TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 65
Patala: 6
Khanda: 16
Page: 948
Sutra: a
prāgvam̐śa
udayanīyāyās
tantraṃ
prakramayati
/
Sutra: b
tasyāḥ
prāyaṇīyayā
kalpo
vyākʰyātaḥ
/
Sutra: c
anūyājasamidʰam
upasaṃnahyati
/
Sutra: d
yasyām̐
stʰālyāṃ
prāyaṇīyam̐
śrapayati
tasyām̐
saniṣkāsāyāṃ
tena
mekṣaṇena
śrapayati
/
Sutra: e
patnīm̐
saṃnahyati
/
Sutra: f
na
juhvām
ājyaṃ
gr̥hṇāti
yadi
prayājā
na
bʰavanti
/
Sutra: g
kr̥tākr̥tāḥ
prayājāḥ
/
Sutra: h
patʰyām̐
svastim
uttamām
ājyena
devatāṃ
yajati
/
Page: 949
Sutra: i
na
stʰālīṃ
niṣkāsaṃ
mekṣaṇaṃ
ca
nidadʰāti
/
Sutra: j
na
dʰruvāyāḥ
śeṣaṃ
karoti
/
Sutra: k
kr̥tsnā
saṃtiṣṭʰate
/
Sutra: l
anūbandʰyāyās
tantraṃ
prakramayati
/
Sutra: m
tasyā
nirūḍʰapaśubandʰena
kalpo
vyākʰyātaḥ
/
Sutra: n
maitrāvaruṇīṃ
vaśām
upākaroti
/
Page: 950
Sutra: o
tisro
vā
dvirūpāṃ
maitrāvaruṇīṃ
bahurūpāṃ
vaiśvadevīm̐
śitipr̥ṣṭʰāṃ
bārhaspatyām
iti
/
Sutra: p
upām̐śu
madʰyato
vaiśvadevyā
pracaraty
āśrutapratyāśrute
apy
upām̐śu
bʰavata
uccair
itarābʰyām
/
Sutra: q
anūbandʰyāyāḥ
paśupuroḍāśaṃ
nirūpya
daivikāni
havīm̐ṣy
anunirvapati
/
Sutra: r
dʰātre
puroḍāśaṃ
dvādaśakapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
Page: 951
Sutra: s
somastʰālīṣv
ete
caravaḥ
payasi
śrapyante
/
Sutra: t
anūbandʰyāyāḥ
paśupuroḍāśasya
devikāhavīṣāṃ
ca
samānam̐
sviṣṭakr̥diḍam
/
Sutra: u
maitrāvaruṇīṃ
puronuvākyām
anvāha
/
Sutra: v
saṃpraiṣaś
ca
bʰavati
/
Sutra: w
anūyājānte
svaruṃ
juhoti
hr̥dayaśūlena
carati
yatʰā
purastāt
/
Sutra: x
maitrāvaruṇīm
āmikṣām
eke
'nūbandʰyāyāḥ
stʰāne
samāmananti
havirāhutiprabʰr̥ti
//
Khanda: 17
Sutra: a
iḍāntā
saṃtiṣṭʰate
/
Page: 952
Sutra: b
sadohavirdʰānānāṃ
pratʰamakr̥tān
grantʰīn
visrasyodīcī
havirdʰāne
bahirvedi
nirvartya
/
Sutra: c
yat
kusīdam
apratīttam
ity
āhavanīyād
vedim
upoṣati
/
Sutra: d
prāgvam̐śe
gārhapatyāt
patnī
/
Sutra: e
etam̐
sadʰastʰa
pari
te
dadāmi
\\
iti
tisr̥bʰir
dʰūmam
udyantam
anumantrayate
/
Sutra: f
viśvalopa
viśvadāvasya
tvāsañ
*
juhomi
\\
ity
añjalinā
saktūn
pradāvye
juhuyād
yadi
miśram
iva
caritvā
manyate
/
FN
Ed
.:
tvāsaṃ
.
Page: 953
Sutra: g
pr̥tʰagaraṇīṣv
agnīn
samāropayate
prājihitaṃ
gārhapatyaṃ
dakṣiṇāgnim̐
śālāmukʰīyaṃ
gataśriyas
tr̥tīyam
/
Page: 954
Sutra: h
prācīnam
udīcīnaṃ
vodavasāya
vihāram̐
sādʰayitvodavasānīyām
iṣṭiṃ
nirvapaty
āgneyam
aṣṭākapālaṃ
pañcakapālaṃ
vā
/
Sutra: i
tasyopām̐śu
sarvaṃ
kriyata
ottamād
anūyājāt
/
Sutra: j
uru
viṣṇo
vikramasva
\\
iti
pūrṇāhutim
eka
udavasanīyāyāḥ
stʰāne
samāmananti
/
Sutra: k
sā
yāvadrātrau
kiyadrātreṇa
vā
saṃtiṣṭʰate
tadaiva
sāyamagnihotraṃ
juhuyāt
kāla
eva
prātarhomaḥ
/
Page: 955
Sutra: l
saṃtiṣṭʰate
'gniṣṭomaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.