TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 70
Previous part

Patala: 3  
Khanda: 9  
Sutra: a     pūṣā sanyā \\ iti sanīhārān sam̐śāsti /

Sutra: b     
dvādaśāhaṃ bʰikṣācaryaṃ caraty aparimite dīkṣākalpe parimite yātʰākāmī /

Page: 1060 
Sutra: c     
hiraṇyaṃ vāso gāmaśvaṃ cʰāgaṃ meṣaṃ ca yāvat parimitā gāva ekaikam itareṣāṃ jātīnām /

Sutra: d     
tāni pratigr̥hṇāti candram asi \\ ity etair yatʰārūpam /

Sutra: e     
devaḥ savitā \\ iti sarvatrānuṣajati /

Page: 1061 
Sutra: f     
vāyave tvā \\ iti tāsāṃ naśyet tām anudiśet /

Sutra: g     
varuṇāya tvā \\ ity apsu magnām /

Sutra: h     
nirr̥tyai tvā \\ ity avasannām /

Sutra: i     
rudrāya tvā \\ iti sarpadaṣṭāṃ marudbʰyas tvā \\ iti hrādunihatām aśanihatāṃ \\ indrāya tvā \\ iti meṣkahatāṃ yamāya tvā \\ iti mahādevahatāṃ mr̥tyave tvā \\ ity avijñātena mr̥tyunā /

Sutra: j     
anudiṣṭām adʰigamya yajamāno goṣu na cārayet /

Page: 1062 
Sutra: k     
yadi prayāyāt pr̥tʰag araṇīṣv agnīn samāropya ratʰena prayāti /

Sutra: l     
ratʰe 'vidyamāne ratʰāṅgena saha /

Page: 1063 
Sutra: m     
yady apo nāvyās taraty araṇī ratʰaṃ cādʰāya saha tarati /

Sutra: n     
yady apo 'nāvyā ratʰena tarati harati caināḥ /

Sutra: o     
yady avagāheta devīr āpas \\ ity avagāheta /

Sutra: p     
accʰinnaṃ tantuṃ pr̥tʰivyā anugeṣam \ apām̐ setur asi \\ iti loṣṭaṃ vimr̥dgann ā pārād gantos tarati /

Sutra: q     
pr̥tʰivyāḥ saṃbʰava \\ iti //


Khanda: 10  
Sutra: a     
sikatā loṣṭān madʰye tīrayoś ca nyasyati pr̥tʰivyā saṃbʰava \\ iti /

Page: 1064 
Sutra: b     
atra devayajanādʰyavasānam eke samāmananti /

Sutra: c     
prāgvam̐śasya madʰyamam̐ stʰūṇārājam ālabʰyainaṃ mantraṃ japati /

Sutra: d     
ekarātraṃ dīkṣito rājānaṃ krīṇāti dvyahe tryahe caturahe 'parimite /

Page: 1065 
Sutra: e     
prattaṃ padaṃ tote rāyas \\ iti patnyai prayaccʰati tava te rāyas \\ iti /

Sutra: f     
krīyamāṇasya rājño dakṣiṇata āste /

Sutra: g     
krīte some maitrāvaruṇāya daṇḍaṃ prayaccʰati /

Page: 1066 
Sutra: h     
śvaḥ sutyāyāṃ kriyamāṇāyām /

Sutra: i     
vayaḥ suparṇās iti pratyaporṇute śiro 'gre 'nupūrvam itarāṇy aṅgāni /

Sutra: j     
mitro na ehi sumitradʰās \\ ity ūrāv āsannam̐ rājānamupasvaja upaiva gr̥hṇīte /

Page: 1067 
Sutra: k     
ud āyuṣā \\ ity uttiṣṭʰati /

Sutra: l     
urv antarikṣam iti gaccʰati /

Sutra: m     
śakaṭaṃ prāpyādʰvaryave rājānaṃ pradadāti /

Sutra: n     
namo mitrasya varuṇasya cakṣase \\ iti prāgvam̐śam ohyamānaṃ pratīkṣate /

Sutra: o     
anu me dīkṣāṃ dīkṣāpatir manyatām iti tānūnapram̐ samavamr̥śati /

Sutra: p     
tantriṣu vrateṣu pratipanno bʰakṣayati yad adʰvaryur nāvajigʰrati /

Page: 1068 
Sutra: q     
agne vratapate \\ ity avāntaradīkṣām upaiti /

Sutra: r     
saṃtarāṃ mekʰalām̐ samāyaccʰate saṃtarāṃ muṣṭī kurute taptavrato bʰavati madantībʰir udakārtʰān kurute //

Khanda: 11  
Sutra: a     
vyākʰyātaṃ pāṇiprakṣālanam āpyāyanaṃ nihnavanaṃ ca /

Page: 1069 
Sutra: b     
te agne rudriyā tanūs \\ iti vratayati /

Sutra: c     
daikṣam etad ahar vrataparimāṇaṃ bʰavati /

Sutra: d     
aupasado 'ta ūrdʰvaṃ vratakalpaḥ /

Sutra: e     
catuḥstanam etām̐ rātriṃ vrataṃ vratayati tristanaṃ madʰyame 'hani dvistanam̐ rātrāv ekastanam uttame 'hani /

Page: 1070 
Sutra: f     
ārāgrām avāntaradīkṣām upeyād iti brāhmaṇavyākʰyātāni kāmyāni vrataparimāṇāni teṣāṃ yātʰākāmī /

Sutra: g     
pra tad viṣṇuḥ stavate vīryāya \\ iti saṃmitād dʰavirdʰānāt prāg upaniṣkramya tair eva mantrair yatʰānyuptaṃ dʰiṣṇiyān upatiṣṭʰate /

Page: 1071 
Sutra: h     
samrāḍ asi kr̥śānus \\ ity āhavanīyaṃ pariṣadyo 'si pavamānas \\ iti yatra bahiṣpavamānena stuvate pratakvāsi nabʰasvān iti cātvālam asaṃmr̥ṣṭo 'si havyasūdas \\ iti paśuśrapaṇam r̥tadʰāmāsi suvarjyotis \\ ity audumbarīṃ brahmajyotir asi suvardʰāma \\ iti brahmasadanam ajo 'sy ekapāt \\ iti prājihitaṃ gārhapatyam ahir asi budʰniyas \\ iti śālāmukʰīyaṃ kavyo 'si kavyavāhanas \\ iti dakṣiṇāgnim \\ samūhyo 'si viśvavyacās \\ ity utkaram \\ samudro 'si viśvabʰarās \\ iti sadaḥ sadasyo 'si malimlucas \\ iti sadasyāyatanam̐ raudram anīkam̐ sarvatrānuṣajati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.