TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 63
Patala: 4
Khanda: 9
Page: 926
Sutra: a
saumyasya
pātrasam̐sādanaprabʰr̥tīni
karmāṇi
pratipadyate
/
Sutra: b
saumyaṃ
caruṃ
nirvapati
/
Page: 927
Sutra: c
tam
āsādya
/
Sutra: d
ājyasyāvadāya
gʰr̥tasya
yaja
\\
iti
saṃpreṣyati
vaṣaṭkr̥te
hutvā
/
Sutra: e
atraiva
tiṣṭʰan
saumyasya
hastena
pūrvam
avadānam
avadyati
mekṣaṇenottaram
udaṅṅ
atikramyāśrāvya
pratyāśrāvite
saumyasya
yaja
\\
iti
saṃpreṣyati
vaṣaṭkr̥te
dakṣiṇāmukʰas
tiṣṭʰan
dakṣiṇārdʰapūrvārdʰe
juhoti
/
Page: 928
Sutra: f
gʰr̥tasya
yaja
\\
iti
yatʰā
purastāt
/
Sutra: g
anyatarataḥ
parījyām
eke
samāmananti
/
Sutra: h
tam
ājyenābʰipūryodgātr̥bʰyo
haranti
/
Sutra: i
satro
ta
*
etad
yad
u
ta
iha
\\
ity
avekṣante
/
FN
emended
.
Ed
.:
sanno
'ta
.
Sutra: j
tasmin
hy
ātmānaṃ
paripaśyanti
/
Page: 929
Sutra: k
ya
ātmānaṃ
na
paripaśyeditāsuḥ
syād
abʰidadiṃ
kr̥tvā
yan
me
manaḥ
parāgatam
ity
avekṣeta
/
Sutra: l
āmayāvy
annādyakāmo
vā
prāśnīyāt
/
Sutra: m
yo
vālam
annādyāya
san
nānnam
adyāt
tena
prāśyaḥ
/
Sutra: n
śalākābʰir
dʰiṣṇiyān
āgnīdʰro
jvalato
viharati
/
Sutra: o
navagr̥hītam
ājyam
adʰvaryur
gr̥hītvā
jvalato
vyāgʰārayati
/
Page: 930
Sutra: p
śeṣam
ājyasya
karoti
dʰārayanti
dʰiṣṇiyān
/
Sutra: q
upayāmagr̥hīto
'si
\
br̥haspatisutasya
te
\\
ity
upām̐śupātreṇa
pātnīvatam
āgrayaṇād
gr̥hṇāti
/
Sutra: r
taṃ
dʰiṣṇiyavyāgʰāraṇasaṃpātenājyena
śrītvā
na
sādayati
/
Sutra: s
upaniṣkramya
\\
agnīt
pātnīvatasya
yaja
\\
iti
saṃpreṣyati
/
Sutra: t
agnā3i
patnīvā3s
\\
iti
vaṣaṭkr̥te
juhoti
/
Sutra: u
kr̥tākr̥to
'nuvaṣaṭkāraḥ
/
Sutra: v
upām̐śvanuvaṣaṭkarotīty
ekeṣām
/
Sutra: w
agnīn
neṣṭur
upastʰam
āsīda
\
neṣṭaḥ
patnīm
udānaya
\\
udgātrā
patnīm̐
saṃkʰyāpaya
\\
unnetar
hotr̥camasamukʰyām̐ś
camasān
unnayan
hotr̥camase
dʰruvāyāvakāśaṃ
kuru
\
sarvam̐
rājānam
unnaya
mātirīrico
*
daśābʰiḥ
kalaśau
mr̥ṣṭvā
nyubja
\\
iti
saṃpreṣyati
//
FN
emended
.
Ed
.:
mātiririco
.
Khanda: 10
Page: 931
Sutra: a
antarā
neṣṭāraṃ
dʰiṣṇiyaṃ
cāgnīdʰro
vyavasr̥pya
bʰakṣayaty
upastʰe
vā
neṣṭur
āsīno
nopastʰa
āsīta
yady
upastʰa
āsīta
klībaḥ
syāt
/
Sutra: b
hotr̥camasamukʰyām̐ś
camasān
unnayati
/
Sutra: c
stutaśastre
bʰavataḥ
/
Sutra: d
prajvalayitvā
dʰiṣṇiyān
agniṣṭomastotram
upākaroti
/
Sutra: e
avisrasya
nīvīr
āvir
iva
nābʰīḥ
kurvāṇāḥ
sarve
sakarṇaprāvr̥tā
bʰavanti
/
Sutra: f
ye
sadasyāḥ
sadasaḥ
/
Sutra: g
r̥tvijo
yajamānaś
cety
ekeṣām
/
Page: 932
Sutra: h
viśvasya
te
viśvāvato
vr̥ṣṇiyāvatas
\\
ity
udgātrā
patnīm̐
saṃkʰyāpayati
/
Sutra: i
agan
devān
yajñas
\\
iti
patnī
dakṣiṇam
ūruṃ
nagnaṃkr̥tya
vaṅkṣaṇānāviṣkr̥tya
/
Sutra: j
svāhākr̥tāḥ
samudreṣṭʰās
\\
ity
abʰyantaram
ūror
udīcī
patnī
pannejanīr
ūruṇopapravartayati
/
Sutra: k
saṃkʰyāpanam
upapravartanaṃ
cā
tr̥tīyasyāḥ
stotrīyāyāḥ
kriyate
/
Sutra: l
svāduṣ
kilāyaṃ
madʰumām̐
utāyam
ity
etasyām̐
śasyamānāyām
ubʰayatomodaṃ
pratigr̥ṇāti
madā
moda
iva
\
modā
moda
iva
\\
ity
āhāvād
ūrdʰvaṃ
vyāhāvāt
siddʰaḥ
pratigaraḥ
/
Page: 933
Sutra: m
bʰūtam
asi
bʰūte
mā
dʰās
\\
iti
pratiprastʰātā
dʰruvam
abʰimantrayate
/
Sutra: n
dyāvāpr̥tʰivībʰyāṃ
tvā
parigr̥hṇāmi
\\
iti
parigr̥hṇāti
/
Sutra: o
viśve
tvā
devā
vaiśvānarāḥ
pracyāvayantu
\\
iti
dʰruvam̐
stʰānāt
pracyāvayati
/
Sutra: p
divi
devān
dr̥m̐hāntarikṣe
vayām̐si
\\
iti
harati
/
Sutra: q
dʰruvaṃ
dʰruveṇa
haviṣā
\\
ava
somaṃ
nayāmasi
\\
iti
hotr̥camase
dʰruvam
avanayati
paridʰānīyāyām̐
śasyamānāyām̐
sakr̥ccʰastāyām
ādito
vā
śastrasya
//
Khanda: 11
Sutra: a
madʰyadeśe
'ntato
vā
/
Sutra: b
śastraṃ
pratigīrya
hotr̥camasam
adʰvaryur
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somānām
iti
saṃpreṣyati
/
Sutra: c
vyākʰyātaś
camasānāṃ
bʰakṣaḥ
/
Sutra: d
sarvabʰakṣā
nāpyāyanasādane
bʰavataḥ
/
Sutra: e
agnīd
aupayajān
aṅgārān
āhara
\\
ity
etatprabʰr̥ti
pāśukaṃ
karma
pratipadyate
/
Page: 934
Sutra: f
nānūyājānte
svaruṃ
juhoti
na
hr̥dayaśūlena
caranti
yady
anūbandʰyā
bʰavati
/
Sutra: g
prahr̥teṣu
paridʰiṣu
sam̐srāveṇābʰihutya
hāriyojanena
caranti
/
Sutra: h
upayāmagr̥hīto
'si
\
harir
asi
hāriyojanas
\\
ity
unnetā
droṇakalaśena
hāriyojanam̐
sarvam
āgrayaṇaṃ
gr̥hṇāti
/
Sutra: i
taṃ
bahvībʰir
dʰānābʰiḥ
śrītvā
na
sādayati
/
Sutra: j
śīrṣann
adʰi
nidʰāyopaniṣkramya
\\
indrāya
harivate
'nubrūhi
\\
indrāya
harivate
preṣya
\\
iti
saṃpreṣyati
dʰānāsomebʰyo
'nubrūhi
\
dʰānāsomān
prastʰitān
preṣya
\\
iti
vā
/
Sutra: k
harīḥ
stʰa
haryor
dʰānās
\\
iti
vikramya
vaṣaṭkr̥te
juhoty
anuvaṣaṭkr̥te
hutvā
harati
bʰakṣam
/
Sutra: l
tam̐
sarve
samaśaḥ
prativibʰajyonnetary
upahavam
iṣṭvā
\\
iṣṭayajuṣas
te
deva
soma
\\
iti
ciściṣākāraṃ
dʰānā
bʰakṣayanti
/
Page: 935
Sutra: m
saṃdaśyāsaṃbʰindanto
dʰānānāṃ
nimnāni
kurvanto
niravadʰayantaḥ
/
Sutra: n
āpūryāḥ
stʰā
mā
pūrayata
\\
ity
uttaravedyāṃ
dʰānā
niṣṭʰīvyopavapanti
rayyai
tvā
\
poṣāya
tvā
\\
iti
vā
/
Sutra: o
dadʰikrāvṇo
akāriṣam
ity
āgnīdʰrāgāre
dadʰidrapsān
bʰakṣayanti
/
Sutra: p
ekadʰanapariśeṣān
yatʰācamasaṃ
vyāsicya
hariṇīr
dūrvāḥ
saṃplomnāyya
tīvrīkr̥tya
rasaṃ
janayitvā
\\
apsu
dʰautasya
soma
deva
te
\\
iti
rasam
avagʰreṇa
bʰakṣayitvā
cātvāle
'vanayanti
/
Sutra: q
yan
ma
ātmano
mindābʰūt
\\
iti
mindayāhavanīyam
upatiṣṭʰante
//
Khanda: 12
Page: 936
Sutra: a
devakr̥tasyainaso
'vayajanam
asi
\
manuṣyakr̥tasyainaso
'vayajanam
asi
\
pitr̥kr̥tasyainaso
'vayajanam
asi
\\
ātmakr̥tasyainaso
'vayajanam
asi
\
parakr̥tasyainaso
'vayajanam
asi
\\
enasa
enaso
'vayajanam
asi
\
yac
cāham
eno
vidvām̐ś
cakāra
yac
cāvidvām̐s
tasyainaso
'vayajanam
asi
\\
iti
pratimantram
āhavanīye
śakalān
abʰyādadʰati
/
Sutra: b
ubʰā
kavī
yuvānā
\
satyādā
dʰarmaṇaspatī
/ \
satyasya
dʰarmaṇaspate
\
vi
sakʰyāni
sr̥jāmahe
\\
iti
sakʰyāni
visr̥jante
/
Sutra: c
abʰimr̥ṣṭe
vede
panīḥ
saṃyājayanti
/
Sutra: d
stīrṇe
vede
navagr̥hītam
ājyam
adʰvaryur
gr̥hītvā
dʰātā
rātis
\\
ity
antarvedy
ūrdʰvas
tiṣṭʰañ
juhvāhavanīye
nava
samiṣṭayajūm̐ṣi
juhoti
/
Page: 937
Sutra: e
yaṃ
kāmayeta
pramāyukaḥ
syād
iti
sruveṇa
tasya
jihmas
tiṣṭʰam̐s
tūṣṇīṃ
prahvo
vā
/
Sutra: f
idaṃ
tr̥tīyam̐
savanaṃ
kavīnām
iti
sam̐stʰite
juhoti
/
Sutra: g
praśāstaḥ
prasuva
\\
iti
saṃpreṣyati
sarpata
\\
ity
āha
praśāstā
saṃtiṣṭʰate
tr̥tīyasavanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.