TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 72
Patala: 5
Khanda: 16
Page: 1088
Sutra: a
nītāsu
dakṣiṇāsu
hariṇasya
ragʰuṣyato
'dʰiśīrṣāṇi
bʰeṣajam̐
sakṣetriyaṃ
viṣāṇayā
viṣūcīnam
anīnaśat
\\
ity
unmucya
kr̥ṣṇaviṣāṇām
anu
tvā
hariṇo
mr̥gaḥ
\
padbʰiś
caturbʰir
akramīt
\\
māhir
bʰūmnā
pr̥dākur
iti
cātvāle
prāsyati
/
Sutra: b
ratʰaṃtare
varaṃ
dadāti
/
Sutra: c
vāmedevye
varaṃ
dadāti
/
Page: 1089
Sutra: d
niṣkevalye
varaṃ
dadāti
/
Sutra: e
ādityagraham̐
hūyamānam
anvārabʰate
/
Sutra: f
āyuṣe
hiṃ
kuru
\
tasyai
prastuhi
tasyai
me
'varuddʰyai
\\
iti
purastād
ārbʰavāt
pavamānād
vyāhr̥tīḥ
pañcahotāraṃ
ca
japati
/
Sutra: g
sagʰāsi
jagatīcʰandās
\\
anu
tvārabʰe
\
svasti
mā
saṃpāraya
\\
iti
stūyamānam
anvārabʰate
/
Sutra: h
yatra
svaṃ
camasaṃ
nyante
trīn
puroḍāśaśakalān
dakṣiṇata
upāsyati
/
Sutra: i
tat
kr̥tvā
prācīnāvītaṃ
kr̥tvā
ṣaḍḍʰotāraṃ
vyākʰyāya
dānaprabʰr̥tīn
pratyāyanāntān
piṇḍapitr̥yajñamantrāñ
japati
/
Sutra: j
yajñāyajñiye
varaṃ
dadāti
/
Sutra: k
purastād
agniṣṭomastotrād
vyāhr̥tīḥ
saptahotāraṃ
ca
japati
/
Sutra: l
subʰūr
asi
śreṣṭʰo
raśmīnāṃ
priyo
devānām̐
sam̐sādʰanīyaḥ
/ \
taṃ
svā
subʰo
devā
abʰisaṃviśantu
\\
iṣo
'si
\
tveṣo
'si
nr̥mṇo
'si
\
yaho
'si
\
vrato
'si
\
svo
'si
\
cāraṇo
'si
\
śūdro
'si
\\
āryo
'si
\
tasya
ta
iṣasya
tveṣasya
nr̥mṇasya
yahvasya
vratasya
svasya
cāraṇasya
śūdrasya
cāryasya
ca
bʰukṣiṣīya
\
yatʰā
tvam̐
sūryo
'si
viśvadarśata
evam
ahaṃ
viśvadarśato
bʰūyāsam
ity
agniṣṭomaṃ
niṣpādyādityam
upatiṣṭʰate
yady
astamitaḥ
syād
āhavanīyam
evādityopastʰānenopatiṣṭʰate
/
Khanda: 17
Page: 1090
Sutra: a
vyākʰyāto
hāriyojanaḥ
/
Sutra: b
dadʰidrapsaḥ
/
Sutra: c
apsuṣomaḥ
/
Sutra: d
mindayopastʰānam
/
Sutra: e
śakalābʰyādʰānam
/
Sutra: f
sakʰyavisarjanaṃ
ca
/
Page: 1091
Sutra: g
huteṣu
samiṣṭayajuḥṣu
agninā
devena
pr̥tanā
jayāmi
\\
iti
jāgatān
viṣṇukramān
krāmati
/
Sutra: h
upasr̥jan
dʰaruṇaṃ
mātre
mātaraṃ
dʰaruṇo
dʰayan
/ \
rāyaspoṣam
iṣam
ūrjam
asmāsu
dīdʰarat
\\
ity
upaniṣkrāmann
audumbarīm
utkʰidati
/
Sutra: i
ava
te
heḍo
varuṇa
\\
ity
unmucya
kr̥ṣṇājinaṃ
cātvāle
prāsyati
/
Sutra: j
ud
u
tyam
\\
citram
iti
dvābʰyām
ādityam
upatiṣṭʰate
yady
astamitaḥ
syād
āhavanīyam
evādityopastʰānenopatiṣṭʰate
/
Sutra: k
vyākʰyātaṃ
nidʰanopāyanam
/
Sutra: l
sumitriyā
ca
mārjanam
/
Sutra: m
indriyāj
*
jyaiṣṭʰyāc
cʰraiṣṭʰyān
mā
yoṣam
ity
unmucya
kr̥ṣṇājinam
abʰyukṣya
nidadʰāti
yadi
purastād
aprāstaṃ
bʰavati
/
FN
vars.
Ed
.:
indriyāya
.
cf
.
JB.2.
66:3.
Sutra: n
sumitrā
nas
\\
ity
abʰipragāhyānupamajjantau
sahaśiraskau
snāto
'nyonyasya
pr̥ṣṭʰaṃ
prakṣālayataḥ
pratīpam
āplavamānau
gāhete
/
Page: 1092
Sutra: o
vi
te
muñcāmi
raśanās
\\
iti
mekʰalāṃ
yajamāno
visram̐sayate
/
Sutra: p
imaṃ
viṣyāmi
\\
iti
yoktrapāśaṃ
patnī
/
Sutra: q
mekʰalāṃ
yoktraṃ
jālaṃ
dīkṣitavasane
ca
praplāvya
somopanahanaṃ
yajamānaḥ
paridʰatte
somapariśrayaṇaṃ
patnī
/
Sutra: r
tāv
ahatavāsasāv
uditaḥ
/
Page: 1093
Sutra: s
te
udayanīyāyām
adʰvaryave
dattaḥ
//
Khanda: 18
Sutra: a
vyākʰyātam
unnayanam
/
Sutra: b
mahīyā
/
Sutra: c
samidabʰyādʰānam
/
Sutra: d
upastʰānaṃ
ca
/
Sutra: e
apareṇa
śālāmukʰīyam
upaviśya
juhvāṃ
pañcagr̥hītaṃ
gr̥hītvā
kr̥ṣṇājinam
upastʰa
ādʰāya
mayīndra
indriyaṃ
jyaiṣṭʰyam̐
śraiṣṭʰyaṃ
dadʰātu
\\
iti
juhoti
/
Sutra: f
kr̥ṣṇājinaṃ
pra
vāpayate
/
Sutra: g
srugavadʰānaṃ
vā
kurute
/
Page: 1094
Sutra: h
haviṣo
vātʰa
peṣaṇam
/
Sutra: i
punardīkṣāyā
evainan
nidʰatte
/
Sutra: j
putrāya
vainad
brahmacāriṇe
vā
dadyāt
/
Sutra: k
yadi
purastādaprāstaṃ
bʰavati
/
Sutra: l
udayanīyāyāṃ
vratam
upaiti
/
Sutra: m
anūbandʰyāvapāyām̐
hutāyāṃ
dakṣiṇasyāṃ
vediśroṇyāṃ
pariśrite
yajamānasya
keśaśmaśrūṇi
vāpayate
'tra
dadāti
yad
dāsyan
bʰavati
/
Sutra: n
vyākʰyātaḥ
svaruhr̥dayaśūlo
yūpopastʰānaṃ
ca
/
Sutra: o
mitʰunau
gāvau
maitrāvaruṇyām
āmikṣāyāṃ
dadāti
/
Sutra: p
saktuhome
hūyamāne
\\
ayaṃ
no
nabʰasā
puras
\\
ity
agnim
upatiṣṭʰate
/
Page: 1095
Sutra: q
sa
tvaṃ
no
nabʰasaspate
\\
iti
vāyum
\\
deva
sam̐spʰāna
\\
ity
ādityam
/
Sutra: r
anaḍvāham
anaḍuho
vā
hiraṇyam
audavasānīyāyāṃ
dadāti
/
Sutra: s
yatʰāśakti
pūrṇāhutau
/
Sutra: t
apavr̥tte
ṣoḍaśinaḥ
stotre
tam
evāśvam
aśvatarīṃ
vā
dakṣiṇāṃ
dadāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.