TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 66
Previous part

Patala: 7  
Khanda: 18  
Page: 956 
Sutra: a     uktʰyaḥ ṣoḍaśy atirātro 'ptoryāmaś cāgniṣṭomasya guṇavikārā bʰavanti /

Page: 958 
Sutra: b     
uktʰyena paśukāmo yajeta /

Sutra: c     
tasyāgniṣṭomena kalpo vyākʰyātaḥ /

Sutra: d     
pañcadaśacʰadi sadaḥ /

Sutra: e     
kratukaraṇam̐ hutvaitenaiva mantreṇa madʰyame paridʰāv abʰyantaraṃ lepaṃ nimārṣṭi /

Sutra: f     
aindrāgnam uktʰye dvitīyam̐ savanīyam ālabʰate /

Sutra: g     
tr̥tīyasavane dʰārāgrahakāla āgrayaṇaṃ gr̥hītvoktʰyaṃ gr̥hṇāti /

Page: 959 
Sutra: h     
agniṣṭomacamasān unnayam̐s tribʰyaś camasagaṇebʰyo rājānam atirecayati /

Sutra: i     
sarvam̐ rājānam unnaya mātirīrico daśābʰiḥ kalaśau mr̥ṣṭvā nyubja \\ iti ca lupyate /

Sutra: j     
etad agniṣṭomacamasānām̐ saṃpraiṣasya yoya uttamaḥ sam̐stʰānacamasagaṇas tam unnayann etat saṃpreṣyati /

Sutra: k     
agniṣṭomacamasaiḥ pracarya tribʰir uktʰyavigrahaiḥ pracarato yatʰā purastāt /

Sutra: l     
indrāvaruṇābʰyāṃ tvā \\ iti pratʰame grahaṇasādanau saṃnamati \\ indrābr̥haspatibʰyāṃ tvā \\ iti dvitīye \\ indrāviṣṇubʰyāṃ tvā \\ iti tr̥tīye /

Sutra: m     
ṣoḍaśinā vīryakāmaḥ /

Sutra: n     
tasyoktʰyena kalpo vyākʰyātaḥ /

Sutra: o     
tasya śuṇṭʰyādʰīlodʰakarṇayā somaṃ krīṇāti /

Page: 960 
Sutra: p     
saptadaśacʰadi sadaḥ /

Sutra: q     
pātrasam̐sādanakāla uttare 'm̐se kʰādiraṃ catuḥsrakti ṣoḍaśipātraṃ prayunakti /

Sutra: r     
kratukaraṇam̐ hutvaitenaiva mantreṇa droṇakalaśam̐ rarāṭīṃ vopaspr̥śati /

Sutra: s     
aindraṃ vr̥ṣṇim̐ ṣoḍaśini tr̥tīyam̐ savanīyam ālabʰate /

Sutra: t     
ātiṣṭʰa vr̥trahan \\ ity eteṣām ekena ṣoḍaśinaṃ gr̥hṇāti /

Sutra: u     
purastād uttamād uktʰyaparyāyāt pūrvayoḥ savanayor droṇakalaśād gr̥hṇāti sarvair uktʰyaparyāyaiḥ pracarita āgrayaṇāt tr̥tīyasavane //

Khanda: 19  
Sutra: a     
yasmān na jātaḥ paro anyo asti \ ya āviveśa bʰuvanāni viśvā / \ prajāpatiḥ prajayā saṃvidānas \ trīṇi jyotīm̐ṣi sacate sa ṣoḍaśī / \ eṣa brahmā ya r̥tviyas \\ indro nāma \ śruto gaṇe \ pra te mahe vidatʰe śam̐siṣam̐ harī / \ ya r̥tviyaḥ \ pra te vanve vanuṣo haryataṃ madam / \ indro nāma \ gʰr̥taṃ na yo haribʰiś cāru secate / \ śruto gaṇe \ ā tvā viśantu harivarpasaṃ giras \\ iti sarveṣu grahaṇeṣu ṣoḍaśinam abʰimantrayate /

Sutra: b     
accʰāvākacamasamukʰyām̐ś camasān unnayann ekasmai camasagaṇāya rājānam atirecayati /

Page: 961 
Sutra: c     
taiḥ pracarya ṣoḍaśinā pracarati /

Sutra: d     
samayāviṣite sūrye hiraṇyena barhirbʰyāṃ ca ṣoḍaśinaḥ stotram upākaroti /

Sutra: e     
śvetam aśvaṃ purastād dʰārayaty aruṇapiśaṅgaṃ kr̥ṣṇaṃ /

Sutra: f     
hiraṇyam̐ sāṃpradāyam̐ stuvate /

Sutra: g     
harivac cʰastram /

Sutra: h     
upariṣṭāt stotriyānurūpābʰyām otʰā moda iva made \ madā moda ivom atʰa \\ iti vyatyāsaṃ pratigr̥ṇāti /

Page: 962 
Sutra: i     
anuṣṭupsu siddʰaḥ pratigaraḥ /

Sutra: j     
śastraṃ pratigīrya graham ādatte camasām̐ś camasādʰvaryavas \\ uktʰaśā yaja somānām iti saṃpreṣyati //

Khanda: 20  
Sutra: a     
indrādʰipate 'dʰipatis tvaṃ devānām asi \\ adʰipatiṃ mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru \\ iti ṣoḍaśinaṃ juhoti /

Sutra: b     
indraś ca samrāḍ varuṇaś ca rājā \ tau te bʰakṣaṃ cakratur agra etam \\ tayor anu bʰakṣaṃ bʰakṣayāmi \ vāg juṣāṇā somasya tr̥pyastu \\ iti grahasya bʰakṣayati /

Sutra: c     
ādityavadgaṇena camasānām /

Sutra: d     
anuṣṭupccʰandasas \\ iti bʰakṣamantram̐ saṃnamati /

Sutra: e     
atirātreṇa brahmavarcaskāmaḥ /

Sutra: f     
tasya ṣoḍaśinā kalpo vyākʰyātaḥ /

Page: 963 
Sutra: g     
ekavim̐śaticʰadi sadaḥ /

Sutra: h     
na kratukaraṇaṃ juhoti na droṇakalaśam̐ rarāṭīṃ vopaspr̥śaty etad eva yajur vadan havirdʰāne prapadyata etāvān kratukaraṇaḥ /

Sutra: i     
sārasvatīṃ meṣīm atirātre caturtʰīm̐ savanīyām ālabʰate meṣam ity ekeṣām /

Sutra: j     
ṣoḍaśinaś camasān unnayam̐s trayodaśabʰyaś camasagaṇebʰyo rājānam atirecayati /

Sutra: k     
taiḥ pracarya rātriprayāyaiḥ pracarati /

Sutra: l     
upayāmagr̥hīto 'si \\ indrāya tvāpi śarvarāya \\ iti mukʰyaṃmukʰyaṃ camasam unnayati /

Sutra: m     
stutaśastre bʰavataḥ /

Page: 964 
Sutra: n     
hotr̥camasamukʰyān pratʰamān unnayati maitrāvaruṇacamasamukʰyān dvitīyān brāhmaṇāccʰam̐sicamasamukʰyām̐s tr̥tīyān accʰāvākacamasamukʰyām̐ś caturtʰān /

Sutra: o     
sa pratʰamo rātriparyāyaḥ /

Sutra: p     
evam vihito dvitīyas tr̥tīyaś ca rātriparyāyaḥ /

Sutra: q     
taiḥ pracaryāśvinasya pātrasam̐sādanaprabʰr̥tīni karmāṇi pratipadyata āśvinaṃ dvikapālaṃ nirvapati /

Sutra: r     
tam āsādya /

Sutra: s     
hotr̥camasamukʰyān saṃdʰicamasān unnayati /

Sutra: t     
stutaśastre bʰavataḥ //

Khanda: 21  
Page: 965 
Sutra: a     
trivr̥drātʰantaram̐ saṃdʰistotram /

Sutra: b     
āśvinam̐ śastram /

Sutra: c     
udita āditya āśvinaṃ paridʰāya hotr̥camasam adʰvaryur ādatte puroḍāśaṃ pratiprastʰātā ca /

Sutra: d     
ādadate camasām̐ś camasādʰvaryavaḥ /

Sutra: e     
aśvibʰyāṃ tiroahniyānām̐ somānām anubrūhi \\ aśvibʰyāṃ tiroahniyān somān prastʰitān preṣya \\ iti saṃpreṣyati /

Sutra: f     
saha somaiḥ puroḍāśaṃ pratiprastʰātā sarvahutaṃ juhoti /

Sutra: g     
paṅkticcʰandasas iti bʰakṣamantram̐ saṃnamati /

Page: 966 
Sutra: h     
aptoryāmeṇa paśukāmaḥ /

Sutra: i     
tasyātirātreṇa kalpo vyākʰyātaḥ /

Sutra: j     
saṃdʰicamasān unnayam̐ś caturbʰyaś camasagaṇebʰyo rājānam atirecayati /

Sutra: k     
catvāraś camasagaṇāḥ satutaśastravanto hotur maitrāvaruṇasya brāhmaṇāccʰam̐sino 'ccʰāvākasya ca /

Sutra: l     
teṣām̐ saṃdʰicamasaiḥ pracaraṇakalpo vyākʰyātaḥ /

Sutra: m     
aticcʰandāś cʰandasas \\ iti bʰakṣamantram̐ saṃnamati /

Page: 967 
Sutra: n     
agnīd aupayajān aṅgārān āhara \\ ity etatprabʰr̥tīni pāśukāni karmāṇi sarvāsu sam̐stʰāsu samānāni kriyanta ā prātaragnihotrāt //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.