TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 64
Previous part

Patala: 5  
Khanda: 13  
Page: 938 
Sutra: a     avabʰr̥tʰasya tantraṃ prakramayati /

Sutra: b     
tatra yāvat kriyate tad vyākʰyāsyāmaḥ /

Sutra: c     
agnīn anvādʰāya vedaṃ kr̥tvāgīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰaṃ pātrāṇi prayunakti /

Sutra: d     
na praṇītāḥ praṇayati /

Page: 939 
Sutra: e     
nirvapaṇakāle vāruṇam ekakapālaṃ nirvapati /

Sutra: f     
yajurutpūtābʰiḥ saṃyauti /

Sutra: g     
abʰivāsina āpyalepaṃ ninīya saṃpraiṣeṇa pratipadyate /

Sutra: h     
yad anyad idʰmābarhiṣaḥ patnīsaṃhanāc ca tat saṃpreṣyati /

Sutra: i     
yat prāg ājyagrahaṇāt tat kr̥tvā pratihr̥tya gārhapatya ājyāni gr̥hṇāti /

Page: 940 
Sutra: j     
sarvāṇi caturgr̥hītāni dvir vopabʰr̥ti /

Sutra: k     
alaṃkr̥tya puroḍāśam uttare 'm̐se 'vabʰr̥tʰam̐ sam̐sādayati /

Sutra: l     
puroḍāśam ājyāny audumbarīm adʰiṣavaṇapʰalake ravarapām̐sūn r̥jīṣaṃ ca yat kiṃca somaliptam anyatra catasr̥bʰyaḥ somastʰālībʰya āgrayaṇastʰālyā uktʰyastʰālyā ādityastʰālyā dʰruvastʰālyāḥ /

Sutra: m     
āyurdā agne haviṣo juṣāṇas \\ iti juhoti yatarasminn agnau śrapayati /

Page: 941 
Sutra: n     
samupte 'vabʰr̥tʰe /

Sutra: o     
prastotaḥ sāmāni gāya \\ iti saṃpreṣyati saha patnyā triḥ sarve sāmno nidʰanam upayanti /

Sutra: p     
urum̐ hi rājā varuṇaś cakāra \\ iti cātvālaṃ gatvā vadanti cātvālād prayānto vadanti /

Sutra: q     
antareṇa cātvālotkarāv udañco niṣkrāmanti /

Sutra: r     
sarvo diśo 'vabʰr̥tʰagamanam āmnātam /

Sutra: s     
nodīcena saṃcaritavā ity ekeṣām /

Sutra: t     
madʰyadeśe dvitīyam̐ sāmno nidʰanam upayanty udakānte tr̥tīyam /

Sutra: u     
śataṃ te rājan bʰiṣajaḥ sahasram ity apo dr̥ṣṭvā japanti /

Page: 942 
Sutra: v     
abʰiṣṭʰito varuṇasya pāśas \\ ity udakāntam abʰitiṣṭʰanti /

Sutra: w     
apaḥ pragāhya tiṣṭʰanto 'vabʰr̥tʰena caranti /

Sutra: x     
oḍʰāsu devatāsūdakam upavājya sruvāgʰāram āgʰārya \\ agnīd udakaṃ triḥ saṃmr̥ḍḍʰi \\ iti saṃpreṣyati /

Sutra: y     
saṃmr̥ṣṭe 'psu tr̥ṇaṃ prāsya /

Page: 943 
Sutra: z     
agner anīkam apa āviveśa \\ iti srucyam āgʰārayati /

Sutra: aa     
yatʰopasatsv evaṃ pravaraṃ pravr̥ṇīte //


Khanda: 14  
Sutra: a     
tiṣṭʰa \\ ity etāvān pravaraḥ /

Sutra: b     
apabarhiṣaḥ prayājān yajati /

Sutra: c     
nopabʰr̥tam̐ samānayate /

Page: 944 
Sutra: d     
apsumantāv ājyabʰāgau /

Sutra: e     
tābʰyāṃ pracarya puroḍāśād varuṇaṃ yajati /

Sutra: f     
kr̥tsnaṃ puroḍāśam avadāyāgnīvaruṇau sviṣṭakr̥tau yajati /

Sutra: g     
agnīd udakam̐ sakr̥t saṃmr̥ḍḍʰi \\ iti saṃpreṣyati /

Page: 945 
Sutra: h     
apabarhiṣāv anūyājau yajati devau yaja yaja \\ iti pūrvam anūyājam̐ saṃpreṣyati yaja \\ ity uttaram /

Sutra: i     
etāvat kriyate /

Sutra: j     
yat te grāvṇā ciccʰiduḥ soma rājan \ priyāṇy aṅgāni svadʰitā parūm̐ṣi / \ tat saṃdʰatsvājyenota vardʰayasva \\ anāgaso adʰam it saṃkṣayema / \ yat te grāvā bāhucyuto acucyavur \ naro yat te duduhur dakṣiṇena / \ tat ta āpyāyatāṃ tat te \ niṣṭʰyāyatāṃ * deva soma / \ yat te tvacaṃ bibʰidur yac ca yonim \\ yad āstʰānāt pracyuto venasi tmanā / \ tvayā tat soma guptam astu naḥ \ naḥ saṃdʰāsat parame vyoman / \ ahāc cʰarīraṃ payasā sametya \\ anyo'nyo bʰavati varṇo asya / \ tasmin vayam upahūtās tava smas \\ ā no bʰaja sadasi viśvarūpe \\ iti catasr̥bʰir udumbaraśākʰayā dadʰnarjīṣam abʰijuhoti pañcabʰiḥ saptabʰir navabʰir ekādaśabʰis trayodaśabʰir /
      
FN TB.3.7.13.1 ĀnSS: níṣṭʰyāyātāṃ.

Page: 946 
Sutra: k     
r̥jīṣasya srucaṃ pūrayitvā samudre te hr̥dayam ity apsūpamārayati /

Sutra: l     
apsu dʰautasya soma deva te \\ iti yo bʰindūnām uccarati tam avagʰreṇa bʰakṣayaty upaspr̥śati /

Sutra: m     
avabʰr̥tʰa nicaṅkuṇa \\ ity avabʰr̥tʰam̐ saṃpravidʰyanti /

Sutra: n     
devīr āpas \\ ity upatiṣṭʰante /

Sutra: o     
sumitrā nas \\ iti mājayante //

Khanda: 15  
Sutra: a     
unnetar vasīyo na unnayābʰi \\ ud u tye madʰumattamās \\ giraḥ stomāsa īrate \ satrājito dʰanasā akṣitotayas \\ vājayanto ratʰā iva \ kaṇvā iva bʰr̥gavaḥ sūryā iva \ viśvam id dʰītam ānaśur ity unnetāram̐ saṃpreṣyati /

Sutra: b     
ud eta prajām uta varco dadʰānās \\ yuṣmān rāya uta yajñā asr̥kṣata / \ gāyatraṃ cʰando 'nusam̐rabʰadʰvam \ atʰā syāma surabʰayo gr̥heṣu \\ ity unnetā hotr̥pratʰamān yajamānapratʰamān vonnayati /

Sutra: c     
pratiyuto varuṇasya pāśas \\ ity udakāntaṃ pratiyauti /

Page: 947 
Sutra: d     
pratyasto varuṇasya pāśas \\ ity udakāntaṃ pratyasya /

Sutra: e     
audumbarīḥ samidʰo dʰārayantaḥ /

Sutra: f     
apāma somam amr̥tā abʰūma \\ iti mahīyāṃ japantaḥ / unnetāraṃ puras kr̥tvāpratīkṣam āyanti /

Sutra: g     
parogoṣṭʰe mārjayante /

Sutra: h     
edʰo 'sy edʰiṣīmahi \\ ity āhavanīye samidʰo 'bʰyādadʰati /

Sutra: i     
apo anvacāriṣam ity upatiṣṭʰante /

Sutra: j     
evaṃ patnī gārhapatye 'bʰyādʰāyopatiṣṭʰate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.