TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 67
Previous part

Patala: 8  
Khanda: 22  
Sutra: a     kratupaśava aikādaśināś ca vikalpante /

Sutra: b     
teṣām̐ samavāye vibʰavanti tantram aṅgāny avibʰavanti pratyakṣārtʰāni pratisaṃskāram abʰyāvartante /

Page: 968 
Sutra: c     
yatʰārtʰam ūhaḥ /

Sutra: d     
yūpāhutim̐ hutvāgniṣṭʰapratʰamān ekādaśa yūpān upaśayapātnīvatau ca ccʰinnatti /

Sutra: e     
ekayūpena vikalpate /

Sutra: f     
daśaratʰākṣām ekādaśoparām̐ rajjuṃ mītvā tasyāś caturvim̐śena bʰāgena vediṃ vimimīte prakramastʰānīyā bʰavati /

Page: 969 
Sutra: g     
agniṣṭʰaṃ dvābʰyām̐ raśanābʰyāṃ parivīyaikādaśinīraśanā agniṣṭʰe parivīya vāsayati /

Sutra: h     
śvo bʰūta āśvinaṃ gr̥hītvā yūpān saṃminoti /

Sutra: i     
pūrvedyuḥ saṃmānam eke samāmananti /

Sutra: j     
tantram abʰrer ādānaṃ parilekʰano 'bʰyāvartate /

Sutra: k     
dakṣiṇam agniṣṭʰāt parilikʰyottaraṃ parilikʰaty evaṃ vyatyāsam udagapavargān /

Page: 970 
Sutra: l     
ratʰākṣamātrāṇi yūpāntarālāni bʰavanti /

Sutra: m     
vedisaṃmitāṃ minoti /

Sutra: n     
samānajātīyenaikaikam anusameti kr̥tsnam ekaikam āñjanaprabʰr̥ti dviraśanam apavarjayati /

Sutra: o     
pratiyūpam̐ svaravaḥ /

Page: 971 
Sutra: p     
uparasaṃmitāṃ muniyāt pitr̥lokakāmasya /

Sutra: q     
raśanasaṃmitāṃ madʰye ca saṃmitāṃ manuṣyalokakāmasya /

Sutra: r     
caṣālasaṃmitām indriyakāmasya /

Sutra: s     
sarvān samān pratiṣṭʰākāmasya /

Sutra: t     
ye trayo madʰyamās tān samān paśukāmasya vyatiṣajed itarān prajayaivainaṃ paśubʰir vyatiṣajati /

Sutra: u     
yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdʰyaṃ varṣiṣṭʰam atʰetarān hrasīyasaḥ /

Sutra: v     
dakṣiṇārdʰyaṃ varṣiṣṭʰaṃ minuyāt svargakāmasyātʰetarān hrasīyasohrasīyasaḥ /

Page: 972 
Sutra: w     
ārāgrām abʰicaratas teṣām agniṣṭʰaṃ varṣiṣṭʰam atʰetarān hrasīyasohrasīyasaḥ /

Sutra: x     
samavasrāviṇīṃ vr̥ṣṭikāmasya teṣām agniṣṭʰam̐ hrasiṣṭʰam atʰetarān varṣīyasovarṣīyasaḥ /

Sutra: y     
vyatyastaṃ bʰrātr̥vyavato hrasvaṃ dīrgʰaṃ ca vyatiṣajet /

Sutra: z     
yadi kāmayeta viṭkṣatrād ojīyasī syād iti ye 'gniṣṭʰād dakṣiṇe tān varṣīyaso varṣīyaso minuyāt /

Sutra: aa     
yadi kāmayeta kṣatraṃ viśa ojīyaḥ syād iti ye 'gniṣṭʰād uttare tān varṣīyasovarṣīyaso minuyāt //

Khanda: 23  
Page: 973 
Sutra: a     
āyāmata uparāṇi samānāni syus tiryakto madʰyāni raśanāś ca pratʰimnaś caṣālāni /

Sutra: b     
upaśayam aṅktvā dvābʰyāṃ raśanābʰyāṃ parivīyāgreṇa dakṣiṇārdʰyaṃ yūpaṃ nidadʰyāt /

Sutra: c     
yady abʰicaret \\ idam aham amum āmuṣyāyaṇam indrasya vajreṇābʰinidadʰāmi \\ iti prāñcam upaśayaṃ nidadʰyāt /

Sutra: d     
paśukāla āgneyam asitaśīrṣam agniṣṭʰa upākaroti sārasvatīṃ meṣīm uttarataḥ saumyaṃ babʰruṃ dakṣiṇata evaṃ vyatyāsaṃ dakṣiṇāpavargān pauṣṇam̐ śyāmam̐ śitipr̥ṣṭʰaṃ bārhaspatyam̐ śilpaṃ vaiśvadevam aindram aruṇaṃ mārutaṃ kalmāṣam aindrāgnam̐ sam̐hitam adʰorāmam̐ sāvitraṃ vāruṇaṃ petvam uttamam /

Page: 974 
Sutra: e     
yadi kāmayeta yo 'vagataḥ so 'parudʰyatāṃ yo 'paruddʰaḥ so 'vagaccʰatv ity aindrasya loke vāruṇam ālabʰeta vāruṇasya loka aindraṃ ya evāvagataḥ so 'parudʰyate yo 'paruddʰaḥ so 'vagaccʰati /

Sutra: f     
yadi kāmayeta prajā muhyeyur iti paśūn vyatiṣajed iti prajā eva mohayati /

Sutra: g     
yad abʰivāhato 'pāṃ vāruṇam ālabʰeta prajā varuṇo gr̥hṇīyād dakṣiṇata udañcam ālabʰate 'pavāhataḥ /

Page: 975 
Sutra: h     
āraṇyaṃ paśum ākʰuṃ voṣaśaye nirdiśati \\ asau te paśus iti nirdiśed yaṃ dviṣyād yadi na dviṣyāt \\ ākʰus te paśus \\ iti brūyāt /

Sutra: i     
sarveṣāṃ pratipaśu barhīm̐ṣi vapāśrapaṇyaḥ kumbʰyo hr̥dayaśūlāḥ * plakṣaśākʰāś ca /
      
FN emended. Ed.: hyadayaśūlāḥ.

Sutra: j     
tantram agner haraṇam adʰrigur uttamaḥ prayājas tatʰā pūrvaḥ parivapyo 'ntataḥ saṃjñaptahomo raśanānām udasanam uttaraḥ parivapyo vapāśrapaṇīnām anupraharaṇam abʰihomo mārjanaṃ varadānaṃ ca //

Khanda: 24  
Page: 981 
Sutra: a     
tasyatasyābʰyāvartate manotā /

Sutra: b     
sarveṣāṃ tryaṅgāṇi samavattaṃ ca /

Page: 982 
Sutra: c     
tasyatasyardʰarce vasāhomaṃ juhoti /

Sutra: d     
sarveṣāṃ gudair upayaja upayajati /

Sutra: e     
jāgʰanībʰiś ca patnīḥ saṃyājayanti /

Sutra: f     
anūbandʰyāvapāyām̐ hutāyām agreṇa śālāmukʰīyam adʰonābʰim acaṣālaṃ dviraśanaṃ pātnīvatasya yūpam̐ saṃmāya tasmim̐s tvāṣṭram̐ sāṇḍaṃ lomaśaṃ piṅgalaṃ bahurūpam upākaroti paryagnikr̥tam utsr̥jyājyena śeṣam̐ sam̐stʰāpayet /

Page: 983 
Sutra: g     
yadi kāpeyī paśvekādaśinī syād abʰita āgneyam aindrau paśū bʰavataḥ sārasvataḥ saumyaḥ pauṣṇo bārhaspatya ity uttarato vaiśvadevo mārutaḥ sāvitro vāruṇa iti dakṣiṇataḥ /

Page: 984 
Sutra: h     
tām etāṃ kāpeyā vidus tām atirātracarama ālabʰeta /

Sutra: i     
sāhīneṣu liṅgasaṃyogāt /

Sutra: j     
satrīyetarā bʰavati /

Sutra: k     
ukṣarṣabʰo vaśā vehad dʰenur vatso 'naḍvān iti gonāmabʰir gavyān paśūn pratīyāt /

Page: 985 
Sutra: l     
svair itarān /

Sutra: m     
ekadevateṣv ananyadevatavyaveteṣu samānaḥ paśupuroḍāśo bʰavati bʰavati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.