TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 69
Patala: 2
Khanda: 5
Page: 1032
Sutra: a
ā
vo
devāsa
īmahe
\\
iti
pūrveṇa
dvāreṇa
prāgvam̐śaṃ
praviśañ
japati
/
Sutra: b
vidyud
asi
\\
ity
apa
upaspr̥śyāpareṇāhavanīyaṃ
dakṣiṇātikramya
dakṣiṇata
upaviśati
/
Page: 1033
Sutra: c
tasyaiṣa
eva
saṃcara
ā
sutyāyāḥ
/
Sutra: d
indrāgnī
dyāvāpr̥tʰivī
ity
āhavanīyam
abʰimantrayate
/
Sutra: e
antarvedi
kr̥ṣṇājinasyāstīrṇasya
\\
r̥ksāmayoḥ
śilpe
stʰas
\\
iti
śuklakr̥ṣṇe
rājī
ālabʰate
/
Page: 1034
Sutra: f
suśarmāsi
\\
iti
dakṣiṇato
bʰasatta
ārohati
\\
imāṃ
dʰiyam̐
śikṣamāṇasya
deva
\\
iti
ca
sutrāmāṇaṃ
pr̥tʰivīṃ
dyām
anehasam
iti
ca
\\
imām̐
su
nāvam
āruham
iti
vā
/
Sutra: g
āhaṃ
dīkṣām
aruham
r̥tasya
patnīṃ
gāyatreṇa
cʰandasā
brahmaṇā
ca
\\
r̥tam̐
satye
'dʰāyi
\
satyam
r̥te
'dʰāyi
\\
r̥taṃ
ca
me
satyaṃ
cābʰūtām
\\
jyotir
abʰūvam
\\
suvar
agamam
\\
suvargaṃ
lokaṃ
nākasya
pr̥ṣṭʰaṃ
bradʰnasya
viṣṭapam
agamam
ity
āruhya
japati
/
Sutra: h
viṣṇoḥ
śarmāsi
\\
iti
kr̥ṣṇājinena
dakṣiṇam
am̐saṃ
praccʰādayati
/
Sutra: i
nakṣatrāṇāṃ
mātīkāśāt
pāhi
\\
iti
vāsasā
śiraḥ
praveṣṭayate
/
Page: 1035
Sutra: j
prattayā
kr̥ṣṇaviṣāṇayā
kr̥ṣyai
tvā
susasyāyās
\\
iti
veder
loṣṭam
uddʰanti
/
Page: 1036
Sutra: k
supippalābʰyas
tvauṣadʰībʰyas
\\
iti
śirasi
kaṇḍūyate
/
Page: 1037
Sutra: l
viṣāṇe
viṣyaitaṃ
grantʰim
\\
yad
asya
gulpʰidam̐
hr̥di
\
mano
yad
asya
gulpʰidam
ity
avaśiṣṭāny
aṅgāni
/
Sutra: m
sūpastʰā
devo
vanaspatis
\\
ūrdʰvo
mā
pāhy
odr̥cas
\\
iti
daṇḍaṃ
pratigr̥hṇāti
//
Khanda: 6
Sutra: a
agnir
dīkṣitaḥ
pr̥tʰivī
dīkṣā
tayāgnir
dīkṣayā
dīkṣito
yayāgnir
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: b
vāyur
dīkṣito
'ntarikṣaṃ
dīkṣā
tayā
vāyurdīkṣayā
dīkṣito
yayā
vāyurdīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣāyatu
tayā
dīkṣayā
dīkṣe
\\
Sutra: c
ādityo
dīkṣito
dyaur
dīkṣā
tayādityo
dīkṣayā
dīkṣito
yayādityo
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: d
candramā
dīkṣito
nakṣatrāṇi
dīkṣā
tayā
candramā
dīkṣayā
dīkṣito
yayā
candramā
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
*
FN
emended
.
Ed
.:
dikṣe
.
Page: 1038
Sutra: e
varuṇo
rājā
dīkṣita
āpo
dīkṣā
tayā
varuṇo
rājā
dīkṣayā
dīkṣito
yayā
varuṇo
rājā
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: f
somo
rājā
dīkṣita
oṣadʰayo
dīkṣā
tayā
somo
rājā
dīkṣayā
dīkṣito
yayā
somo
rājā
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: g
prāṇo
dīkṣito
vāg
dīkṣā
tayā
prāṇo
dīkṣayā
dīkṣito
yayā
prāṇo
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: h
prajāpatir
dīkṣito
mano
dīkṣā
tayā
prajāpatir
dīkṣayā
dīkṣito
yayā
prajāpatir
dīkṣayā
dīkṣitaḥ
sā
mā
dīkṣā
dīkṣayatu
tayā
dīkṣayā
dīkṣe
Sutra: i
vācā
me
vāg
dīkṣatām
agnaye
samaṣṭavā
u
\
prāṇena
me
prāṇo
dīkṣatāṃ
vāyave
samaṣṭavā
u
\
cakṣuṣā
me
cakṣur
dīkṣatām̐
sūryāya
samaṣṭavā
u
\
manasā
me
mano
dīkṣatāṃ
prajāpataye
samaṣṭavā
u
\
dyauś
ca
pr̥tʰivī
cāhaś
ca
rātriś
ca
kr̥ṣiś
ca
vr̥ṣṭiś
ca
tviṣiś
cāpacitiś
cāpaś
cauṣadʰayaś
cork
ca
sūnr̥tā
ca
tā
mā
dīkṣamāṇam
anu
dīkṣantām
\\
bʰūr
bʰuvaḥ
suvaḥ
\
satyaṃ
ma
ātmā
\
śraddʰā
me
kṣitis
\
tapo
me
pratiṣṭʰā
\
śraddʰā
satyaṃ
gr̥hapatis
\\
iti
keśinīṃ
dīkṣāṃ
japitvā
Sutra: j
svāhā
yajñaṃ
manasā
\\
iti
dve
aṅgulī
nirbʰujati
svāhā
dyāvāpr̥tʰivībʰyām
iti
dve
svāhoror
antarikṣāt
\\
iti
dve
svāhā
yajñaṃ
vātād
ārabʰe
\\
iti
muṣṭī
kr̥tvā
\\
eṣṭrīḥ
stʰa
\\
iti
catasro
'ṅgulīrutsr̥jati
tābʰiryatʰāsukʰaṃ
carati
vācaṃ
ca
yaccʰati
/ *
FN
kr̥tvā
and
eṣṭrīḥ
becomes
kr̥tveṣṭrīḥ.
Page: 1040
Sutra: k
yadi
pramatto
vyāhared
vaiṣṇavīm
āgnāvaiṣṇavīm̐
sārasvatīṃ
bārhaspatyām
ity
anūcya
vyāhr̥tīś
ca
punar
vācaṃ
yaccʰati
/
Page: 1041
Sutra: l
nānr̥taṃ
vadati
/
Page: 1042
Sutra: m
na
mām̐sam
aśnāti
/
Sutra: n
na
striyam
upaiti
/
Sutra: o
nopary
āste
/
Sutra: p
na
niṣṭʰīvate
/
Sutra: q
na
dato
dʰavate
/
Sutra: r
nāviṣkurute
/
Page: 1043
Sutra: s
nānatau
smayetāpigr̥hya
smayeta
/
Sutra: t
abaddʰaṃ
manas
ity
amedʰyaṃ
dr̥ṣṭvā
japati
/
Page: 1044
Sutra: u
undatīr
*
balaṃ
dʰatta
\\
ity
abʰivr̥ṣyamāṇo
japati
/
FN
emended
.
Ed
.:
undantīr
.
Sutra: v
dakṣiṇena
vihāraṃ
dīkṣitāgāre
viharati
//
Khanda: 7
Sutra: a
nānyatra
kr̥ṣṇājinād
āste
śete
vā
/
Sutra: b
nainam
anyatra
dīkṣitavimitāt
sūryo
'bʰinimrocen
nābʰyudiyāt
/
Page: 1045
Sutra: c
naktam
eva
mūtrapurīṣe
kuryād
divā
vā
cʰāyāyām
/
Page: 1046
Sutra: d
mūtraṃ
cikīrṣan
\\
iyaṃ
te
yajñiyā
tanūr
iti
viṣāṇayā
loṣṭaṃ
kiṃcid
vopahatya
tad
ādāya
\\
apo
muñcāmi
na
prajām
\
am̐homucaḥ
svāhākr̥tāḥ
pr̥tʰivīm
āviśata
\\
iti
prasrāvayaty
apa
upaspr̥śyācamya
pr̥tʰivyām̐
saṃbʰava
\\
iti
tat
pratinidadʰāti
pr̥tʰivyāḥ
saṃbʰava
\\
iti
vā
/
Page: 1047
Sutra: e
nainam̐
śūdro
'nupraviśati
/
Sutra: f
brāhmaṇena
rājanyena
vaiśyena
vā
saṃbʰāṣeta
/
Page: 1048
Sutra: g
na
kaṃcana
pratyuttiṣṭʰati
/
Sutra: h
nābʰivādayate
/
Sutra: i
sarva
evainam
abʰivādayeran
sarvān
evābʰivadet
/
Page: 1049
Sutra: j
yady
enam̐
śūdreṇa
saṃbʰāṣopeyād
eteṣāṃ
varṇānām
ekaṃ
brūyād
imam
ittʰaṃ
vicakṣva
\\
iti
/
Sutra: k
laukikīṃ
vācaṃ
vadan
nāmadʰeyeṣu
vicakṣaṇaṃ
canasitaṃ
cāntato
dadʰāti
/
Page: 1050
Sutra: l
na
pacati
na
dadāti
na
kāṃcanāhutiṃ
juhoty
anyatra
kratusaṃyuktābʰyaḥ
/
Page: 1052
Sutra: m
tad
ahar
dīkṣito
rātriṃ
jāgarti
/
Sutra: n
na
vrataṃ
bʰavati
/
Sutra: o
nakṣatraṃ
dr̥ṣṭvā
tūṣṇīm
eva
vācaṃ
visr̥jate
/
Page: 1053
Sutra: p
yatrainaṃ
vratapradaḥ
saṃpreṣyati
tasmin
kāle
vācaṃ
yaccʰati
//
Khanda: 8
Sutra: a
yāḥ
paśūnām
r̥ṣabʰe
vācas
tāḥ
sūryo
agre
śukro
agre
tāḥ
prahiṇyo
yatʰābʰāgaṃ
vo
atra
\
śivā
nastāḥ
punar
āyantu
vācas
\\
ity
udyantam
ādityam
upatiṣṭʰate
/
Sutra: b
udita
āditye
vrataṃ
kr̥ṇuta
\\
iti
saṃpreṣyati
/
Sutra: c
evam
astamite
/
Sutra: d
madʰyaṃdine
madʰyarātre
ca
vratayati
/
Page: 1054
Sutra: e
nainam
adīkṣitā
vratayantaṃ
paśyanti
/
Sutra: f
payo
brāhmaṇasya
yavāgū
rājanyasyāmikṣā
vaiśyasya
/
Page: 1055
Sutra: g
ekadugdʰaṃ
yavāgūṃ
vaikadugdʰe
/
Sutra: h
yadi
dadʰīyād
etad
asmai
dadʰi
kuryuḥ
/
Sutra: i
yadyan
nīyād
dʰānā
asmā
anvāvapeyuḥ
saktūn
vāsmā
anvāvapeyur
gʰr̥taṃ
*
vāsmā
anvāvapeyuḥ
/
FN
emended
.
Ed
.:
dʰr̥taṃ
.
Page: 1056
Sutra: j
api
vāgnihotrahaviṣām
ekaṃ
vratayet
/
Sutra: k
sārvavarṇikā
ete
vratakalpāḥ
/
Sutra: l
sarveṣām
upasatsu
stanakalpāḥ
/
Sutra: m
uruvyacā
asi
janadʰāḥ
svabʰakṣo
mā
pāhi
\\
iti
kam̐saṃ
vratapradānam
anumantrayate
/
Sutra: n
daivīṃ
dʰiyaṃ
manāmahe
\\
iti
hastāv
avanenikte
/
Sutra: o
ye
devā
manojātā
manoyujas
\\
iti
vratayati
/
Page: 1057
Sutra: p
śivāḥ
pītā
bʰavatʰa
yajñiyāso
yūyam
āpas
\\
asmākaṃ
yonāv
udare
suśevāḥ
/ \
irāvatīḥ
pururūpā
anāgasaḥ
\
śivā
no
bʰavatʰa
pītaye
\\
ity
udakaṃ
pibati
yadāpītaṃ
bʰavati
yadā
pipāsati
/
Sutra: q
dakṣiṇenāhavanīyaṃ
prāṅ
śete
/
Sutra: r
dakṣiṇena
pārśvena
/
Sutra: s
nottānaḥ
śayīta
/
Sutra: t
nāgneḥ
parāṅ
paryāvarteta
/
Page: 1058
Sutra: u
agne
tvam̐
su
jāgr̥hi
\\
iti
svapsyann
āhavanīyam
upatiṣṭʰate
/
Sutra: v
viśve
devā
abʰi
mām
āvavr̥tran
\\
ity
upaparyāvartate
yady
apaparyāvarteta
/
Sutra: w
punar
manaḥ
punar
āyur
ma
āgāt
\
punaś
cakṣuḥ
punaḥ
śrotraṃ
ma
āgāt
\
punaḥ
prāṇaḥ
punar
ākūtaṃ
ma
āgāt
\
punaś
cittaṃ
punar
ādʰītaṃ
ma
āgāt
\\
vaiśvānaro
me
'dabdʰas
tanūpās
\\
antas
tiṣṭʰatu
duritāni
viśvā
/ \
vaiśvānaro
viśvabʰr̥d
viśvaśaṃbʰūs
\\
avabādʰatāṃ
duritāni
viśvā
\
sa
no
divā
sa
riṣaḥ
pātu
naktam
\\
tvam
agne
vratapā
asi
\\
iti
pratibudʰya
japati
/
Sutra: x
tvam
agne
vratapā
asi
\\
ity
anubrūyād
yadyad
īkṣitavādaṃ
vadet
/
Sutra: y
muṣṭī
vācaṃ
ca
visarjayitvā
/
Sutra: z
dīkṣaṇīyāprabʰr̥tīyaṃ
vr̥ttiḥ
/
Page: 1059
Sutra: aa
daṇḍān
na
ccʰidyate
na
pratimucya
kr̥ṣṇājinaṃ
caṃkramyate
kr̥ṣṇaviṣāṇayā
kaṇḍūyate
'pigr̥hya
smayata
ity
upayogaprabʰr̥tīny
etāni
vratāni
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.