TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 71
Previous part

Patala: 4  
Khanda: 12  
Page: 1072 
Sutra: a     yatra havirdʰāne brahmā rājānaṃ prapādayati tasmin kāle pūrveṇa dvāreṇa havirdʰāne praviśya \\ eṣa vo deva savitaḥ somas \\ iti śakaṭe rājānam āsannam abʰimantrayate /

Sutra: b     
idam ahaṃ manuṣyo manuṣyān iti pradakṣiṇam āvartate /

Sutra: c     
namo devebʰyas \\ iti prācīnam añjaliṃ karoti svadʰā pitr̥bʰyas \\ iti dakṣiṇā /

Page: 1073 
Sutra: d     
idam ahaṃ nir varuṇasya pāśāt \\ ity upaniṣkrāmati /

Sutra: e     
suvar abʰivikʰyeṣam iti sarvaṃ yajñam anuvīkṣate vaiśvānaraṃ jyotis \\ ity āhavanīyaṃ parekṣate /

Sutra: f     
agne vratapate \\ ity avāntaradīkṣāṃ visr̥jate /

Sutra: g     
vitarāṃ mekʰalām̐ samāyaccʰate vitarāṃ muṣṭī kurute /

Sutra: h     
svāhā yajñaṃ vāci vāte visr̥je \\ iti muṣṭī vācaṃ ca visarjayitvā yatʰāsukʰam ata ūrdʰvam̐ hastābʰyāṃ carati /

Page: 1074 
Sutra: i     
vartate 'nyā dīkṣitavr̥ttiḥ /

Sutra: j     
jāgarty etām̐ rātrim /

Sutra: k     
na vrataṃ bʰavati daikṣo 'ta ūrdʰvaṃ vratakalpaḥ /

Sutra: l     
saptahotrā grāvasv āsannam̐ rājānam abʰimr̥śati /

Sutra: m     
yatra havirdʰānam apaḥ prapādayīta anu prapadyate yaśa enam upanāmukaṃ bʰavati /

Page: 1075 
Sutra: n     
dvādaśa dʰenūḥ paṣṭʰauhīr garbʰiṇīḥ kr̥ttyadʰīvāsaṃ cāṃśāv adʰvaryave dadāty evam adābʰye /

Sutra: o     
dʰruve gr̥hīte na mūtraṃ karoty āvanayanāt /

Sutra: p     
vasvyai hiṃ kuru \ tasya prastuhi tasyai me 'varuddʰyai \\ iti purastād bahiṣpavamānād vyāhr̥tīr daśahotāraṃ ca japati /

Sutra: q     
śyeno 'si gāyatracʰandās \\ anu tvārabʰe \ svasti saṃpāraya \\ iti //

Khanda: 13  
Sutra: a     
stūyamānam anvārabʰate /

Page: 1076 
Sutra: b     
madʰyamāyāṃ stotrīyāyāṃ /

Sutra: c     
stutasya stutam asi \\ iti sarvāṇi stotrāṇi stutam̐ stutam anumantrayate /

Sutra: d     
śastrasya śastram asi \\ iti sarvāṇi śastrāṇi /

Page: 1077 
Sutra: e     
indriyāvanto vanāmahe \\ iti sarvatrānuṣajati /

Sutra: f     
bʰūr asi śreṣṭʰo raśmīnām ity aindravāyave hūyamāna ādityam upatiṣṭʰate /

Sutra: g     
yo na indravāyū ity aindravāyave hute 'ṅguṣṭʰam avabādʰeta yadi śreyasā spardʰetāṅguṣṭʰenāṅgulīṃ yadi pāpīyasā /

Sutra: h     
yo no mitrāvaruṇau \\ iti maitrāvaruṇe yo no 'śvinau \\ ity āśvine /

Page: 1078 
Sutra: i     
accʰinnasya te rayipate suvīryasya \\ indreṇa sayujo vayam iti śukram̐ hūyamānam anvārabʰate /

Sutra: j     
yatrāsmai camasam āharati taṃ bʰakṣayati /

Sutra: k     
yatʰetare camasāḥ /

Sutra: l     
gr̥hapate yaja \\ ity ucyamāne hotar etad yaja \\ iti saṃpreṣyati svayaṃ niṣadya yajati /

Page: 1079 
Sutra: m     
jyotiṣe hiṃ kuru \ tasyai prastuhi tasyai me 'varuddʰyai \\ iti purastād ājyānām ekaikasya stotrasya vyāhr̥tīś caturhotāraṃ pañcahotāraṃ ca japati /

Sutra: n     
iḍāyai hiṃ kuru \ tasyai prastuhi tasyai me 'varuddʰyai \\ iti purastān mādʰyaṃdināt pavamānād vyāhr̥tīś caturhotāraṃ pañcahotāraṃ ca japati /

Sutra: o     
suparṇo 'si triṣṭupccʰandās \\ anu tvā rabʰe \ svasti saṃpāraya \\ iti stūyamānam anvārabʰate //

Khanda: 14  
Sutra: a     
vyākʰyātam̐ śukrasyānvārambʰaṇam /

Sutra: b     
sanneṣu nārāśam̐seṣu dakṣiṇena vedim avastʰitā dakṣiṇā dadāti /

Sutra: c     
gavām̐ saptaikavim̐śatiś caturvim̐śatiḥ ṣaṣṭiḥ śatam̐ sahasraṃ dvādaśaśatam̐ sarvavedasam aparimitā /

Page: 1080 
Sutra: d     
mantʰaudanatilamāṣā hiraṇyaṃ vāso 'virajā ca niyuktāny etāni bʰavanti /

Page: 1081 
Sutra: e     
ano ratʰo 'dʰīvāso 'śvaḥ puruṣo hastī vāniyuktāni /

Page: 1082 
Sutra: f     
tās \\ rūpeṇa vo rūpam abʰyaimi \\ iti hiraṇyam ājyaṃ cādāyābʰyeti /

Sutra: g     
tutʰo vo viśvavedā vibʰajatu \\ iti madʰyam avakramya vibʰajati /

Sutra: h     
dvādaśadvādaśa madʰyataḥkāribʰyaḥ ṣaṭṣaḍ ardʰibʰyaś catasraścatasras tr̥tīyibʰyas tisrastisraḥ pādibʰyaḥ /

Sutra: i     
evam̐ śeṣam /

Sutra: j     
hotādʰvaryur brahmodgātā ca madʰyataḥkāriṇaḥ /

Sutra: k     
maitrāvaruṇaḥ pratiprastʰātā brāhmaṇāccʰam̐sī prastotā cārdʰino 'ccʰāvāko neṣṭāgnīdʰraḥ pratihartā ca tr̥tīyinaḥ śeṣāḥ pādinaḥ /

Sutra: l     
etat te agne rādʰa aiti somacyutam iti vibʰaktā ānayati /

Sutra: m     
agreṇa prāgvam̐śam apareṇa sado dakṣiṇenāgnīdʰrīyam antareṇa cātvālotkarāv udīcīr utsr̥jati /

Sutra: n     
r̥tasya patʰā preta candradakṣiṇās \\ iti gaccʰantīr anumantrayate /

Page: 1083 
Sutra: o     
brāhmaṇam adya rādʰyāsam r̥ṣim ārṣeyam iti hiraṇyaṃ dakṣiṇābʰāgaṃ cādāyāgnīdʰram abʰyeti /

Sutra: p     
etenaiva mantreṇa hiraṇyaṃ dakṣiṇābʰāgaṃ cāgnīdʰre dadāti /

Sutra: q     
vi suvaḥ paśya vy antarikṣam iti sadaḥ prekṣate /

Sutra: r     
asmaddātrā devatrā gaccʰata \\ iti dakṣiṇāḥ /

Sutra: s     
pūrveṇa dvāreṇa sadaḥ praviśya //

Khanda: 15  
Sutra: a     
ātreyāya hiraṇyam uttamaṃ dadāti tenaiva mantreṇa yenāgnīdʰre /

Sutra: b     
tasminn avidyamāne ya ārṣeyo 'nūcāno 'nūcānaputras tasmai tāṃ dakṣiṇāṃ dadyāt /

Sutra: c     
atʰartvigbʰyo dakṣiṇābʰāgān brahman manas te dadāmi tad anena niṣkrīṇāmi \\ iti brahmaṇe brahmasadana āsīnāya \\ idaṃ dadāmi \\ iti yad dāsyan bʰavati tad anudiśati brahmaṇe /

Page: 1084 
Sutra: d     
evam itarebʰyaḥ /

Sutra: e     
hotar vācaṃ te dadāmi tam anena niṣkrīṇāmi \\ iti hotre hotr̥ṣadana āsīnāya /

Sutra: f     
adʰvaryo prāṇaṃ te dadāmi tam anena niṣkrīṇāmi \\ ity adʰvaryave havirdʰāna āsīnāya /

Sutra: g     
udgātaś cakṣus te dadāmi tad anena niṣkrīṇāmi \\ ity udgātra audumbaryām āsīnāya /

Sutra: h     
hotrakāḥ śrotraṃ vo dadāmi tad anena niṣkrīṇāmi \\ iti hotrakebʰyo 'ntaḥsadasaṃ yatʰādʰiṣṇiyamā sīnebʰyaḥ /

Sutra: i     
pratiprastʰātre ca havirdʰāna āsīnāya /

Page: 1085 
Sutra: j     
yatʰāśraddʰam̐ sadasyāya camasādʰvaryubʰyaḥ prasarpakebʰyaś ca dadāti /

Sutra: k     
sadasyātmānaṃ te dadāmi tam anena niṣkrīṇāmi \\ iti sadasyāyāntaḥsadasaṃ dakṣiṇārdʰa āsīnāya /

Sutra: l     
camasādʰvaryavo 'ṅgāni vo dadāmi tāny anena niṣkrīṇāmi \\ iti camasādʰvaryubʰyo havirdʰāna āsīnebʰyaḥ /

Sutra: m     
prasarpakā lomāni vo dadāmi tāny anena niṣkrīṇāmi \\ iti prasarpakebʰyo 'ntaḥsadasaṃ dakṣiṇārdʰa āsīnebʰyaḥ /

Sutra: n     
idaṃ dadāmi \\ iti sarvatrānuṣajati /

Sutra: o     
na bʰīto dadāti /

Sutra: p     
na yācamānāya /

Sutra: q     
na kaṇvakāśyapebʰyaḥ /

Sutra: r     
na vīṇāgātʰibʰyaḥ /

Page: 1086 
Sutra: s     
nānr̥tvije /

Sutra: t     
na jñātaye /

Sutra: u     
nāprasr̥ptāya /

Sutra: v     
nāśrotriyāya /

Sutra: w     
nābrāhmaṇāya /

Sutra: x     
vedavide dadyāt /

Sutra: y     
yām anyo dīyamānāṃ pratyācakṣīta yaṃ dviṣyāt tasmai tāṃ dakṣiṇāṃ dadyāt /

Sutra: z     
sa hānyayā pratigr̥hṇīyāt /

Page: 1087 
Sutra: aa     
antataḥ pratihartre dadāty ātreyāya /

Sutra: ab     
na marutvatīyayor anūktā dadyāt /

Sutra: ac     
yadi dadyād anūbandʰyāvapāyām̐ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭʰau //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.