TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 64
Patala: 5
Khanda: 13
Page: 938
Sutra: a
avabʰr̥tʰasya
tantraṃ
prakramayati
/
Sutra: b
tatra
yāvat
kriyate
tad
vyākʰyāsyāmaḥ
/
Sutra: c
agnīn
anvādʰāya
vedaṃ
kr̥tvāgīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰaṃ
pātrāṇi
prayunakti
/
Sutra: d
na
praṇītāḥ
praṇayati
/
Page: 939
Sutra: e
nirvapaṇakāle
vāruṇam
ekakapālaṃ
nirvapati
/
Sutra: f
yajurutpūtābʰiḥ
saṃyauti
/
Sutra: g
abʰivāsina
āpyalepaṃ
ninīya
saṃpraiṣeṇa
pratipadyate
/
Sutra: h
yad
anyad
idʰmābarhiṣaḥ
patnīsaṃhanāc
ca
tat
saṃpreṣyati
/
Sutra: i
yat
prāg
ājyagrahaṇāt
tat
kr̥tvā
pratihr̥tya
gārhapatya
ājyāni
gr̥hṇāti
/
Page: 940
Sutra: j
sarvāṇi
caturgr̥hītāni
dvir
vopabʰr̥ti
/
Sutra: k
alaṃkr̥tya
puroḍāśam
uttare
'm̐se
'vabʰr̥tʰam̐
sam̐sādayati
/
Sutra: l
puroḍāśam
ājyāny
audumbarīm
adʰiṣavaṇapʰalake
ravarapām̐sūn
r̥jīṣaṃ
ca
yat
kiṃca
somaliptam
anyatra
catasr̥bʰyaḥ
somastʰālībʰya
āgrayaṇastʰālyā
uktʰyastʰālyā
ādityastʰālyā
dʰruvastʰālyāḥ
/
Sutra: m
āyurdā
agne
haviṣo
juṣāṇas
\\
iti
juhoti
yatarasminn
agnau
śrapayati
/
Page: 941
Sutra: n
samupte
'vabʰr̥tʰe
/
Sutra: o
prastotaḥ
sāmāni
gāya
\\
iti
saṃpreṣyati
saha
patnyā
triḥ
sarve
sāmno
nidʰanam
upayanti
/
Sutra: p
urum̐
hi
rājā
varuṇaś
cakāra
\\
iti
cātvālaṃ
gatvā
vadanti
cātvālād
vā
prayānto
vadanti
/
Sutra: q
antareṇa
cātvālotkarāv
udañco
niṣkrāmanti
/
Sutra: r
sarvo
diśo
'vabʰr̥tʰagamanam
āmnātam
/
Sutra: s
nodīcena
saṃcaritavā
ity
ekeṣām
/
Sutra: t
madʰyadeśe
dvitīyam̐
sāmno
nidʰanam
upayanty
udakānte
tr̥tīyam
/
Sutra: u
śataṃ
te
rājan
bʰiṣajaḥ
sahasram
ity
apo
dr̥ṣṭvā
japanti
/
Page: 942
Sutra: v
abʰiṣṭʰito
varuṇasya
pāśas
\\
ity
udakāntam
abʰitiṣṭʰanti
/
Sutra: w
apaḥ
pragāhya
tiṣṭʰanto
'vabʰr̥tʰena
caranti
/
Sutra: x
oḍʰāsu
devatāsūdakam
upavājya
sruvāgʰāram
āgʰārya
\\
agnīd
udakaṃ
triḥ
saṃmr̥ḍḍʰi
\\
iti
saṃpreṣyati
/
Sutra: y
saṃmr̥ṣṭe
'psu
tr̥ṇaṃ
prāsya
/
Page: 943
Sutra: z
agner
anīkam
apa
āviveśa
\\
iti
srucyam
āgʰārayati
/
Sutra: aa
yatʰopasatsv
evaṃ
pravaraṃ
pravr̥ṇīte
//
Khanda: 14
Sutra: a
tiṣṭʰa
\\
ity
etāvān
pravaraḥ
/
Sutra: b
apabarhiṣaḥ
prayājān
yajati
/
Sutra: c
nopabʰr̥tam̐
samānayate
/
Page: 944
Sutra: d
apsumantāv
ājyabʰāgau
/
Sutra: e
tābʰyāṃ
pracarya
puroḍāśād
varuṇaṃ
yajati
/
Sutra: f
kr̥tsnaṃ
puroḍāśam
avadāyāgnīvaruṇau
sviṣṭakr̥tau
yajati
/
Sutra: g
agnīd
udakam̐
sakr̥t
saṃmr̥ḍḍʰi
\\
iti
saṃpreṣyati
/
Page: 945
Sutra: h
apabarhiṣāv
anūyājau
yajati
devau
yaja
yaja
\\
iti
pūrvam
anūyājam̐
saṃpreṣyati
yaja
\\
ity
uttaram
/
Sutra: i
etāvat
kriyate
/
Sutra: j
yat
te
grāvṇā
ciccʰiduḥ
soma
rājan
\
priyāṇy
aṅgāni
svadʰitā
parūm̐ṣi
/ \
tat
saṃdʰatsvājyenota
vardʰayasva
\\
anāgaso
adʰam
it
saṃkṣayema
/ \
yat
te
grāvā
bāhucyuto
acucyavur
\
naro
yat
te
duduhur
dakṣiṇena
/ \
tat
ta
āpyāyatāṃ
tat
te
\
niṣṭʰyāyatāṃ
*
deva
soma
/ \
yat
te
tvacaṃ
bibʰidur
yac
ca
yonim
\\
yad
āstʰānāt
pracyuto
venasi
tmanā
/ \
tvayā
tat
soma
guptam
astu
naḥ
\
sā
naḥ
saṃdʰāsat
parame
vyoman
/ \
ahāc
cʰarīraṃ
payasā
sametya
\\
anyo'nyo
bʰavati
varṇo
asya
/ \
tasmin
vayam
upahūtās
tava
smas
\\
ā
no
bʰaja
sadasi
viśvarūpe
\\
iti
catasr̥bʰir
udumbaraśākʰayā
dadʰnarjīṣam
abʰijuhoti
pañcabʰiḥ
saptabʰir
navabʰir
ekādaśabʰis
trayodaśabʰir
vā
/
FN
TB.3.7.
13.1
ĀnSS
:
níṣṭʰyāyātāṃ.
Page: 946
Sutra: k
r̥jīṣasya
srucaṃ
pūrayitvā
samudre
te
hr̥dayam
ity
apsūpamārayati
/
Sutra: l
apsu
dʰautasya
soma
deva
te
\\
iti
yo
bʰindūnām
uccarati
tam
avagʰreṇa
bʰakṣayaty
upaspr̥śati
vā
/
Sutra: m
avabʰr̥tʰa
nicaṅkuṇa
\\
ity
avabʰr̥tʰam̐
saṃpravidʰyanti
/
Sutra: n
devīr
āpas
\\
ity
upatiṣṭʰante
/
Sutra: o
sumitrā
nas
\\
iti
mājayante
//
Khanda: 15
Sutra: a
unnetar
vasīyo
na
unnayābʰi
\\
ud
u
tye
madʰumattamās
\\
giraḥ
stomāsa
īrate
\
satrājito
dʰanasā
akṣitotayas
\\
vājayanto
ratʰā
iva
\
kaṇvā
iva
bʰr̥gavaḥ
sūryā
iva
\
viśvam
id
dʰītam
ānaśur
ity
unnetāram̐
saṃpreṣyati
/
Sutra: b
ud
eta
prajām
uta
varco
dadʰānās
\\
yuṣmān
rāya
uta
yajñā
asr̥kṣata
/ \
gāyatraṃ
cʰando
'nusam̐rabʰadʰvam
\
atʰā
syāma
surabʰayo
gr̥heṣu
\\
ity
unnetā
hotr̥pratʰamān
yajamānapratʰamān
vonnayati
/
Sutra: c
pratiyuto
varuṇasya
pāśas
\\
ity
udakāntaṃ
pratiyauti
/
Page: 947
Sutra: d
pratyasto
varuṇasya
pāśas
\\
ity
udakāntaṃ
pratyasya
/
Sutra: e
audumbarīḥ
samidʰo
dʰārayantaḥ
/
Sutra: f
apāma
somam
amr̥tā
abʰūma
\\
iti
mahīyāṃ
japantaḥ
/
unnetāraṃ
puras
kr̥tvāpratīkṣam
āyanti
/
Sutra: g
parogoṣṭʰe
mārjayante
/
Sutra: h
edʰo
'sy
edʰiṣīmahi
\\
ity
āhavanīye
samidʰo
'bʰyādadʰati
/
Sutra: i
apo
anvacāriṣam
ity
upatiṣṭʰante
/
Sutra: j
evaṃ
patnī
gārhapatye
'bʰyādʰāyopatiṣṭʰate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.