TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 71
Patala: 4
Khanda: 12
Page: 1072
Sutra: a
yatra
havirdʰāne
brahmā
rājānaṃ
prapādayati
tasmin
kāle
pūrveṇa
dvāreṇa
havirdʰāne
praviśya
\\
eṣa
vo
deva
savitaḥ
somas
\\
iti
śakaṭe
rājānam
āsannam
abʰimantrayate
/
Sutra: b
idam
ahaṃ
manuṣyo
manuṣyān
iti
pradakṣiṇam
āvartate
/
Sutra: c
namo
devebʰyas
\\
iti
prācīnam
añjaliṃ
karoti
svadʰā
pitr̥bʰyas
\\
iti
dakṣiṇā
/
Page: 1073
Sutra: d
idam
ahaṃ
nir
varuṇasya
pāśāt
\\
ity
upaniṣkrāmati
/
Sutra: e
suvar
abʰivikʰyeṣam
iti
sarvaṃ
yajñam
anuvīkṣate
vaiśvānaraṃ
jyotis
\\
ity
āhavanīyaṃ
parekṣate
/
Sutra: f
agne
vratapate
\\
ity
avāntaradīkṣāṃ
visr̥jate
/
Sutra: g
vitarāṃ
mekʰalām̐
samāyaccʰate
vitarāṃ
muṣṭī
kurute
/
Sutra: h
svāhā
yajñaṃ
vāci
vāte
visr̥je
\\
iti
muṣṭī
vācaṃ
ca
visarjayitvā
yatʰāsukʰam
ata
ūrdʰvam̐
hastābʰyāṃ
carati
/
Page: 1074
Sutra: i
vartate
'nyā
dīkṣitavr̥ttiḥ
/
Sutra: j
jāgarty
etām̐
rātrim
/
Sutra: k
na
vrataṃ
bʰavati
daikṣo
'ta
ūrdʰvaṃ
vratakalpaḥ
/
Sutra: l
saptahotrā
grāvasv
āsannam̐
rājānam
abʰimr̥śati
/
Sutra: m
yatra
havirdʰānam
apaḥ
prapādayīta
tā
anu
prapadyate
yaśa
enam
upanāmukaṃ
bʰavati
/
Page: 1075
Sutra: n
dvādaśa
dʰenūḥ
paṣṭʰauhīr
vā
garbʰiṇīḥ
kr̥ttyadʰīvāsaṃ
cāṃśāv
adʰvaryave
dadāty
evam
adābʰye
/
Sutra: o
dʰruve
gr̥hīte
na
mūtraṃ
karoty
āvanayanāt
/
Sutra: p
vasvyai
hiṃ
kuru
\
tasya
prastuhi
tasyai
me
'varuddʰyai
\\
iti
purastād
bahiṣpavamānād
vyāhr̥tīr
daśahotāraṃ
ca
japati
/
Sutra: q
śyeno
'si
gāyatracʰandās
\\
anu
tvārabʰe
\
svasti
mā
saṃpāraya
\\
iti
//
Khanda: 13
Sutra: a
stūyamānam
anvārabʰate
/
Page: 1076
Sutra: b
madʰyamāyāṃ
stotrīyāyāṃ
vā
/
Sutra: c
stutasya
stutam
asi
\\
iti
sarvāṇi
stotrāṇi
stutam̐
stutam
anumantrayate
/
Sutra: d
śastrasya
śastram
asi
\\
iti
sarvāṇi
śastrāṇi
/
Page: 1077
Sutra: e
indriyāvanto
vanāmahe
\\
iti
sarvatrānuṣajati
/
Sutra: f
bʰūr
asi
śreṣṭʰo
raśmīnām
ity
aindravāyave
hūyamāna
ādityam
upatiṣṭʰate
/
Sutra: g
yo
na
indravāyū
ity
aindravāyave
hute
'ṅguṣṭʰam
avabādʰeta
yadi
śreyasā
spardʰetāṅguṣṭʰenāṅgulīṃ
yadi
pāpīyasā
/
Sutra: h
yo
no
mitrāvaruṇau
\\
iti
maitrāvaruṇe
yo
no
'śvinau
\\
ity
āśvine
/
Page: 1078
Sutra: i
accʰinnasya
te
rayipate
suvīryasya
\\
indreṇa
sayujo
vayam
iti
śukram̐
hūyamānam
anvārabʰate
/
Sutra: j
yatrāsmai
camasam
āharati
taṃ
bʰakṣayati
/
Sutra: k
yatʰetare
camasāḥ
/
Sutra: l
gr̥hapate
yaja
\\
ity
ucyamāne
hotar
etad
yaja
\\
iti
saṃpreṣyati
svayaṃ
vā
niṣadya
yajati
/
Page: 1079
Sutra: m
jyotiṣe
hiṃ
kuru
\
tasyai
prastuhi
tasyai
me
'varuddʰyai
\\
iti
purastād
ājyānām
ekaikasya
stotrasya
vyāhr̥tīś
caturhotāraṃ
pañcahotāraṃ
ca
japati
/
Sutra: n
iḍāyai
hiṃ
kuru
\
tasyai
prastuhi
tasyai
me
'varuddʰyai
\\
iti
purastān
mādʰyaṃdināt
pavamānād
vyāhr̥tīś
caturhotāraṃ
pañcahotāraṃ
ca
japati
/
Sutra: o
suparṇo
'si
triṣṭupccʰandās
\\
anu
tvā
rabʰe
\
svasti
mā
saṃpāraya
\\
iti
stūyamānam
anvārabʰate
//
Khanda: 14
Sutra: a
vyākʰyātam̐
śukrasyānvārambʰaṇam
/
Sutra: b
sanneṣu
nārāśam̐seṣu
dakṣiṇena
vedim
avastʰitā
dakṣiṇā
dadāti
/
Sutra: c
gavām̐
saptaikavim̐śatiś
caturvim̐śatiḥ
ṣaṣṭiḥ
śatam̐
sahasraṃ
dvādaśaśatam̐
sarvavedasam
aparimitā
vā
/
Page: 1080
Sutra: d
mantʰaudanatilamāṣā
hiraṇyaṃ
vāso
'virajā
ca
niyuktāny
etāni
bʰavanti
/
Page: 1081
Sutra: e
ano
ratʰo
'dʰīvāso
'śvaḥ
puruṣo
hastī
vāniyuktāni
/
Page: 1082
Sutra: f
tās
\\
rūpeṇa
vo
rūpam
abʰyaimi
\\
iti
hiraṇyam
ājyaṃ
cādāyābʰyeti
/
Sutra: g
tutʰo
vo
viśvavedā
vibʰajatu
\\
iti
madʰyam
avakramya
vibʰajati
/
Sutra: h
dvādaśadvādaśa
madʰyataḥkāribʰyaḥ
ṣaṭṣaḍ
ardʰibʰyaś
catasraścatasras
tr̥tīyibʰyas
tisrastisraḥ
pādibʰyaḥ
/
Sutra: i
evam̐
śeṣam
/
Sutra: j
hotādʰvaryur
brahmodgātā
ca
madʰyataḥkāriṇaḥ
/
Sutra: k
maitrāvaruṇaḥ
pratiprastʰātā
brāhmaṇāccʰam̐sī
prastotā
cārdʰino
'ccʰāvāko
neṣṭāgnīdʰraḥ
pratihartā
ca
tr̥tīyinaḥ
śeṣāḥ
pādinaḥ
/
Sutra: l
etat
te
agne
rādʰa
aiti
somacyutam
iti
vibʰaktā
ānayati
/
Sutra: m
agreṇa
prāgvam̐śam
apareṇa
sado
dakṣiṇenāgnīdʰrīyam
antareṇa
cātvālotkarāv
udīcīr
utsr̥jati
/
Sutra: n
r̥tasya
patʰā
preta
candradakṣiṇās
\\
iti
gaccʰantīr
anumantrayate
/
Page: 1083
Sutra: o
brāhmaṇam
adya
rādʰyāsam
r̥ṣim
ārṣeyam
iti
hiraṇyaṃ
dakṣiṇābʰāgaṃ
cādāyāgnīdʰram
abʰyeti
/
Sutra: p
etenaiva
mantreṇa
hiraṇyaṃ
dakṣiṇābʰāgaṃ
cāgnīdʰre
dadāti
/
Sutra: q
vi
suvaḥ
paśya
vy
antarikṣam
iti
sadaḥ
prekṣate
/
Sutra: r
asmaddātrā
devatrā
gaccʰata
\\
iti
dakṣiṇāḥ
/
Sutra: s
pūrveṇa
dvāreṇa
sadaḥ
praviśya
//
Khanda: 15
Sutra: a
ātreyāya
hiraṇyam
uttamaṃ
dadāti
tenaiva
mantreṇa
yenāgnīdʰre
/
Sutra: b
tasminn
avidyamāne
ya
ārṣeyo
'nūcāno
'nūcānaputras
tasmai
tāṃ
dakṣiṇāṃ
dadyāt
/
Sutra: c
atʰartvigbʰyo
dakṣiṇābʰāgān
brahman
manas
te
dadāmi
tad
anena
niṣkrīṇāmi
\\
iti
brahmaṇe
brahmasadana
āsīnāya
\\
idaṃ
dadāmi
\\
iti
yad
dāsyan
bʰavati
tad
anudiśati
brahmaṇe
/
Page: 1084
Sutra: d
evam
itarebʰyaḥ
/
Sutra: e
hotar
vācaṃ
te
dadāmi
tam
anena
niṣkrīṇāmi
\\
iti
hotre
hotr̥ṣadana
āsīnāya
/
Sutra: f
adʰvaryo
prāṇaṃ
te
dadāmi
tam
anena
niṣkrīṇāmi
\\
ity
adʰvaryave
havirdʰāna
āsīnāya
/
Sutra: g
udgātaś
cakṣus
te
dadāmi
tad
anena
niṣkrīṇāmi
\\
ity
udgātra
audumbaryām
āsīnāya
/
Sutra: h
hotrakāḥ
śrotraṃ
vo
dadāmi
tad
anena
niṣkrīṇāmi
\\
iti
hotrakebʰyo
'ntaḥsadasaṃ
yatʰādʰiṣṇiyamā
sīnebʰyaḥ
/
Sutra: i
pratiprastʰātre
ca
havirdʰāna
āsīnāya
/
Page: 1085
Sutra: j
yatʰāśraddʰam̐
sadasyāya
camasādʰvaryubʰyaḥ
prasarpakebʰyaś
ca
dadāti
/
Sutra: k
sadasyātmānaṃ
te
dadāmi
tam
anena
niṣkrīṇāmi
\\
iti
sadasyāyāntaḥsadasaṃ
dakṣiṇārdʰa
āsīnāya
/
Sutra: l
camasādʰvaryavo
'ṅgāni
vo
dadāmi
tāny
anena
niṣkrīṇāmi
\\
iti
camasādʰvaryubʰyo
havirdʰāna
āsīnebʰyaḥ
/
Sutra: m
prasarpakā
lomāni
vo
dadāmi
tāny
anena
niṣkrīṇāmi
\\
iti
prasarpakebʰyo
'ntaḥsadasaṃ
dakṣiṇārdʰa
āsīnebʰyaḥ
/
Sutra: n
idaṃ
dadāmi
\\
iti
sarvatrānuṣajati
/
Sutra: o
na
bʰīto
dadāti
/
Sutra: p
na
yācamānāya
/
Sutra: q
na
kaṇvakāśyapebʰyaḥ
/
Sutra: r
na
vīṇāgātʰibʰyaḥ
/
Page: 1086
Sutra: s
nānr̥tvije
/
Sutra: t
na
jñātaye
/
Sutra: u
nāprasr̥ptāya
/
Sutra: v
nāśrotriyāya
/
Sutra: w
nābrāhmaṇāya
/
Sutra: x
vedavide
dadyāt
/
Sutra: y
yām
anyo
dīyamānāṃ
pratyācakṣīta
yaṃ
dviṣyāt
tasmai
tāṃ
dakṣiṇāṃ
dadyāt
/
Sutra: z
sa
hānyayā
pratigr̥hṇīyāt
/
Page: 1087
Sutra: aa
antataḥ
pratihartre
dadāty
ātreyāya
vā
/
Sutra: ab
na
marutvatīyayor
anūktā
dadyāt
/
Sutra: ac
yadi
dadyād
anūbandʰyāvapāyām̐
hutāyāṃ
dadyād
udavasānīyāyāṃ
veṣṭʰau
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.