: g
na
grāvastute
somoṣṇīṣaṃ
prayaccʰati
/
Sutra: h
na
pratiprastʰātā
grāvṇo
'numodate
/
Sutra: i
atra
savanīyānāṃ
nirvapaṇam
eke
samāmananti
/
Sutra: j
dʰārāgrahaṇakāla
āgrayaṇaṃ
catasr̥bʰyo
dʰārābʰyo
gr̥hṇāty
ādityapātrāc
caturtʰīṃ
dʰārāṃ
karoti
/
Page: 919
Sutra: k
taṃ
gr̥hītvā
rājānam
atipāvayati
yāvantaṃ
tr̥tīyasavanāyāptaṃ
manyate
viramati
dʰārā
prapīḍya
pavitraṃ
nidadʰāti
/
Sutra: l
yat
prāk
pavamānagrahebʰyas
tasmin
kr̥ta
āgnīdʰrāgāre
patny
āśiraṃ
matʰitvāpareṇa
dvāreṇa
havirdʰāne
praviśya
\\
asme
devāso
vapuṣe
cikitsata
\\
iti
catasr̥bʰir
āśiraṃ
yajamānaḥ
patnī
ca
tiraḥpavitraṃ
pūtabʰr̥ty
avanayataḥ
/
Sutra: m
pavamānagrahān
kalaśān
āgrayaṇaṃ
ca
grahāvakāśair
upastʰāya
niḥsarpantaḥ
samanvārabʰante
/
Sutra: n
vaipruṣān
saptahotāraṃ
ca
hutvārbʰavaṃ
pavamānam̐
sarpanti
tasya
mādʰyaṃdinena
savanena
kalpo
vyākʰyātaḥ
//
Khanda: 7
Sutra: a
jāgataḥ
pantʰās
\\
ādityā
devatā
\\
avr̥keṇāparipareṇa
patʰā
svasty
ādityān
aśīya
\\
iti
mantram̐
saṃnamati
/
Sutra: b
yad
anyad
dʰiṣṇiyaviharaṇāt
tat
saṃpreṣyati
pratiprastʰātaḥ
paśau
saṃvadasva
\\
iti
saṃpraiṣasyāntam̐
saṃnamati
/
Page: 920
Sutra: c
avihr̥teṣv
avyāgʰāriteṣu
dʰiṣṇiyeṣu
stīrṇe
barhiṣi
pratiprastʰātā
savanīyān
nirvapati
/
Sutra: d
dvādaśakapālo
'tra
puroḍāśaḥ
/
Sutra: e
na
paśupuroḍāśo
vidyate
/
Sutra: f
aṣṭākapālān
sarvatra
savanīyān
eke
samāmananty
ekādaśakapālān
eke
dvādaśakapālān
eke
/
Sutra: g
alaṃkr̥teṣu
pratiprastʰātā
saṃvādaprabʰr̥tinā
paśutantreṇa
pratipadyate
/
Sutra: h
tasya
dakṣiṇena
havirdʰānam
uttareṇa
vā
samavattaṃ
pariharati
/
Sutra: i
na
yajamāno
bʰakṣān
bʰakṣayati
bʰakṣaṇam
eke
samāmananti
/
Sutra: j
puroḍāśān
āsādya
taiḥ
samavadāya
pracarati
tr̥tīyasya
savanasya
\\
iti
saṃpreṣyati
d
Page: 921
Sutra: k
ādʰavanīyaṃ
pūtabʰr̥ty
avanīya
daśābʰiḥ
kalaśaṃ
mr̥ṣṭvā
nyubjati
\\
unnīyamānebʰyo
*
'nubrūhi
\
hotuś
camasam
anūnnayadʰvam
\\
tīvrām̐
āśīrvataḥ
kurudʰvam
\
accʰāvākasya
camasādʰvaryo
'pi
tvam
unnayasva
\\
unnetaḥ
somaṃ
prabʰāvaya
\\
iti
saṃpreṣyati
/
FN
emended
.
Ed
.:
unnīyamānebʰyā
.
Sutra: l
hotr̥camasamukʰyān
ekādaśa
camasān
unnayati
/
Sutra: m
pracaraṇakāle
prastʰitair
eva
pracarati
/
Sutra: n
tr̥tīyasya
savanasyarbʰumato
vibʰumataḥ
prabʰumato
vājavataḥ
savitr̥vato
br̥haspativato
viśvadevyāvatas
tīvrām̐
āśīrvata
indrāya
somān
prastʰitān
preṣya
\
madʰyataḥkāriṇāṃ
camasādʰvaryavo
vaṣaṭkr̥tānuvaṣaṭkr̥tāñ
juhuta
\
hotrakāṇāṃ
camasādʰvaryavaḥ
sakr̥tsakr̥d
dʰutvā
tīvrasyāśīrvato
'bʰyunnīyopāvartadʰvam
iti
saṃpreṣyati
/
Sutra: o
śyenāya
patvane
svāhā
\\
iti
//
Khanda: 8
Sutra: a
etaiḥ
punarabʰyunnītāñ
juhoti
vaṭ
svayamabʰigūrtāya
namas
\\
ity
anuvaṣaṭkārān
/
Page: 922
Sutra: b
tr̥mpantām̐
hotrā
madʰor
gʰr̥tasya
\\
iti
hutān
anumantrayate
/
Sutra: c
yatʰācamasaṃ
camasino
bʰakṣayanti
teṣāṃ
vyākʰyāto
bʰakṣamantraḥ
/
Sutra: d
sanneṣu
nārāśam̐seṣu
svam̐svaṃ
camasaṃ
nyante
trīm̐strīn
puroḍāśaśakalān
dakṣiṇata
upāsyanti
/
Sutra: e
tat
kr̥tvā
prācīnāvītāni
kr̥tvā
ṣaḍḍʰotāraṃ
vyākʰyāya
dānaprabʰr̥tīn
pratyāyanāntān
piṇḍapitr̥yajñamantrāñ
japanti
/
Page: 924
Sutra: f
tasmin
kr̥te
vāmam
adya
savitar
ity
eteṣām
ekenāntaryāmapātreṇa
sāvitram
āgrayaṇād
gr̥hṇāti
/
Sutra: g
na
sādayaty
upaniṣkramya
devāya
savitre
'nubrūhi
\
devāya
savitre
preṣya
\\
iti
saṃpreṣyati
/
Sutra: h
hutvā
nānuvaṣaṭkaroti
na
bʰakṣayati
sūdavat
pātram̐
sādayati
/
Sutra: i
upayāmagr̥hīto
'si
\
suśarmāsi
supratiṣṭʰānas
\\
ity
etenaiva
pātreṇābʰakṣitena
vaiśvadevaṃ
kalaśāc
cʰastravantaṃ
gr̥hṇāti
/
Sutra: j
ekayā
ca
daśabʰiś
ca
svabʰūte
\\
ity
etasyām̐
śasyamānāyāṃ
prātaryujau
vimucyetʰām
iti
pratiprastʰātā
dvidevatyapātrāṇi
vimucyāparayā
dvārā
nirhr̥tya
mārjālīye
prakṣālya
pūrvayā
dvārā
prapādyāyataneṣu
sādayati
/
Page: 925
Sutra: k
pra
dyāvā
yajñaiḥ
pr̥tʰivī
r̥tāvr̥dʰā
\\
ity
etasyām̐
śasyamānāyām
anyataratomodaṃ
pratigr̥ṇāti
modā
moda
ivotʰāmoda
iva
\\
iti
/
Sutra: l
viparītam
eke
samāmananti
/
Sutra: m
uktʰaṃ
vācīndrāya
\\
iti
śastraṃ
pratigīrya
sarvatra
tr̥tīyasavane
japati
/
Sutra: n
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavaḥ
/
Sutra: o
tena
pracarati
yatʰā
prātaḥsavane
vaiśvadevena
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.