TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 68
Previous part

Prasna: 10  
Patala: 1  
Khanda: 1  
Page: 986 
Sutra: a     agniṣṭomasya yājamānaṃ vyākʰyāsyāmaḥ /

Page: 988 
Sutra: b     
purastād dīkṣābʰyo rājānam āhārya pariveveṣṭi /

Page: 989 
Sutra: c     
tad dīkṣāsu nivartate /

Page: 990 
Sutra: d     
brāhmaṇān ārṣeyān r̥tvijaḥ ṣoḍaśaikaikaśo vr̥ṇīte /

Page: 998 
Sutra: e     
hotā maitrāvaruṇo 'ccʰāvāko grāvastuc ca hotāro 'dʰvaryuḥ pratiprastʰātā neṣṭonnetā cādʰvaryavo brahmā brāhmaṇāccʰaṃsy āgnīdʰraḥ potā ca brahmāṇa udgātā prastotā pratihartā subrahmaṇyaś codgātāraḥ /

Page: 999 
Sutra: f     
sadasyaḥ saptadaśaḥ /

Sutra: g     
atʰartvijo vr̥ṇīte /

Page: 1000 
Sutra: h     
agnir devo daivyo hotā sa me hotāstu \\ ity upām̐śu daivyam̐ hotāraṃ vr̥ṇīte asau mānuṣas tam̐ hotāraṃ vr̥ṇe \\ ity uccair mānuṣam /

Sutra: i     
evam itareṣūpām̐śu daivyaṃ vr̥ṇīta uccair mānuṣam /

Sutra: j     
ādityo devo daviyo 'dʰvaryuḥ sa me 'dʰvaryur astu \\ asau mānuṣas tam adʰvaryuṃ vr̥ṇe \\ ity adʰvaryuṃ candramā devo daivyo brahmā sa me brahmāstu \\ asau mānuṣas taṃ brahmāṇaṃ vr̥ṇe \\ iti brahmāṇaṃ parjanyo devo * daivya udgātā sa ma udgātāstu \\ asau mānuṣas tam udgātāraṃ vr̥ṇe \\ ity udgātāram ākāśo devo daivyaḥ sadasyaḥ sa me sadasyo 'stu \\ asau mānuṣas tam̐ sadasyaṃ vr̥ṇe \\ iti sadasyam āpo devīr daivyā hotrāśam̐sinyas me hotrāśam̐sinyaḥ santu \\ amī mānuṣās tān hotrāśam̐sinīr vr̥ṇe \\ iti hotrakān raśmayo devā daivyāś camasādʰvaryavas te me camasādʰvaryavaḥsantu \\ amī mānuṣās tān camasādʰvaryūn vr̥ṇe \\ iti camasādʰvaryūn //
      
FN emended. Ed.: devau.

Khanda: 2  
Page: 1008 
Sutra: a     
api hotāram adʰvaryuṃ brahmāṇam udgātāraṃ caitān eva vr̥ṇīte /

Sutra: b     
atʰa kṣatriyaṃ devayajanaṃ yācate /

Sutra: c     
sa ced dadāti devayajanavān bʰūyās \\ ity enam āha na ced yad ahaṃ devayajanaṃ veda tasmim̐s tvā vr̥ścāni \\ ity evam āha /

Page: 1009 
Sutra: d     
atʰainam abʰivyāhārayanti /

Sutra: e     
vācam upāvadʰīr \ vāk tvā hāsyati \\ iti hotā prāṇam upāvadʰīḥ \ prāṇas tvā hāsyati \\ ity adʰvaryur mana upāvadʰīr \ manas tva hāsyati \\ iti brahmā cakṣur upāvadʰīs \\ cakṣus tvā hāsyati \\ ity udgātā śrotram upāvadʰīḥ \ śrotraṃ tvā hāsyati \\ iti hotrakās \\ ātmānam upāvadʰīr \ ātmā tvā hāsyati \\ iti sadasyas \\ aṅgāny upāvadʰīr \ aṅgāni tvā hāsyanti \\ iti camasādʰvaryavaḥ prajāpatim upāvadʰīḥ \ prajāpatis tvā hāsyati \\ iti yajamānas \\ bʰūtāny upāvadʰīr \ bʰūtāni tvā hāsyanti \\ iti sarve /

Sutra: f     
atʰartvijo devayajanaṃ yācate /

Page: 1010 
Sutra: g     
agnir me hotā sa me devayajanaṃ * dadātu \\ ity upām̐śu hotar devayajanaṃ me dehi \\ ity uccair mānuṣam
      
FN emended. Ed.: daivayajanaṃ.

Sutra: h     
evam itareṣūpām̐śu devatānāmadʰeyam abʰivyāharaty uccair mānuṣasya /

Page: 1011 
Sutra: i     
ādityo me 'dʰvaryuḥ sa me devayajanaṃ dadātu \\ adʰvaryo devayajanaṃ me dehi \\ ity adʰvaryuṃ candramā me brahmā sa me devayajanaṃ dadātu \ brahman devayajanaṃ me dehi \\ iti brahmāṇaṃ parjanyo ma udgātā sa me devayajanaṃ dadātu \\ udgātar devayajanaṃ me dehi \\ ity udgātāram ākāśo me sadasyaḥ sa me devayajanaṃ dadātu \ sadasya devayajanaṃ me dehi \\ iti sadasyam āpo me hotrāśam̐sinyas me devayajanaṃ dadatu \ hotrāśam̐sinyo me devayajanaṃ me datta \\ iti hotrakān raśmayo me camasādʰvaryavas te me devayajanaṃ dadatu \ camasādʰvaryavo devayajanaṃ me datta \\ iti camasādʰvaryūn //

Khanda: 3  
Sutra: a     
yācitvā \\ edam aganma devayajanaṃ pr̥tʰivyās \\ iti devayajanam adʰyavasyati / *
      
FN yācitvā and edam becomes yācitvedam. saṃdʰi of + ā + i-.

Sutra: b     
yat samaṃ pratiṣṭʰitam oṣadʰivad anūṣaram abʰaṅguram anupahitam aniriṇam avisragdāri /

Page: 1012 
Sutra: c     
prācīnapravaṇam udīcīnapravaṇaṃ prāgudakpravaṇaṃ /

Sutra: d     
yasmāt stʰalāntaram abʰito bʰavati /

Sutra: e     
na devayajanamātraṃ purastād atiśinaṣṭi /

Sutra: f     
yāvān śamyāprāsaḥ /

Sutra: g     
yāvat samaṃ pratiṣṭʰitaṃ tad gataśrīr yajeteti nitye kāmye /

Page: 1013 
Sutra: h     
atipravrakʰye 'bʰicaran yajeta guhākye 'bʰiśasyamānaḥ /

Page: 1014 
Sutra: i     
purohaviṣi devayajane yājayed iti brāhmaṇavyākʰyātāni kāmyāni devayajanāni teṣāṃ yātʰākāmī /

Page: 1019 
Sutra: j     
aparāhṇe dīkṣate /

Sutra: k     
yaḥ kāmayeta tapasvī syām iti sa pūrvāhṇe /

Page: 1020 
Sutra: l     
yad asya yajñārtʰaṃ tan nirādiśya śeṣād bʰuñjate 'nirādiśya tasya na bʰuñjate prāg agnīṣomīyāt /

Page: 1021 
Sutra: m     
svasty uttarāṇy aśīya \\ iti sarvatra keśeṣūpyamāneṣu japati /

Sutra: n     
kr̥te nāpitakr̥tya audumbareṇa dato dʰāvate lohitam anāgamayan /

Page: 1023 
Sutra: o     
hiraṇyavarṇāḥ śucayaḥ pāvakās \\ ity eṣā hiraṇyavarṇāḥ śucayaḥ pāvakās \\ vr̥traṃ bʰitvā \ pracakramur hitvāvadyam āpaḥ / \ śataṃ pavitrā vitatā hy āsām \\ tābʰir no devaḥ savitā punātu / \ āpo asmān mātaraḥ śudʰantu \\ iti ca śaṅkʰini hrade hiraṇyam avadʰāya stʰāvarāsu snāti /

Page: 1024 
Sutra: p     
yal lomaśam avakāśaṃ tīrtʰaṃ tasmin snāti kuṇḍe snātīty ekeṣām /

Sutra: q     
ud ābʰyaḥ śucir ā pūta emi \\ iti snātvodgāhate /

Page: 1025 
Sutra: r     
upaspr̥śyācamaya //

Khanda: 4  
Sutra: a     
dīkṣāsi \ tanūr asi tāṃ tvā śivām̐ syonāṃ paridʰiṣīya \\ iti kṣaumaṃ vāso 'hataṃ mahat paridʰatte somasya tanūr asi \ tanuvaṃ me pāhi \\ iti ca /

Sutra: b     
sūryasya vāso 'si \ nīvir nāma \\ ūrjam asmāsu dʰehi \\ iti tasya nīvim anuparikalpayate /

Page: 1026 
Sutra: c     
ūrje tvā \\ ity aśnāti \\ ūrjam asmāsu dʰehi \\ iti yad asya manasaḥ priyaṃ sarpirmiśraṃ dadʰi madʰu vābʰyupasekam /

Page: 1027 
Sutra: d     
āśito bʰavati /

Page: 1028 
Sutra: e     
kanīyaḥkanīyo 'ta ūrdʰvaṃ vratayati /

Page: 1029 
Sutra: f     
mahīnāṃ payo 'si \\ iti darbʰapuñjīlābʰyāṃ gavyaṃ navanītam̐ samudyauti varcodʰā asi \ varco mayi dʰehi \\ iti tenābʰyaṅkte mukʰam agre 'nulomam itarāṇy aṅgāni svabʰyakto bʰavati /

Page: 1030 
Sutra: g     
vr̥trasya kanīnikāsi \\ iti traikakudenāñjanenāṅkte /

Sutra: h     
tasminn avidyamāne yenaiva kenacit /

Sutra: i     
satūlayā śareṣīkayā darbʰeṣīkayā darbʰapuñjīlena vābʰyantaram anidʰāvayam̐s trir ekaikaṃ dakṣiṇaṃ pūrvam āṅkte /

Page: 1031 
Sutra: j     
dvir savyam /

Sutra: k     
dvir dakṣiṇam̐ sakr̥t savyam ity ekeṣām /

Sutra: l     
na punar niṣecayati /

Sutra: m     
tasya te pavitrapate pavitreṇa \\ iti pāvyamāno japati citpatir punātu \ vākpatir punātu \ devo savitā punātu \\ iti ca pavamānaḥ suvarjanas \\ iti caitam anuvākam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.