TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 70
Patala: 3
Khanda: 9
Sutra: a
pūṣā
sanyā
\\
iti
sanīhārān
sam̐śāsti
/
Sutra: b
dvādaśāhaṃ
bʰikṣācaryaṃ
caraty
aparimite
dīkṣākalpe
parimite
yātʰākāmī
/
Page: 1060
Sutra: c
hiraṇyaṃ
vāso
gāmaśvaṃ
cʰāgaṃ
meṣaṃ
ca
yāvat
parimitā
gāva
ekaikam
itareṣāṃ
jātīnām
/
Sutra: d
tāni
pratigr̥hṇāti
candram
asi
\\
ity
etair
yatʰārūpam
/
Sutra: e
devaḥ
savitā
\\
iti
sarvatrānuṣajati
/
Page: 1061
Sutra: f
vāyave
tvā
\\
iti
tāsāṃ
yā
naśyet
tām
anudiśet
/
Sutra: g
varuṇāya
tvā
\\
ity
apsu
magnām
/
Sutra: h
nirr̥tyai
tvā
\\
ity
avasannām
/
Sutra: i
rudrāya
tvā
\\
iti
sarpadaṣṭāṃ
marudbʰyas
tvā
\\
iti
hrādunihatām
aśanihatāṃ
vā
\\
indrāya
tvā
\\
iti
meṣkahatāṃ
yamāya
tvā
\\
iti
mahādevahatāṃ
mr̥tyave
tvā
\\
ity
avijñātena
mr̥tyunā
/
Sutra: j
anudiṣṭām
adʰigamya
yajamāno
goṣu
na
cārayet
/
Page: 1062
Sutra: k
yadi
prayāyāt
pr̥tʰag
araṇīṣv
agnīn
samāropya
ratʰena
prayāti
/
Sutra: l
ratʰe
'vidyamāne
ratʰāṅgena
saha
/
Page: 1063
Sutra: m
yady
apo
nāvyās
taraty
araṇī
ratʰaṃ
cādʰāya
saha
tarati
/
Sutra: n
yady
apo
'nāvyā
ratʰena
tarati
harati
caināḥ
/
Sutra: o
yady
avagāheta
devīr
āpas
\\
ity
avagāheta
/
Sutra: p
accʰinnaṃ
tantuṃ
pr̥tʰivyā
anugeṣam
\
apām̐
setur
asi
\\
iti
loṣṭaṃ
vimr̥dgann
ā
pārād
gantos
tarati
/
Sutra: q
pr̥tʰivyāḥ
saṃbʰava
\\
iti
//
Khanda: 10
Sutra: a
sikatā
loṣṭān
vā
madʰye
tīrayoś
ca
nyasyati
pr̥tʰivyā
saṃbʰava
\\
iti
vā
/
Page: 1064
Sutra: b
atra
devayajanādʰyavasānam
eke
samāmananti
/
Sutra: c
prāgvam̐śasya
madʰyamam̐
stʰūṇārājam
ālabʰyainaṃ
mantraṃ
japati
/
Sutra: d
ekarātraṃ
dīkṣito
rājānaṃ
krīṇāti
dvyahe
tryahe
caturahe
'parimite
vā
/
Page: 1065
Sutra: e
prattaṃ
padaṃ
tote
rāyas
\\
iti
patnyai
prayaccʰati
tava
te
rāyas
\\
iti
vā
/
Sutra: f
krīyamāṇasya
rājño
dakṣiṇata
āste
/
Sutra: g
krīte
some
maitrāvaruṇāya
daṇḍaṃ
prayaccʰati
/
Page: 1066
Sutra: h
śvaḥ
sutyāyāṃ
vā
kriyamāṇāyām
/
Sutra: i
vayaḥ
suparṇās
iti
pratyaporṇute
śiro
'gre
'nupūrvam
itarāṇy
aṅgāni
/
Sutra: j
mitro
na
ehi
sumitradʰās
\\
ity
ūrāv
āsannam̐
rājānamupasvaja
upaiva
gr̥hṇīte
/
Page: 1067
Sutra: k
ud
āyuṣā
\\
ity
uttiṣṭʰati
/
Sutra: l
urv
antarikṣam
iti
gaccʰati
/
Sutra: m
śakaṭaṃ
prāpyādʰvaryave
rājānaṃ
pradadāti
/
Sutra: n
namo
mitrasya
varuṇasya
cakṣase
\\
iti
prāgvam̐śam
ohyamānaṃ
pratīkṣate
/
Sutra: o
anu
me
dīkṣāṃ
dīkṣāpatir
manyatām
iti
tānūnapram̐
samavamr̥śati
/
Sutra: p
tantriṣu
vrateṣu
pratipanno
bʰakṣayati
yad
adʰvaryur
nāvajigʰrati
/
Page: 1068
Sutra: q
agne
vratapate
\\
ity
avāntaradīkṣām
upaiti
/
Sutra: r
saṃtarāṃ
mekʰalām̐
samāyaccʰate
saṃtarāṃ
muṣṭī
kurute
taptavrato
bʰavati
madantībʰir
udakārtʰān
kurute
//
Khanda: 11
Sutra: a
vyākʰyātaṃ
pāṇiprakṣālanam
āpyāyanaṃ
nihnavanaṃ
ca
/
Page: 1069
Sutra: b
yā
te
agne
rudriyā
tanūs
\\
iti
vratayati
/
Sutra: c
daikṣam
etad
ahar
vrataparimāṇaṃ
bʰavati
/
Sutra: d
aupasado
'ta
ūrdʰvaṃ
vratakalpaḥ
/
Sutra: e
catuḥstanam
etām̐
rātriṃ
vrataṃ
vratayati
tristanaṃ
madʰyame
'hani
dvistanam̐
rātrāv
ekastanam
uttame
'hani
/
Page: 1070
Sutra: f
ārāgrām
avāntaradīkṣām
upeyād
iti
brāhmaṇavyākʰyātāni
kāmyāni
vrataparimāṇāni
teṣāṃ
yātʰākāmī
/
Sutra: g
pra
tad
viṣṇuḥ
stavate
vīryāya
\\
iti
saṃmitād
dʰavirdʰānāt
prāg
upaniṣkramya
tair
eva
mantrair
yatʰānyuptaṃ
dʰiṣṇiyān
upatiṣṭʰate
/
Page: 1071
Sutra: h
samrāḍ
asi
kr̥śānus
\\
ity
āhavanīyaṃ
pariṣadyo
'si
pavamānas
\\
iti
yatra
bahiṣpavamānena
stuvate
pratakvāsi
nabʰasvān
iti
cātvālam
asaṃmr̥ṣṭo
'si
havyasūdas
\\
iti
paśuśrapaṇam
r̥tadʰāmāsi
suvarjyotis
\\
ity
audumbarīṃ
brahmajyotir
asi
suvardʰāma
\\
iti
brahmasadanam
ajo
'sy
ekapāt
\\
iti
prājihitaṃ
gārhapatyam
ahir
asi
budʰniyas
\\
iti
śālāmukʰīyaṃ
kavyo
'si
kavyavāhanas
\\
iti
dakṣiṇāgnim
\\
samūhyo
'si
viśvavyacās
\\
ity
utkaram
\\
samudro
'si
viśvabʰarās
\\
iti
sadaḥ
sadasyo
'si
malimlucas
\\
iti
sadasyāyatanam̐
raudram
anīkam̐
sarvatrānuṣajati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.