TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 68
Prasna: 10
Patala: 1
Khanda: 1
Page: 986
Sutra: a
agniṣṭomasya
yājamānaṃ
vyākʰyāsyāmaḥ
/
Page: 988
Sutra: b
purastād
dīkṣābʰyo
rājānam
āhārya
pariveveṣṭi
/
Page: 989
Sutra: c
tad
dīkṣāsu
nivartate
/
Page: 990
Sutra: d
brāhmaṇān
ārṣeyān
r̥tvijaḥ
ṣoḍaśaikaikaśo
vr̥ṇīte
/
Page: 998
Sutra: e
hotā
maitrāvaruṇo
'ccʰāvāko
grāvastuc
ca
hotāro
'dʰvaryuḥ
pratiprastʰātā
neṣṭonnetā
cādʰvaryavo
brahmā
brāhmaṇāccʰaṃsy
āgnīdʰraḥ
potā
ca
brahmāṇa
udgātā
prastotā
pratihartā
subrahmaṇyaś
codgātāraḥ
/
Page: 999
Sutra: f
sadasyaḥ
saptadaśaḥ
/
Sutra: g
atʰartvijo
vr̥ṇīte
/
Page: 1000
Sutra: h
agnir
devo
daivyo
hotā
sa
me
hotāstu
\\
ity
upām̐śu
daivyam̐
hotāraṃ
vr̥ṇīte
asau
mānuṣas
tam̐
hotāraṃ
vr̥ṇe
\\
ity
uccair
mānuṣam
/
Sutra: i
evam
itareṣūpām̐śu
daivyaṃ
vr̥ṇīta
uccair
mānuṣam
/
Sutra: j
ādityo
devo
daviyo
'dʰvaryuḥ
sa
me
'dʰvaryur
astu
\\
asau
mānuṣas
tam
adʰvaryuṃ
vr̥ṇe
\\
ity
adʰvaryuṃ
candramā
devo
daivyo
brahmā
sa
me
brahmāstu
\\
asau
mānuṣas
taṃ
brahmāṇaṃ
vr̥ṇe
\\
iti
brahmāṇaṃ
parjanyo
devo
*
daivya
udgātā
sa
ma
udgātāstu
\\
asau
mānuṣas
tam
udgātāraṃ
vr̥ṇe
\\
ity
udgātāram
ākāśo
devo
daivyaḥ
sadasyaḥ
sa
me
sadasyo
'stu
\\
asau
mānuṣas
tam̐
sadasyaṃ
vr̥ṇe
\\
iti
sadasyam
āpo
devīr
daivyā
hotrāśam̐sinyas
tā
me
hotrāśam̐sinyaḥ
santu
\\
amī
mānuṣās
tān
hotrāśam̐sinīr
vr̥ṇe
\\
iti
hotrakān
raśmayo
devā
daivyāś
camasādʰvaryavas
te
me
camasādʰvaryavaḥsantu
\\
amī
mānuṣās
tān
camasādʰvaryūn
vr̥ṇe
\\
iti
camasādʰvaryūn
//
FN
emended
.
Ed
.:
devau
.
Khanda: 2
Page: 1008
Sutra: a
api
vā
hotāram
adʰvaryuṃ
brahmāṇam
udgātāraṃ
caitān
eva
vr̥ṇīte
/
Sutra: b
atʰa
kṣatriyaṃ
devayajanaṃ
yācate
/
Sutra: c
sa
ced
dadāti
devayajanavān
bʰūyās
\\
ity
enam
āha
na
ced
yad
ahaṃ
devayajanaṃ
veda
tasmim̐s
tvā
vr̥ścāni
\\
ity
evam
āha
/
Page: 1009
Sutra: d
atʰainam
abʰivyāhārayanti
/
Sutra: e
vācam
upāvadʰīr
\
vāk
tvā
hāsyati
\\
iti
hotā
prāṇam
upāvadʰīḥ
\
prāṇas
tvā
hāsyati
\\
ity
adʰvaryur
mana
upāvadʰīr
\
manas
tva
hāsyati
\\
iti
brahmā
cakṣur
upāvadʰīs
\\
cakṣus
tvā
hāsyati
\\
ity
udgātā
śrotram
upāvadʰīḥ
\
śrotraṃ
tvā
hāsyati
\\
iti
hotrakās
\\
ātmānam
upāvadʰīr
\
ātmā
tvā
hāsyati
\\
iti
sadasyas
\\
aṅgāny
upāvadʰīr
\
aṅgāni
tvā
hāsyanti
\\
iti
camasādʰvaryavaḥ
prajāpatim
upāvadʰīḥ
\
prajāpatis
tvā
hāsyati
\\
iti
yajamānas
\\
bʰūtāny
upāvadʰīr
\
bʰūtāni
tvā
hāsyanti
\\
iti
sarve
/
Sutra: f
atʰartvijo
devayajanaṃ
yācate
/
Page: 1010
Sutra: g
agnir
me
hotā
sa
me
devayajanaṃ
*
dadātu
\\
ity
upām̐śu
hotar
devayajanaṃ
me
dehi
\\
ity
uccair
mānuṣam
FN
emended
.
Ed
.:
daivayajanaṃ
.
Sutra: h
evam
itareṣūpām̐śu
devatānāmadʰeyam
abʰivyāharaty
uccair
mānuṣasya
/
Page: 1011
Sutra: i
ādityo
me
'dʰvaryuḥ
sa
me
devayajanaṃ
dadātu
\\
adʰvaryo
devayajanaṃ
me
dehi
\\
ity
adʰvaryuṃ
candramā
me
brahmā
sa
me
devayajanaṃ
dadātu
\
brahman
devayajanaṃ
me
dehi
\\
iti
brahmāṇaṃ
parjanyo
ma
udgātā
sa
me
devayajanaṃ
dadātu
\\
udgātar
devayajanaṃ
me
dehi
\\
ity
udgātāram
ākāśo
me
sadasyaḥ
sa
me
devayajanaṃ
dadātu
\
sadasya
devayajanaṃ
me
dehi
\\
iti
sadasyam
āpo
me
hotrāśam̐sinyas
tā
me
devayajanaṃ
dadatu
\
hotrāśam̐sinyo
me
devayajanaṃ
me
datta
\\
iti
hotrakān
raśmayo
me
camasādʰvaryavas
te
me
devayajanaṃ
dadatu
\
camasādʰvaryavo
devayajanaṃ
me
datta
\\
iti
camasādʰvaryūn
//
Khanda: 3
Sutra: a
yācitvā
\\
edam
aganma
devayajanaṃ
pr̥tʰivyās
\\
iti
devayajanam
adʰyavasyati
/ *
FN
yācitvā
and
edam
becomes
yācitvedam.
saṃdʰi
of
-ā
+
ā
+
i
-.
Sutra: b
yat
samaṃ
pratiṣṭʰitam
oṣadʰivad
anūṣaram
abʰaṅguram
anupahitam
aniriṇam
avisragdāri
/
Page: 1012
Sutra: c
prācīnapravaṇam
udīcīnapravaṇaṃ
prāgudakpravaṇaṃ
vā
/
Sutra: d
yasmāt
stʰalāntaram
abʰito
bʰavati
/
Sutra: e
na
devayajanamātraṃ
purastād
atiśinaṣṭi
/
Sutra: f
yāvān
vā
śamyāprāsaḥ
/
Sutra: g
yāvat
samaṃ
pratiṣṭʰitaṃ
tad
gataśrīr
yajeteti
nitye
kāmye
/
Page: 1013
Sutra: h
atipravrakʰye
'bʰicaran
yajeta
guhākye
'bʰiśasyamānaḥ
/
Page: 1014
Sutra: i
purohaviṣi
devayajane
yājayed
iti
brāhmaṇavyākʰyātāni
kāmyāni
devayajanāni
teṣāṃ
yātʰākāmī
/
Page: 1019
Sutra: j
aparāhṇe
dīkṣate
/
Sutra: k
yaḥ
kāmayeta
tapasvī
syām
iti
sa
pūrvāhṇe
/
Page: 1020
Sutra: l
yad
asya
yajñārtʰaṃ
tan
nirādiśya
śeṣād
bʰuñjate
'nirādiśya
vā
tasya
na
bʰuñjate
prāg
agnīṣomīyāt
/
Page: 1021
Sutra: m
svasty
uttarāṇy
aśīya
\\
iti
sarvatra
keśeṣūpyamāneṣu
japati
/
Sutra: n
kr̥te
nāpitakr̥tya
audumbareṇa
dato
dʰāvate
lohitam
anāgamayan
/
Page: 1023
Sutra: o
hiraṇyavarṇāḥ
śucayaḥ
pāvakās
\\
ity
eṣā
hiraṇyavarṇāḥ
śucayaḥ
pāvakās
\\
vr̥traṃ
bʰitvā
\
pracakramur
hitvāvadyam
āpaḥ
/ \
śataṃ
pavitrā
vitatā
hy
āsām
\\
tābʰir
no
devaḥ
savitā
punātu
/ \
āpo
asmān
mātaraḥ
śudʰantu
\\
iti
ca
śaṅkʰini
hrade
hiraṇyam
avadʰāya
stʰāvarāsu
snāti
/
Page: 1024
Sutra: p
yal
lomaśam
avakāśaṃ
tīrtʰaṃ
tasmin
snāti
kuṇḍe
snātīty
ekeṣām
/
Sutra: q
ud
ābʰyaḥ
śucir
ā
pūta
emi
\\
iti
snātvodgāhate
/
Page: 1025
Sutra: r
upaspr̥śyācamaya
//
Khanda: 4
Sutra: a
dīkṣāsi
\
tanūr
asi
tāṃ
tvā
śivām̐
syonāṃ
paridʰiṣīya
\\
iti
kṣaumaṃ
vāso
'hataṃ
mahat
paridʰatte
somasya
tanūr
asi
\
tanuvaṃ
me
pāhi
\\
iti
ca
/
Sutra: b
sūryasya
vāso
'si
\
nīvir
nāma
\\
ūrjam
asmāsu
dʰehi
\\
iti
tasya
nīvim
anuparikalpayate
/
Page: 1026
Sutra: c
ūrje
tvā
\\
ity
aśnāti
\\
ūrjam
asmāsu
dʰehi
\\
iti
vā
yad
asya
manasaḥ
priyaṃ
sarpirmiśraṃ
dadʰi
madʰu
vābʰyupasekam
/
Page: 1027
Sutra: d
āśito
bʰavati
/
Page: 1028
Sutra: e
kanīyaḥkanīyo
'ta
ūrdʰvaṃ
vratayati
/
Page: 1029
Sutra: f
mahīnāṃ
payo
'si
\\
iti
darbʰapuñjīlābʰyāṃ
gavyaṃ
navanītam̐
samudyauti
varcodʰā
asi
\
varco
mayi
dʰehi
\\
iti
tenābʰyaṅkte
mukʰam
agre
'nulomam
itarāṇy
aṅgāni
svabʰyakto
bʰavati
/
Page: 1030
Sutra: g
vr̥trasya
kanīnikāsi
\\
iti
traikakudenāñjanenāṅkte
/
Sutra: h
tasminn
avidyamāne
yenaiva
kenacit
/
Sutra: i
satūlayā
śareṣīkayā
darbʰeṣīkayā
vā
darbʰapuñjīlena
vābʰyantaram
anidʰāvayam̐s
trir
ekaikaṃ
dakṣiṇaṃ
pūrvam
āṅkte
/
Page: 1031
Sutra: j
dvir
vā
savyam
/
Sutra: k
dvir
dakṣiṇam̐
sakr̥t
savyam
ity
ekeṣām
/
Sutra: l
na
punar
niṣecayati
/
Sutra: m
tasya
te
pavitrapate
pavitreṇa
\\
iti
pāvyamāno
japati
citpatir
mā
punātu
\
vākpatir
mā
punātu
\
devo
mā
savitā
punātu
\\
iti
ca
pavamānaḥ
suvarjanas
\\
iti
caitam
anuvākam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.