TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 63
Previous part

Patala: 4  
Khanda: 9  
Page: 926 
Sutra: a     saumyasya pātrasam̐sādanaprabʰr̥tīni karmāṇi pratipadyate /

Sutra: b     
saumyaṃ caruṃ nirvapati /

Page: 927 
Sutra: c     
tam āsādya /

Sutra: d     
ājyasyāvadāya gʰr̥tasya yaja \\ iti saṃpreṣyati vaṣaṭkr̥te hutvā /

Sutra: e     
atraiva tiṣṭʰan saumyasya hastena pūrvam avadānam avadyati mekṣaṇenottaram udaṅṅ atikramyāśrāvya pratyāśrāvite saumyasya yaja \\ iti saṃpreṣyati vaṣaṭkr̥te dakṣiṇāmukʰas tiṣṭʰan dakṣiṇārdʰapūrvārdʰe juhoti /

Page: 928 
Sutra: f     
gʰr̥tasya yaja \\ iti yatʰā purastāt /

Sutra: g     
anyatarataḥ parījyām eke samāmananti /

Sutra: h     
tam ājyenābʰipūryodgātr̥bʰyo haranti /

Sutra: i     
satro ta * etad yad u ta iha \\ ity avekṣante /
      
FN emended. Ed.: sanno 'ta.

Sutra: j     
tasmin hy ātmānaṃ paripaśyanti /

Page: 929 
Sutra: k     
ya ātmānaṃ na paripaśyeditāsuḥ syād abʰidadiṃ kr̥tvā yan me manaḥ parāgatam ity avekṣeta /

Sutra: l     
āmayāvy annādyakāmo prāśnīyāt /

Sutra: m     
yo vālam annādyāya san nānnam adyāt tena prāśyaḥ /

Sutra: n     
śalākābʰir dʰiṣṇiyān āgnīdʰro jvalato viharati /

Sutra: o     
navagr̥hītam ājyam adʰvaryur gr̥hītvā jvalato vyāgʰārayati /

Page: 930 
Sutra: p     
śeṣam ājyasya karoti dʰārayanti dʰiṣṇiyān /

Sutra: q     
upayāmagr̥hīto 'si \ br̥haspatisutasya te \\ ity upām̐śupātreṇa pātnīvatam āgrayaṇād gr̥hṇāti /

Sutra: r     
taṃ dʰiṣṇiyavyāgʰāraṇasaṃpātenājyena śrītvā na sādayati /

Sutra: s     
upaniṣkramya \\ agnīt pātnīvatasya yaja \\ iti saṃpreṣyati /

Sutra: t     
agnā3i patnīvā3s \\ iti vaṣaṭkr̥te juhoti /

Sutra: u     
kr̥tākr̥to 'nuvaṣaṭkāraḥ /

Sutra: v     
upām̐śvanuvaṣaṭkarotīty ekeṣām /

Sutra: w     
agnīn neṣṭur upastʰam āsīda \ neṣṭaḥ patnīm udānaya \\ udgātrā patnīm̐ saṃkʰyāpaya \\ unnetar hotr̥camasamukʰyām̐ś camasān unnayan hotr̥camase dʰruvāyāvakāśaṃ kuru \ sarvam̐ rājānam unnaya mātirīrico * daśābʰiḥ kalaśau mr̥ṣṭvā nyubja \\ iti saṃpreṣyati //
      
FN emended. Ed.: mātiririco.


Khanda: 10  
Page: 931 
Sutra: a     
antarā neṣṭāraṃ dʰiṣṇiyaṃ cāgnīdʰro vyavasr̥pya bʰakṣayaty upastʰe neṣṭur āsīno nopastʰa āsīta yady upastʰa āsīta klībaḥ syāt /

Sutra: b     
hotr̥camasamukʰyām̐ś camasān unnayati /

Sutra: c     
stutaśastre bʰavataḥ /

Sutra: d     
prajvalayitvā dʰiṣṇiyān agniṣṭomastotram upākaroti /

Sutra: e     
avisrasya nīvīr āvir iva nābʰīḥ kurvāṇāḥ sarve sakarṇaprāvr̥tā bʰavanti /

Sutra: f     
ye sadasyāḥ sadasaḥ /

Sutra: g     
r̥tvijo yajamānaś cety ekeṣām /

Page: 932 
Sutra: h     
viśvasya te viśvāvato vr̥ṣṇiyāvatas \\ ity udgātrā patnīm̐ saṃkʰyāpayati /

Sutra: i     
agan devān yajñas \\ iti patnī dakṣiṇam ūruṃ nagnaṃkr̥tya vaṅkṣaṇānāviṣkr̥tya /

Sutra: j     
svāhākr̥tāḥ samudreṣṭʰās \\ ity abʰyantaram ūror udīcī patnī pannejanīr ūruṇopapravartayati /

Sutra: k     
saṃkʰyāpanam upapravartanaṃ tr̥tīyasyāḥ stotrīyāyāḥ kriyate /

Sutra: l     
svāduṣ kilāyaṃ madʰumām̐ utāyam ity etasyām̐ śasyamānāyām ubʰayatomodaṃ pratigr̥ṇāti madā moda iva \ modā moda iva \\ ity āhāvād ūrdʰvaṃ vyāhāvāt siddʰaḥ pratigaraḥ /

Page: 933 
Sutra: m     
bʰūtam asi bʰūte dʰās \\ iti pratiprastʰātā dʰruvam abʰimantrayate /

Sutra: n     
dyāvāpr̥tʰivībʰyāṃ tvā parigr̥hṇāmi \\ iti parigr̥hṇāti /

Sutra: o     
viśve tvā devā vaiśvānarāḥ pracyāvayantu \\ iti dʰruvam̐ stʰānāt pracyāvayati /

Sutra: p     
divi devān dr̥m̐hāntarikṣe vayām̐si \\ iti harati /

Sutra: q     
dʰruvaṃ dʰruveṇa haviṣā \\ ava somaṃ nayāmasi \\ iti hotr̥camase dʰruvam avanayati paridʰānīyāyām̐ śasyamānāyām̐ sakr̥ccʰastāyām ādito śastrasya //

Khanda: 11  
Sutra: a     
madʰyadeśe 'ntato /

Sutra: b     
śastraṃ pratigīrya hotr̥camasam adʰvaryur ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somānām iti saṃpreṣyati /

Sutra: c     
vyākʰyātaś camasānāṃ bʰakṣaḥ /

Sutra: d     
sarvabʰakṣā nāpyāyanasādane bʰavataḥ /

Sutra: e     
agnīd aupayajān aṅgārān āhara \\ ity etatprabʰr̥ti pāśukaṃ karma pratipadyate /

Page: 934 
Sutra: f     
nānūyājānte svaruṃ juhoti na hr̥dayaśūlena caranti yady anūbandʰyā bʰavati /

Sutra: g     
prahr̥teṣu paridʰiṣu sam̐srāveṇābʰihutya hāriyojanena caranti /

Sutra: h     
upayāmagr̥hīto 'si \ harir asi hāriyojanas \\ ity unnetā droṇakalaśena hāriyojanam̐ sarvam āgrayaṇaṃ gr̥hṇāti /

Sutra: i     
taṃ bahvībʰir dʰānābʰiḥ śrītvā na sādayati /

Sutra: j     
śīrṣann adʰi nidʰāyopaniṣkramya \\ indrāya harivate 'nubrūhi \\ indrāya harivate preṣya \\ iti saṃpreṣyati dʰānāsomebʰyo 'nubrūhi \ dʰānāsomān prastʰitān preṣya \\ iti /

Sutra: k     
harīḥ stʰa haryor dʰānās \\ iti vikramya vaṣaṭkr̥te juhoty anuvaṣaṭkr̥te hutvā harati bʰakṣam /

Sutra: l     
tam̐ sarve samaśaḥ prativibʰajyonnetary upahavam iṣṭvā \\ iṣṭayajuṣas te deva soma \\ iti ciściṣākāraṃ dʰānā bʰakṣayanti /

Page: 935 
Sutra: m     
saṃdaśyāsaṃbʰindanto dʰānānāṃ nimnāni kurvanto niravadʰayantaḥ /

Sutra: n     
āpūryāḥ stʰā pūrayata \\ ity uttaravedyāṃ dʰānā niṣṭʰīvyopavapanti rayyai tvā \ poṣāya tvā \\ iti /

Sutra: o     
dadʰikrāvṇo akāriṣam ity āgnīdʰrāgāre dadʰidrapsān bʰakṣayanti /

Sutra: p     
ekadʰanapariśeṣān yatʰācamasaṃ vyāsicya hariṇīr dūrvāḥ saṃplomnāyya tīvrīkr̥tya rasaṃ janayitvā \\ apsu dʰautasya soma deva te \\ iti rasam avagʰreṇa bʰakṣayitvā cātvāle 'vanayanti /

Sutra: q     
yan ma ātmano mindābʰūt \\ iti mindayāhavanīyam upatiṣṭʰante //

Khanda: 12  
Page: 936 
Sutra: a     
devakr̥tasyainaso 'vayajanam asi \ manuṣyakr̥tasyainaso 'vayajanam asi \ pitr̥kr̥tasyainaso 'vayajanam asi \\ ātmakr̥tasyainaso 'vayajanam asi \ parakr̥tasyainaso 'vayajanam asi \\ enasa enaso 'vayajanam asi \ yac cāham eno vidvām̐ś cakāra yac cāvidvām̐s tasyainaso 'vayajanam asi \\ iti pratimantram āhavanīye śakalān abʰyādadʰati /

Sutra: b     
ubʰā kavī yuvānā \ satyādā dʰarmaṇaspatī / \ satyasya dʰarmaṇaspate \ vi sakʰyāni sr̥jāmahe \\ iti sakʰyāni visr̥jante /

Sutra: c     
abʰimr̥ṣṭe vede panīḥ saṃyājayanti /

Sutra: d     
stīrṇe vede navagr̥hītam ājyam adʰvaryur gr̥hītvā dʰātā rātis \\ ity antarvedy ūrdʰvas tiṣṭʰañ juhvāhavanīye nava samiṣṭayajūm̐ṣi juhoti /

Page: 937 
Sutra: e     
yaṃ kāmayeta pramāyukaḥ syād iti sruveṇa tasya jihmas tiṣṭʰam̐s tūṣṇīṃ prahvo /

Sutra: f     
idaṃ tr̥tīyam̐ savanaṃ kavīnām iti sam̐stʰite juhoti /

Sutra: g     
praśāstaḥ prasuva \\ iti saṃpreṣyati sarpata \\ ity āha praśāstā saṃtiṣṭʰate tr̥tīyasavanam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.