TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 66
Patala: 7
Khanda: 18
Page: 956
Sutra: a
uktʰyaḥ
ṣoḍaśy
atirātro
'ptoryāmaś
cāgniṣṭomasya
guṇavikārā
bʰavanti
/
Page: 958
Sutra: b
uktʰyena
paśukāmo
yajeta
/
Sutra: c
tasyāgniṣṭomena
kalpo
vyākʰyātaḥ
/
Sutra: d
pañcadaśacʰadi
sadaḥ
/
Sutra: e
kratukaraṇam̐
hutvaitenaiva
mantreṇa
madʰyame
paridʰāv
abʰyantaraṃ
lepaṃ
nimārṣṭi
/
Sutra: f
aindrāgnam
uktʰye
dvitīyam̐
savanīyam
ālabʰate
/
Sutra: g
tr̥tīyasavane
dʰārāgrahakāla
āgrayaṇaṃ
gr̥hītvoktʰyaṃ
gr̥hṇāti
/
Page: 959
Sutra: h
agniṣṭomacamasān
unnayam̐s
tribʰyaś
camasagaṇebʰyo
rājānam
atirecayati
/
Sutra: i
sarvam̐
rājānam
unnaya
mātirīrico
daśābʰiḥ
kalaśau
mr̥ṣṭvā
nyubja
\\
iti
ca
lupyate
/
Sutra: j
etad
agniṣṭomacamasānām̐
saṃpraiṣasya
yoya
uttamaḥ
sam̐stʰānacamasagaṇas
tam
unnayann
etat
saṃpreṣyati
/
Sutra: k
agniṣṭomacamasaiḥ
pracarya
tribʰir
uktʰyavigrahaiḥ
pracarato
yatʰā
purastāt
/
Sutra: l
indrāvaruṇābʰyāṃ
tvā
\\
iti
pratʰame
grahaṇasādanau
saṃnamati
\\
indrābr̥haspatibʰyāṃ
tvā
\\
iti
dvitīye
\\
indrāviṣṇubʰyāṃ
tvā
\\
iti
tr̥tīye
/
Sutra: m
ṣoḍaśinā
vīryakāmaḥ
/
Sutra: n
tasyoktʰyena
kalpo
vyākʰyātaḥ
/
Sutra: o
tasya
śuṇṭʰyādʰīlodʰakarṇayā
somaṃ
krīṇāti
/
Page: 960
Sutra: p
saptadaśacʰadi
sadaḥ
/
Sutra: q
pātrasam̐sādanakāla
uttare
'm̐se
kʰādiraṃ
catuḥsrakti
ṣoḍaśipātraṃ
prayunakti
/
Sutra: r
kratukaraṇam̐
hutvaitenaiva
mantreṇa
droṇakalaśam̐
rarāṭīṃ
vopaspr̥śati
/
Sutra: s
aindraṃ
vr̥ṣṇim̐
ṣoḍaśini
tr̥tīyam̐
savanīyam
ālabʰate
/
Sutra: t
ātiṣṭʰa
vr̥trahan
\\
ity
eteṣām
ekena
ṣoḍaśinaṃ
gr̥hṇāti
/
Sutra: u
purastād
uttamād
uktʰyaparyāyāt
pūrvayoḥ
savanayor
droṇakalaśād
gr̥hṇāti
sarvair
uktʰyaparyāyaiḥ
pracarita
āgrayaṇāt
tr̥tīyasavane
//
Khanda: 19
Sutra: a
yasmān
na
jātaḥ
paro
anyo
asti
\
ya
āviveśa
bʰuvanāni
viśvā
/ \
prajāpatiḥ
prajayā
saṃvidānas
\
trīṇi
jyotīm̐ṣi
sacate
sa
ṣoḍaśī
/ \
eṣa
brahmā
ya
r̥tviyas
\\
indro
nāma
\
śruto
gaṇe
\
pra
te
mahe
vidatʰe
śam̐siṣam̐
harī
/ \
ya
r̥tviyaḥ
\
pra
te
vanve
vanuṣo
haryataṃ
madam
/ \
indro
nāma
\
gʰr̥taṃ
na
yo
haribʰiś
cāru
secate
/ \
śruto
gaṇe
\
ā
tvā
viśantu
harivarpasaṃ
giras
\\
iti
sarveṣu
grahaṇeṣu
ṣoḍaśinam
abʰimantrayate
/
Sutra: b
accʰāvākacamasamukʰyām̐ś
camasān
unnayann
ekasmai
camasagaṇāya
rājānam
atirecayati
/
Page: 961
Sutra: c
taiḥ
pracarya
ṣoḍaśinā
pracarati
/
Sutra: d
samayāviṣite
sūrye
hiraṇyena
barhirbʰyāṃ
ca
ṣoḍaśinaḥ
stotram
upākaroti
/
Sutra: e
śvetam
aśvaṃ
purastād
dʰārayaty
aruṇapiśaṅgaṃ
kr̥ṣṇaṃ
vā
/
Sutra: f
hiraṇyam̐
sāṃpradāyam̐
stuvate
/
Sutra: g
harivac
cʰastram
/
Sutra: h
upariṣṭāt
stotriyānurūpābʰyām
otʰā
moda
iva
made
\
madā
moda
ivom
atʰa
\\
iti
vyatyāsaṃ
pratigr̥ṇāti
/
Page: 962
Sutra: i
anuṣṭupsu
siddʰaḥ
pratigaraḥ
/
Sutra: j
śastraṃ
pratigīrya
graham
ādatte
camasām̐ś
camasādʰvaryavas
\\
uktʰaśā
yaja
somānām
iti
saṃpreṣyati
//
Khanda: 20
Sutra: a
indrādʰipate
'dʰipatis
tvaṃ
devānām
asi
\\
adʰipatiṃ
mām
āyuṣmantaṃ
varcasvantaṃ
manuṣyeṣu
kuru
\\
iti
ṣoḍaśinaṃ
juhoti
/
Sutra: b
indraś
ca
samrāḍ
varuṇaś
ca
rājā
\
tau
te
bʰakṣaṃ
cakratur
agra
etam
\\
tayor
anu
bʰakṣaṃ
bʰakṣayāmi
\
vāg
juṣāṇā
somasya
tr̥pyastu
\\
iti
grahasya
bʰakṣayati
/
Sutra: c
ādityavadgaṇena
camasānām
/
Sutra: d
anuṣṭupccʰandasas
\\
iti
bʰakṣamantram̐
saṃnamati
/
Sutra: e
atirātreṇa
brahmavarcaskāmaḥ
/
Sutra: f
tasya
ṣoḍaśinā
kalpo
vyākʰyātaḥ
/
Page: 963
Sutra: g
ekavim̐śaticʰadi
sadaḥ
/
Sutra: h
na
kratukaraṇaṃ
juhoti
na
droṇakalaśam̐
rarāṭīṃ
vopaspr̥śaty
etad
eva
yajur
vadan
havirdʰāne
prapadyata
etāvān
kratukaraṇaḥ
/
Sutra: i
sārasvatīṃ
meṣīm
atirātre
caturtʰīm̐
savanīyām
ālabʰate
meṣam
ity
ekeṣām
/
Sutra: j
ṣoḍaśinaś
camasān
unnayam̐s
trayodaśabʰyaś
camasagaṇebʰyo
rājānam
atirecayati
/
Sutra: k
taiḥ
pracarya
rātriprayāyaiḥ
pracarati
/
Sutra: l
upayāmagr̥hīto
'si
\\
indrāya
tvāpi
śarvarāya
\\
iti
mukʰyaṃmukʰyaṃ
camasam
unnayati
/
Sutra: m
stutaśastre
bʰavataḥ
/
Page: 964
Sutra: n
hotr̥camasamukʰyān
pratʰamān
unnayati
maitrāvaruṇacamasamukʰyān
dvitīyān
brāhmaṇāccʰam̐sicamasamukʰyām̐s
tr̥tīyān
accʰāvākacamasamukʰyām̐ś
caturtʰān
/
Sutra: o
sa
pratʰamo
rātriparyāyaḥ
/
Sutra: p
evam
vihito
dvitīyas
tr̥tīyaś
ca
rātriparyāyaḥ
/
Sutra: q
taiḥ
pracaryāśvinasya
pātrasam̐sādanaprabʰr̥tīni
karmāṇi
pratipadyata
āśvinaṃ
dvikapālaṃ
nirvapati
/
Sutra: r
tam
āsādya
/
Sutra: s
hotr̥camasamukʰyān
saṃdʰicamasān
unnayati
/
Sutra: t
stutaśastre
bʰavataḥ
//
Khanda: 21
Page: 965
Sutra: a
trivr̥drātʰantaram̐
saṃdʰistotram
/
Sutra: b
āśvinam̐
śastram
/
Sutra: c
udita
āditya
āśvinaṃ
paridʰāya
hotr̥camasam
adʰvaryur
ādatte
puroḍāśaṃ
pratiprastʰātā
ca
/
Sutra: d
ādadate
camasām̐ś
camasādʰvaryavaḥ
/
Sutra: e
aśvibʰyāṃ
tiroahniyānām̐
somānām
anubrūhi
\\
aśvibʰyāṃ
tiroahniyān
somān
prastʰitān
preṣya
\\
iti
saṃpreṣyati
/
Sutra: f
saha
somaiḥ
puroḍāśaṃ
pratiprastʰātā
sarvahutaṃ
juhoti
/
Sutra: g
paṅkticcʰandasas
iti
bʰakṣamantram̐
saṃnamati
/
Page: 966
Sutra: h
aptoryāmeṇa
paśukāmaḥ
/
Sutra: i
tasyātirātreṇa
kalpo
vyākʰyātaḥ
/
Sutra: j
saṃdʰicamasān
unnayam̐ś
caturbʰyaś
camasagaṇebʰyo
rājānam
atirecayati
/
Sutra: k
catvāraś
camasagaṇāḥ
satutaśastravanto
hotur
maitrāvaruṇasya
brāhmaṇāccʰam̐sino
'ccʰāvākasya
ca
/
Sutra: l
teṣām̐
saṃdʰicamasaiḥ
pracaraṇakalpo
vyākʰyātaḥ
/
Sutra: m
aticcʰandāś
cʰandasas
\\
iti
bʰakṣamantram̐
saṃnamati
/
Page: 967
Sutra: n
agnīd
aupayajān
aṅgārān
āhara
\\
ity
etatprabʰr̥tīni
pāśukāni
karmāṇi
sarvāsu
sam̐stʰāsu
samānāni
kriyanta
ā
prātaragnihotrāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.