TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 69
Previous part

Patala: 2  
Khanda: 5  
Page: 1032 
Sutra: a     ā vo devāsa īmahe \\ iti pūrveṇa dvāreṇa prāgvam̐śaṃ praviśañ japati /

Sutra: b     
vidyud asi \\ ity apa upaspr̥śyāpareṇāhavanīyaṃ dakṣiṇātikramya dakṣiṇata upaviśati /

Page: 1033 
Sutra: c     
tasyaiṣa eva saṃcara ā sutyāyāḥ /

Sutra: d     
indrāgnī dyāvāpr̥tʰivī ity āhavanīyam abʰimantrayate /

Sutra: e     
antarvedi kr̥ṣṇājinasyāstīrṇasya \\ r̥ksāmayoḥ śilpe stʰas \\ iti śuklakr̥ṣṇe rājī ālabʰate /

Page: 1034 
Sutra: f     
suśarmāsi \\ iti dakṣiṇato bʰasatta ārohati \\ imāṃ dʰiyam̐ śikṣamāṇasya deva \\ iti ca sutrāmāṇaṃ pr̥tʰivīṃ dyām anehasam iti ca \\ imām̐ su nāvam āruham iti /

Sutra: g     
āhaṃ dīkṣām aruham r̥tasya patnīṃ gāyatreṇa cʰandasā brahmaṇā ca \\ r̥tam̐ satye 'dʰāyi \ satyam r̥te 'dʰāyi \\ r̥taṃ ca me satyaṃ cābʰūtām \\ jyotir abʰūvam \\ suvar agamam \\ suvargaṃ lokaṃ nākasya pr̥ṣṭʰaṃ bradʰnasya viṣṭapam agamam ity āruhya japati /

Sutra: h     
viṣṇoḥ śarmāsi \\ iti kr̥ṣṇājinena dakṣiṇam am̐saṃ praccʰādayati /

Sutra: i     
nakṣatrāṇāṃ mātīkāśāt pāhi \\ iti vāsasā śiraḥ praveṣṭayate /

Page: 1035 
Sutra: j     
prattayā kr̥ṣṇaviṣāṇayā kr̥ṣyai tvā susasyāyās \\ iti veder loṣṭam uddʰanti /

Page: 1036 
Sutra: k     
supippalābʰyas tvauṣadʰībʰyas \\ iti śirasi kaṇḍūyate /

Page: 1037 
Sutra: l     
viṣāṇe viṣyaitaṃ grantʰim \\ yad asya gulpʰidam̐ hr̥di \ mano yad asya gulpʰidam ity avaśiṣṭāny aṅgāni /

Sutra: m     
sūpastʰā devo vanaspatis \\ ūrdʰvo pāhy odr̥cas \\ iti daṇḍaṃ pratigr̥hṇāti //

Khanda: 6  
Sutra: a     
agnir dīkṣitaḥ pr̥tʰivī dīkṣā tayāgnir dīkṣayā dīkṣito yayāgnir dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: b     
vāyur dīkṣito 'ntarikṣaṃ dīkṣā tayā vāyurdīkṣayā dīkṣito yayā vāyurdīkṣayā dīkṣitaḥ dīkṣā dīkṣāyatu tayā dīkṣayā dīkṣe \\

Sutra: c     
ādityo dīkṣito dyaur dīkṣā tayādityo dīkṣayā dīkṣito yayādityo dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: d     
candramā dīkṣito nakṣatrāṇi dīkṣā tayā candramā dīkṣayā dīkṣito yayā candramā dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe *
      
FN emended. Ed.: dikṣe.

Page: 1038 
Sutra: e     
varuṇo rājā dīkṣita āpo dīkṣā tayā varuṇo rājā dīkṣayā dīkṣito yayā varuṇo rājā dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: f     
somo rājā dīkṣita oṣadʰayo dīkṣā tayā somo rājā dīkṣayā dīkṣito yayā somo rājā dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: g     
prāṇo dīkṣito vāg dīkṣā tayā prāṇo dīkṣayā dīkṣito yayā prāṇo dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: h     
prajāpatir dīkṣito mano dīkṣā tayā prajāpatir dīkṣayā dīkṣito yayā prajāpatir dīkṣayā dīkṣitaḥ dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe

Sutra: i     
vācā me vāg dīkṣatām agnaye samaṣṭavā u \ prāṇena me prāṇo dīkṣatāṃ vāyave samaṣṭavā u \ cakṣuṣā me cakṣur dīkṣatām̐ sūryāya samaṣṭavā u \ manasā me mano dīkṣatāṃ prajāpataye samaṣṭavā u \ dyauś ca pr̥tʰivī cāhaś ca rātriś ca kr̥ṣiś ca vr̥ṣṭiś ca tviṣiś cāpacitiś cāpaś cauṣadʰayaś cork ca sūnr̥tā ca dīkṣamāṇam anu dīkṣantām \\ bʰūr bʰuvaḥ suvaḥ \ satyaṃ ma ātmā \ śraddʰā me kṣitis \ tapo me pratiṣṭʰā \ śraddʰā satyaṃ gr̥hapatis \\ iti keśinīṃ dīkṣāṃ japitvā

Sutra: j     
svāhā yajñaṃ manasā \\ iti dve aṅgulī nirbʰujati svāhā dyāvāpr̥tʰivībʰyām iti dve svāhoror antarikṣāt \\ iti dve svāhā yajñaṃ vātād ārabʰe \\ iti muṣṭī kr̥tvā \\ eṣṭrīḥ stʰa \\ iti catasro 'ṅgulīrutsr̥jati tābʰiryatʰāsukʰaṃ carati vācaṃ ca yaccʰati / *
      
FN kr̥tvā and eṣṭrīḥ becomes kr̥tveṣṭrīḥ.

Page: 1040 
Sutra: k     
yadi pramatto vyāhared vaiṣṇavīm āgnāvaiṣṇavīm̐ sārasvatīṃ bārhaspatyām ity anūcya vyāhr̥tīś ca punar vācaṃ yaccʰati /

Page: 1041 
Sutra: l     
nānr̥taṃ vadati /

Page: 1042 
Sutra: m     
na mām̐sam aśnāti /

Sutra: n     
na striyam upaiti /

Sutra: o     
nopary āste /

Sutra: p     
na niṣṭʰīvate /

Sutra: q     
na dato dʰavate /

Sutra: r     
nāviṣkurute /

Page: 1043 
Sutra: s     
nānatau smayetāpigr̥hya smayeta /

Sutra: t     
abaddʰaṃ manas ity amedʰyaṃ dr̥ṣṭvā japati /

Page: 1044 
Sutra: u     
undatīr * balaṃ dʰatta \\ ity abʰivr̥ṣyamāṇo japati /
      
FN emended. Ed.: undantīr.

Sutra: v     
dakṣiṇena vihāraṃ dīkṣitāgāre viharati //

Khanda: 7  
Sutra: a     
nānyatra kr̥ṣṇājinād āste śete /

Sutra: b     
nainam anyatra dīkṣitavimitāt sūryo 'bʰinimrocen nābʰyudiyāt /

Page: 1045 
Sutra: c     
naktam eva mūtrapurīṣe kuryād divā cʰāyāyām /

Page: 1046 
Sutra: d     
mūtraṃ cikīrṣan \\ iyaṃ te yajñiyā tanūr iti viṣāṇayā loṣṭaṃ kiṃcid vopahatya tad ādāya \\ apo muñcāmi na prajām \ am̐homucaḥ svāhākr̥tāḥ pr̥tʰivīm āviśata \\ iti prasrāvayaty apa upaspr̥śyācamya pr̥tʰivyām̐ saṃbʰava \\ iti tat pratinidadʰāti pr̥tʰivyāḥ saṃbʰava \\ iti /

Page: 1047 
Sutra: e     
nainam̐ śūdro 'nupraviśati /

Sutra: f     
brāhmaṇena rājanyena vaiśyena saṃbʰāṣeta /

Page: 1048 
Sutra: g     
na kaṃcana pratyuttiṣṭʰati /

Sutra: h     
nābʰivādayate /

Sutra: i     
sarva evainam abʰivādayeran sarvān evābʰivadet /

Page: 1049 
Sutra: j     
yady enam̐ śūdreṇa saṃbʰāṣopeyād eteṣāṃ varṇānām ekaṃ brūyād imam ittʰaṃ vicakṣva \\ iti /

Sutra: k     
laukikīṃ vācaṃ vadan nāmadʰeyeṣu vicakṣaṇaṃ canasitaṃ cāntato dadʰāti /

Page: 1050 
Sutra: l     
na pacati na dadāti na kāṃcanāhutiṃ juhoty anyatra kratusaṃyuktābʰyaḥ /

Page: 1052 
Sutra: m     
tad ahar dīkṣito rātriṃ jāgarti /

Sutra: n     
na vrataṃ bʰavati /

Sutra: o     
nakṣatraṃ dr̥ṣṭvā tūṣṇīm eva vācaṃ visr̥jate /

Page: 1053 
Sutra: p     
yatrainaṃ vratapradaḥ saṃpreṣyati tasmin kāle vācaṃ yaccʰati //

Khanda: 8  
Sutra: a     
yāḥ paśūnām r̥ṣabʰe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇyo yatʰābʰāgaṃ vo atra \ śivā nastāḥ punar āyantu vācas \\ ity udyantam ādityam upatiṣṭʰate /

Sutra: b     
udita āditye vrataṃ kr̥ṇuta \\ iti saṃpreṣyati /

Sutra: c     
evam astamite /

Sutra: d     
madʰyaṃdine madʰyarātre ca vratayati /

Page: 1054 
Sutra: e     
nainam adīkṣitā vratayantaṃ paśyanti /

Sutra: f     
payo brāhmaṇasya yavāgū rājanyasyāmikṣā vaiśyasya /

Page: 1055 
Sutra: g     
ekadugdʰaṃ yavāgūṃ vaikadugdʰe /

Sutra: h     
yadi dadʰīyād etad asmai dadʰi kuryuḥ /

Sutra: i     
yadyan nīyād dʰānā asmā anvāvapeyuḥ saktūn vāsmā anvāvapeyur gʰr̥taṃ * vāsmā anvāvapeyuḥ /
      
FN emended. Ed.: dʰr̥taṃ.

Page: 1056 
Sutra: j     
api vāgnihotrahaviṣām ekaṃ vratayet /

Sutra: k     
sārvavarṇikā ete vratakalpāḥ /

Sutra: l     
sarveṣām upasatsu stanakalpāḥ /

Sutra: m     
uruvyacā asi janadʰāḥ svabʰakṣo pāhi \\ iti kam̐saṃ vratapradānam anumantrayate /

Sutra: n     
daivīṃ dʰiyaṃ manāmahe \\ iti hastāv avanenikte /

Sutra: o     
ye devā manojātā manoyujas \\ iti vratayati /

Page: 1057 
Sutra: p     
śivāḥ pītā bʰavatʰa yajñiyāso yūyam āpas \\ asmākaṃ yonāv udare suśevāḥ / \ irāvatīḥ pururūpā anāgasaḥ \ śivā no bʰavatʰa pītaye \\ ity udakaṃ pibati yadāpītaṃ bʰavati yadā pipāsati /

Sutra: q     
dakṣiṇenāhavanīyaṃ prāṅ śete /

Sutra: r     
dakṣiṇena pārśvena /

Sutra: s     
nottānaḥ śayīta /

Sutra: t     
nāgneḥ parāṅ paryāvarteta /

Page: 1058 
Sutra: u     
agne tvam̐ su jāgr̥hi \\ iti svapsyann āhavanīyam upatiṣṭʰate /

Sutra: v     
viśve devā abʰi mām āvavr̥tran \\ ity upaparyāvartate yady apaparyāvarteta /

Sutra: w     
punar manaḥ punar āyur ma āgāt \ punaś cakṣuḥ punaḥ śrotraṃ ma āgāt \ punaḥ prāṇaḥ punar ākūtaṃ ma āgāt \ punaś cittaṃ punar ādʰītaṃ ma āgāt \\ vaiśvānaro me 'dabdʰas tanūpās \\ antas tiṣṭʰatu duritāni viśvā / \ vaiśvānaro viśvabʰr̥d viśvaśaṃbʰūs \\ avabādʰatāṃ duritāni viśvā \ sa no divā sa riṣaḥ pātu naktam \\ tvam agne vratapā asi \\ iti pratibudʰya japati /

Sutra: x     
tvam agne vratapā asi \\ ity anubrūyād yadyad īkṣitavādaṃ vadet /

Sutra: y     
muṣṭī vācaṃ ca visarjayitvā /

Sutra: z     
dīkṣaṇīyāprabʰr̥tīyaṃ vr̥ttiḥ /

Page: 1059 
Sutra: aa     
daṇḍān na ccʰidyate na pratimucya kr̥ṣṇājinaṃ caṃkramyate kr̥ṣṇaviṣāṇayā kaṇḍūyate 'pigr̥hya smayata ity upayogaprabʰr̥tīny etāni vratāni bʰavanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.