TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 67
Patala: 8
Khanda: 22
Sutra: a
kratupaśava
aikādaśināś
ca
vikalpante
/
Sutra: b
teṣām̐
samavāye
vibʰavanti
tantram
aṅgāny
avibʰavanti
pratyakṣārtʰāni
pratisaṃskāram
abʰyāvartante
/
Page: 968
Sutra: c
yatʰārtʰam
ūhaḥ
/
Sutra: d
yūpāhutim̐
hutvāgniṣṭʰapratʰamān
ekādaśa
yūpān
upaśayapātnīvatau
ca
ccʰinnatti
/
Sutra: e
ekayūpena
vikalpate
/
Sutra: f
daśaratʰākṣām
ekādaśoparām̐
rajjuṃ
mītvā
tasyāś
caturvim̐śena
bʰāgena
vediṃ
vimimīte
prakramastʰānīyā
bʰavati
/
Page: 969
Sutra: g
agniṣṭʰaṃ
dvābʰyām̐
raśanābʰyāṃ
parivīyaikādaśinīraśanā
agniṣṭʰe
parivīya
vāsayati
/
Sutra: h
śvo
bʰūta
āśvinaṃ
gr̥hītvā
yūpān
saṃminoti
/
Sutra: i
pūrvedyuḥ
saṃmānam
eke
samāmananti
/
Sutra: j
tantram
abʰrer
ādānaṃ
parilekʰano
'bʰyāvartate
/
Sutra: k
dakṣiṇam
agniṣṭʰāt
parilikʰyottaraṃ
parilikʰaty
evaṃ
vyatyāsam
udagapavargān
/
Page: 970
Sutra: l
ratʰākṣamātrāṇi
yūpāntarālāni
bʰavanti
/
Sutra: m
vedisaṃmitāṃ
vā
minoti
/
Sutra: n
samānajātīyenaikaikam
anusameti
kr̥tsnam
ekaikam
āñjanaprabʰr̥ti
dviraśanam
apavarjayati
/
Sutra: o
pratiyūpam̐
svaravaḥ
/
Page: 971
Sutra: p
uparasaṃmitāṃ
muniyāt
pitr̥lokakāmasya
/
Sutra: q
raśanasaṃmitāṃ
madʰye
ca
saṃmitāṃ
manuṣyalokakāmasya
/
Sutra: r
caṣālasaṃmitām
indriyakāmasya
/
Sutra: s
sarvān
samān
pratiṣṭʰākāmasya
/
Sutra: t
ye
trayo
madʰyamās
tān
samān
paśukāmasya
vyatiṣajed
itarān
prajayaivainaṃ
paśubʰir
vyatiṣajati
/
Sutra: u
yaṃ
kāmayeta
pramāyukaḥ
syād
iti
gartamitaṃ
tasya
minuyād
uttarārdʰyaṃ
varṣiṣṭʰam
atʰetarān
hrasīyasaḥ
/
Sutra: v
dakṣiṇārdʰyaṃ
varṣiṣṭʰaṃ
minuyāt
svargakāmasyātʰetarān
hrasīyasohrasīyasaḥ
/
Page: 972
Sutra: w
ārāgrām
abʰicaratas
teṣām
agniṣṭʰaṃ
varṣiṣṭʰam
atʰetarān
hrasīyasohrasīyasaḥ
/
Sutra: x
samavasrāviṇīṃ
vr̥ṣṭikāmasya
teṣām
agniṣṭʰam̐
hrasiṣṭʰam
atʰetarān
varṣīyasovarṣīyasaḥ
/
Sutra: y
vyatyastaṃ
bʰrātr̥vyavato
hrasvaṃ
dīrgʰaṃ
ca
vyatiṣajet
/
Sutra: z
yadi
kāmayeta
viṭkṣatrād
ojīyasī
syād
iti
ye
'gniṣṭʰād
dakṣiṇe
tān
varṣīyaso
varṣīyaso
minuyāt
/
Sutra: aa
yadi
kāmayeta
kṣatraṃ
viśa
ojīyaḥ
syād
iti
ye
'gniṣṭʰād
uttare
tān
varṣīyasovarṣīyaso
minuyāt
//
Khanda: 23
Page: 973
Sutra: a
āyāmata
uparāṇi
samānāni
syus
tiryakto
madʰyāni
raśanāś
ca
pratʰimnaś
caṣālāni
/
Sutra: b
upaśayam
aṅktvā
dvābʰyāṃ
raśanābʰyāṃ
parivīyāgreṇa
dakṣiṇārdʰyaṃ
yūpaṃ
nidadʰyāt
/
Sutra: c
yady
abʰicaret
\\
idam
aham
amum
āmuṣyāyaṇam
indrasya
vajreṇābʰinidadʰāmi
\\
iti
prāñcam
upaśayaṃ
nidadʰyāt
/
Sutra: d
paśukāla
āgneyam
asitaśīrṣam
agniṣṭʰa
upākaroti
sārasvatīṃ
meṣīm
uttarataḥ
saumyaṃ
babʰruṃ
dakṣiṇata
evaṃ
vyatyāsaṃ
dakṣiṇāpavargān
pauṣṇam̐
śyāmam̐
śitipr̥ṣṭʰaṃ
bārhaspatyam̐
śilpaṃ
vaiśvadevam
aindram
aruṇaṃ
mārutaṃ
kalmāṣam
aindrāgnam̐
sam̐hitam
adʰorāmam̐
sāvitraṃ
vāruṇaṃ
petvam
uttamam
/
Page: 974
Sutra: e
yadi
kāmayeta
yo
'vagataḥ
so
'parudʰyatāṃ
yo
'paruddʰaḥ
so
'vagaccʰatv
ity
aindrasya
loke
vāruṇam
ālabʰeta
vāruṇasya
loka
aindraṃ
ya
evāvagataḥ
so
'parudʰyate
yo
'paruddʰaḥ
so
'vagaccʰati
/
Sutra: f
yadi
kāmayeta
prajā
muhyeyur
iti
paśūn
vyatiṣajed
iti
prajā
eva
mohayati
/
Sutra: g
yad
abʰivāhato
'pāṃ
vāruṇam
ālabʰeta
prajā
varuṇo
gr̥hṇīyād
dakṣiṇata
udañcam
ālabʰate
'pavāhataḥ
/
Page: 975
Sutra: h
āraṇyaṃ
paśum
ākʰuṃ
voṣaśaye
nirdiśati
\\
asau
te
paśus
iti
nirdiśed
yaṃ
dviṣyād
yadi
na
dviṣyāt
\\
ākʰus
te
paśus
\\
iti
brūyāt
/
Sutra: i
sarveṣāṃ
pratipaśu
barhīm̐ṣi
vapāśrapaṇyaḥ
kumbʰyo
hr̥dayaśūlāḥ
*
plakṣaśākʰāś
ca
/
FN
emended
.
Ed
.:
hyadayaśūlāḥ
.
Sutra: j
tantram
agner
haraṇam
adʰrigur
uttamaḥ
prayājas
tatʰā
pūrvaḥ
parivapyo
'ntataḥ
saṃjñaptahomo
raśanānām
udasanam
uttaraḥ
parivapyo
vapāśrapaṇīnām
anupraharaṇam
abʰihomo
mārjanaṃ
varadānaṃ
ca
//
Khanda: 24
Page: 981
Sutra: a
tasyatasyābʰyāvartate
manotā
vā
/
Sutra: b
sarveṣāṃ
tryaṅgāṇi
samavattaṃ
ca
/
Page: 982
Sutra: c
tasyatasyardʰarce
vasāhomaṃ
juhoti
/
Sutra: d
sarveṣāṃ
gudair
upayaja
upayajati
/
Sutra: e
jāgʰanībʰiś
ca
patnīḥ
saṃyājayanti
/
Sutra: f
anūbandʰyāvapāyām̐
hutāyām
agreṇa
śālāmukʰīyam
adʰonābʰim
acaṣālaṃ
dviraśanaṃ
pātnīvatasya
yūpam̐
saṃmāya
tasmim̐s
tvāṣṭram̐
sāṇḍaṃ
lomaśaṃ
piṅgalaṃ
bahurūpam
upākaroti
paryagnikr̥tam
utsr̥jyājyena
śeṣam̐
sam̐stʰāpayet
/
Page: 983
Sutra: g
yadi
kāpeyī
paśvekādaśinī
syād
abʰita
āgneyam
aindrau
paśū
bʰavataḥ
sārasvataḥ
saumyaḥ
pauṣṇo
bārhaspatya
ity
uttarato
vaiśvadevo
mārutaḥ
sāvitro
vāruṇa
iti
dakṣiṇataḥ
/
Page: 984
Sutra: h
tām
etāṃ
kāpeyā
vidus
tām
atirātracarama
ālabʰeta
/
Sutra: i
sāhīneṣu
liṅgasaṃyogāt
/
Sutra: j
satrīyetarā
bʰavati
/
Sutra: k
ukṣarṣabʰo
vaśā
vehad
dʰenur
vatso
'naḍvān
iti
gonāmabʰir
gavyān
paśūn
pratīyāt
/
Page: 985
Sutra: l
svair
itarān
/
Sutra: m
ekadevateṣv
ananyadevatavyaveteṣu
samānaḥ
paśupuroḍāśo
bʰavati
bʰavati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.