TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 65
Previous part

Patala: 6  
Khanda: 16  
Page: 948 
Sutra: a     prāgvam̐śa udayanīyāyās tantraṃ prakramayati /

Sutra: b     
tasyāḥ prāyaṇīyayā kalpo vyākʰyātaḥ /

Sutra: c     
anūyājasamidʰam upasaṃnahyati /

Sutra: d     
yasyām̐ stʰālyāṃ prāyaṇīyam̐ śrapayati tasyām̐ saniṣkāsāyāṃ tena mekṣaṇena śrapayati /

Sutra: e     
patnīm̐ saṃnahyati /

Sutra: f     
na juhvām ājyaṃ gr̥hṇāti yadi prayājā na bʰavanti /

Sutra: g     
kr̥tākr̥tāḥ prayājāḥ /

Sutra: h     
patʰyām̐ svastim uttamām ājyena devatāṃ yajati /

Page: 949 
Sutra: i     
na stʰālīṃ niṣkāsaṃ mekṣaṇaṃ ca nidadʰāti /

Sutra: j     
na dʰruvāyāḥ śeṣaṃ karoti /

Sutra: k     
kr̥tsnā saṃtiṣṭʰate /

Sutra: l     
anūbandʰyāyās tantraṃ prakramayati /

Sutra: m     
tasyā nirūḍʰapaśubandʰena kalpo vyākʰyātaḥ /

Sutra: n     
maitrāvaruṇīṃ vaśām upākaroti /

Page: 950 
Sutra: o     
tisro dvirūpāṃ maitrāvaruṇīṃ bahurūpāṃ vaiśvadevīm̐ śitipr̥ṣṭʰāṃ bārhaspatyām iti /

Sutra: p     
upām̐śu madʰyato vaiśvadevyā pracaraty āśrutapratyāśrute apy upām̐śu bʰavata uccair itarābʰyām /

Sutra: q     
anūbandʰyāyāḥ paśupuroḍāśaṃ nirūpya daivikāni havīm̐ṣy anunirvapati /

Sutra: r     
dʰātre puroḍāśaṃ dvādaśakapālaṃ nirvapatīti yatʰāsamāmnātam /

Page: 951 
Sutra: s     
somastʰālīṣv ete caravaḥ payasi śrapyante /

Sutra: t     
anūbandʰyāyāḥ paśupuroḍāśasya devikāhavīṣāṃ ca samānam̐ sviṣṭakr̥diḍam /

Sutra: u     
maitrāvaruṇīṃ puronuvākyām anvāha /

Sutra: v     
saṃpraiṣaś ca bʰavati /

Sutra: w     
anūyājānte svaruṃ juhoti hr̥dayaśūlena carati yatʰā purastāt /

Sutra: x     
maitrāvaruṇīm āmikṣām eke 'nūbandʰyāyāḥ stʰāne samāmananti havirāhutiprabʰr̥ti //

Khanda: 17  
Sutra: a     
iḍāntā saṃtiṣṭʰate /

Page: 952 
Sutra: b     
sadohavirdʰānānāṃ pratʰamakr̥tān grantʰīn visrasyodīcī havirdʰāne bahirvedi nirvartya /

Sutra: c     
yat kusīdam apratīttam ity āhavanīyād vedim upoṣati /

Sutra: d     
prāgvam̐śe gārhapatyāt patnī /

Sutra: e     
etam̐ sadʰastʰa pari te dadāmi \\ iti tisr̥bʰir dʰūmam udyantam anumantrayate /

Sutra: f     
viśvalopa viśvadāvasya tvāsañ * juhomi \\ ity añjalinā saktūn pradāvye juhuyād yadi miśram iva caritvā manyate /
      
FN Ed.: tvāsaṃ.

Page: 953 
Sutra: g     
pr̥tʰagaraṇīṣv agnīn samāropayate prājihitaṃ gārhapatyaṃ dakṣiṇāgnim̐ śālāmukʰīyaṃ gataśriyas tr̥tīyam /

Page: 954 
Sutra: h     
prācīnam udīcīnaṃ vodavasāya vihāram̐ sādʰayitvodavasānīyām iṣṭiṃ nirvapaty āgneyam aṣṭākapālaṃ pañcakapālaṃ /

Sutra: i     
tasyopām̐śu sarvaṃ kriyata ottamād anūyājāt /

Sutra: j     
uru viṣṇo vikramasva \\ iti pūrṇāhutim eka udavasanīyāyāḥ stʰāne samāmananti /

Sutra: k     
yāvadrātrau kiyadrātreṇa saṃtiṣṭʰate tadaiva sāyamagnihotraṃ juhuyāt kāla eva prātarhomaḥ /

Page: 955 
Sutra: l     
saṃtiṣṭʰate 'gniṣṭomaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.