TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 62
Previous part

Patala: 3  
Khanda: 5  
Sutra: a     ādityārambʰaṇaṃ tr̥tīyasavanaṃ tāyate /

Sutra: b     
tasya mādʰyaṃdinena savanena kalpo vyākʰyātaḥ /

Sutra: c     
apidʰāya havirdʰānasya dvāre yadā bahavo 'ntarvedi /

Sutra: d     
yadā vāsya bʰrātr̥vyaḥ * /
      
FN emended. Ed.: bʰātr̥vyaḥ.

Sutra: e     
antarvedi yajamānaḥ patnī ca bʰavato 'tʰādityaṃ gr̥hṇāti /

Page: 916 
Sutra: f     
yasya bʰrātr̥vyaḥ somena yajeta yāvad ādityaṃ gr̥hṇīyāt tāvad bahirvedi tiṣṭʰet /

Sutra: g     
kadācana starīr asi \\ iti ya ādityastʰālyām̐ somas tasyaikadeśam ādityapātreṇa gr̥hṇāti /

Sutra: h     
kadācana prayuccʰasi \\ iti śr̥tātaṅkyaṃ dadʰi /

Sutra: i     
yajño devānāṃ pratyeti \\ iti ya ādityastʰālyām̐ somas tam̐ sarvaṃ gr̥hṇāti /

Sutra: j     
vivasva āditya \\ ity upām̐śusavanenādityaṃ melayati /

Sutra: k     
divyā vr̥ṣṭis tayā tvā śrīṇāmi \\ ity ādityaṃ payasā dadʰnā vopariṣṭād vr̥ṣṭikāmasya śrīṇīyāt /

Sutra: l     
na madʰyato dadʰi gr̥hṇātīty ekeṣām /

Sutra: m     
tasminn upām̐śusavanaṃ grāvāṇam avadadʰāti /

Sutra: n     
tam udyamya vijñānam upaiti /

Page: 917 
Sutra: o     
yady uddrutasya kṣipram̐ stokaḥ praskanded varṣukaḥ parjanyaḥ syād yadi ciram avarṣukaḥ /

Sutra: p     
na sādayati /

Sutra: q     
ā samudrād āntarikṣāt \\ iti darbʰair ācyāvayati /

Sutra: r     
ahaṃ parastād aham avastāt \\ iti darbʰair hastena vāpidadʰāti /

Sutra: s     
sūryo devo devebʰyaḥ pātu \\ ity uttiṣṭʰati /

Sutra: t     
kavir yajñasya vitanoti pantʰām iti harati /

Sutra: u     
ādityebʰyaḥ priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasvapatibʰya uror antarikṣasyādʰyakṣebʰyo 'nubrūhi \\ ādityebʰyaḥ priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasvapatibʰya uror antarikṣasyādʰyakṣebʰyaḥ preṣya \\ iti saṃpreṣyati //

Khanda: 6  
Sutra: a     
yās te viśvāḥ samidʰaḥ santy agne \\ iti darbʰān āhavanīye prāsyānyatrekṣamāṇo juhoti /

Page: 918 
Sutra: b     
unnambʰaya pr̥tʰivīm iti vr̥ṣṭikāmasya juhuyāt /

Sutra: c     
na hutvānvīkṣeta /

Sutra: d     
nānuvaṣaṭkaroti na bʰakṣayati sūdavat pātram̐ sādayati /

Sutra: e     
vasatīvarībʰyo niṣicya nigrābʰyāḥ karoti /

Sutra: f     
ya upām̐supātre 'm̐śus tam r̥jīṣe 'pisr̥jyādābʰyām̐śum upām̐śupāvanau carjīṣaṃ tūṣṇīm abʰiṣunvanti /

Sutra: g     
na grāvastute somoṣṇīṣaṃ prayaccʰati /

Sutra: h     
na pratiprastʰātā grāvṇo 'numodate /

Sutra: i     
atra savanīyānāṃ nirvapaṇam eke samāmananti /

Sutra: j     
dʰārāgrahaṇakāla āgrayaṇaṃ catasr̥bʰyo dʰārābʰyo gr̥hṇāty ādityapātrāc caturtʰīṃ dʰārāṃ karoti /

Page: 919 
Sutra: k     
taṃ gr̥hītvā rājānam atipāvayati yāvantaṃ tr̥tīyasavanāyāptaṃ manyate viramati dʰārā prapīḍya pavitraṃ nidadʰāti /

Sutra: l     
yat prāk pavamānagrahebʰyas tasmin kr̥ta āgnīdʰrāgāre patny āśiraṃ matʰitvāpareṇa dvāreṇa havirdʰāne praviśya \\ asme devāso vapuṣe cikitsata \\ iti catasr̥bʰir āśiraṃ yajamānaḥ patnī ca tiraḥpavitraṃ pūtabʰr̥ty avanayataḥ /

Sutra: m     
pavamānagrahān kalaśān āgrayaṇaṃ ca grahāvakāśair upastʰāya niḥsarpantaḥ samanvārabʰante /

Sutra: n     
vaipruṣān saptahotāraṃ ca hutvārbʰavaṃ pavamānam̐ sarpanti tasya mādʰyaṃdinena savanena kalpo vyākʰyātaḥ //

Khanda: 7  
Sutra: a     
jāgataḥ pantʰās \\ ādityā devatā \\ avr̥keṇāparipareṇa patʰā svasty ādityān aśīya \\ iti mantram̐ saṃnamati /

Sutra: b     
yad anyad dʰiṣṇiyaviharaṇāt tat saṃpreṣyati pratiprastʰātaḥ paśau saṃvadasva \\ iti saṃpraiṣasyāntam̐ saṃnamati /

Page: 920 
Sutra: c     
avihr̥teṣv avyāgʰāriteṣu dʰiṣṇiyeṣu stīrṇe barhiṣi pratiprastʰātā savanīyān nirvapati /

Sutra: d     
dvādaśakapālo 'tra puroḍāśaḥ /

Sutra: e     
na paśupuroḍāśo vidyate /

Sutra: f     
aṣṭākapālān sarvatra savanīyān eke samāmananty ekādaśakapālān eke dvādaśakapālān eke /

Sutra: g     
alaṃkr̥teṣu pratiprastʰātā saṃvādaprabʰr̥tinā paśutantreṇa pratipadyate /

Sutra: h     
tasya dakṣiṇena havirdʰānam uttareṇa samavattaṃ pariharati /

Sutra: i     
na yajamāno bʰakṣān bʰakṣayati bʰakṣaṇam eke samāmananti /

Sutra: j     
puroḍāśān āsādya taiḥ samavadāya pracarati tr̥tīyasya savanasya \\ iti saṃpreṣyati d

Page: 921 
Sutra: k     
ādʰavanīyaṃ pūtabʰr̥ty avanīya daśābʰiḥ kalaśaṃ mr̥ṣṭvā nyubjati \\ unnīyamānebʰyo * 'nubrūhi \ hotuś camasam anūnnayadʰvam \\ tīvrām̐ āśīrvataḥ kurudʰvam \ accʰāvākasya camasādʰvaryo 'pi tvam unnayasva \\ unnetaḥ somaṃ prabʰāvaya \\ iti saṃpreṣyati /
      
FN emended. Ed.: unnīyamānebʰyā.

Sutra: l     
hotr̥camasamukʰyān ekādaśa camasān unnayati /

Sutra: m     
pracaraṇakāle prastʰitair eva pracarati /

Sutra: n     
tr̥tīyasya savanasyarbʰumato vibʰumataḥ prabʰumato vājavataḥ savitr̥vato br̥haspativato viśvadevyāvatas tīvrām̐ āśīrvata indrāya somān prastʰitān preṣya \ madʰyataḥkāriṇāṃ camasādʰvaryavo vaṣaṭkr̥tānuvaṣaṭkr̥tāñ juhuta \ hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥d dʰutvā tīvrasyāśīrvato 'bʰyunnīyopāvartadʰvam iti saṃpreṣyati /

Sutra: o     
śyenāya patvane svāhā \\ iti //

Khanda: 8  
Sutra: a     
etaiḥ punarabʰyunnītāñ juhoti vaṭ svayamabʰigūrtāya namas \\ ity anuvaṣaṭkārān /

Page: 922 
Sutra: b     
tr̥mpantām̐ hotrā madʰor gʰr̥tasya \\ iti hutān anumantrayate /

Sutra: c     
yatʰācamasaṃ camasino bʰakṣayanti teṣāṃ vyākʰyāto bʰakṣamantraḥ /

Sutra: d     
sanneṣu nārāśam̐seṣu svam̐svaṃ camasaṃ nyante trīm̐strīn puroḍāśaśakalān dakṣiṇata upāsyanti /

Sutra: e     
tat kr̥tvā prācīnāvītāni kr̥tvā ṣaḍḍʰotāraṃ vyākʰyāya dānaprabʰr̥tīn pratyāyanāntān piṇḍapitr̥yajñamantrāñ japanti /

Page: 924 
Sutra: f     
tasmin kr̥te vāmam adya savitar ity eteṣām ekenāntaryāmapātreṇa sāvitram āgrayaṇād gr̥hṇāti /

Sutra: g     
na sādayaty upaniṣkramya devāya savitre 'nubrūhi \ devāya savitre preṣya \\ iti saṃpreṣyati /

Sutra: h     
hutvā nānuvaṣaṭkaroti na bʰakṣayati sūdavat pātram̐ sādayati /

Sutra: i     
upayāmagr̥hīto 'si \ suśarmāsi supratiṣṭʰānas \\ ity etenaiva pātreṇābʰakṣitena vaiśvadevaṃ kalaśāc cʰastravantaṃ gr̥hṇāti /

Sutra: j     
ekayā ca daśabʰiś ca svabʰūte \\ ity etasyām̐ śasyamānāyāṃ prātaryujau vimucyetʰām iti pratiprastʰātā dvidevatyapātrāṇi vimucyāparayā dvārā nirhr̥tya mārjālīye prakṣālya pūrvayā dvārā prapādyāyataneṣu sādayati /

Page: 925 
Sutra: k     
pra dyāvā yajñaiḥ pr̥tʰivī r̥tāvr̥dʰā \\ ity etasyām̐ śasyamānāyām anyataratomodaṃ pratigr̥ṇāti modā moda ivotʰāmoda iva \\ iti /

Sutra: l     
viparītam eke samāmananti /

Sutra: m     
uktʰaṃ vācīndrāya \\ iti śastraṃ pratigīrya sarvatra tr̥tīyasavane japati /

Sutra: n     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavaḥ /

Sutra: o     
tena pracarati yatʰā prātaḥsavane vaiśvadevena //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.