TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 72
Previous part

Patala: 5  
Khanda: 16  
Page: 1088 
Sutra: a     nītāsu dakṣiṇāsu hariṇasya ragʰuṣyato 'dʰiśīrṣāṇi bʰeṣajam̐ sakṣetriyaṃ viṣāṇayā viṣūcīnam anīnaśat \\ ity unmucya kr̥ṣṇaviṣāṇām anu tvā hariṇo mr̥gaḥ \ padbʰiś caturbʰir akramīt \\ māhir bʰūmnā pr̥dākur iti cātvāle prāsyati /

Sutra: b     
ratʰaṃtare varaṃ dadāti /

Sutra: c     
vāmedevye varaṃ dadāti /

Page: 1089 
Sutra: d     
niṣkevalye varaṃ dadāti /

Sutra: e     
ādityagraham̐ hūyamānam anvārabʰate /

Sutra: f     
āyuṣe hiṃ kuru \ tasyai prastuhi tasyai me 'varuddʰyai \\ iti purastād ārbʰavāt pavamānād vyāhr̥tīḥ pañcahotāraṃ ca japati /

Sutra: g     
sagʰāsi jagatīcʰandās \\ anu tvārabʰe \ svasti saṃpāraya \\ iti stūyamānam anvārabʰate /

Sutra: h     
yatra svaṃ camasaṃ nyante trīn puroḍāśaśakalān dakṣiṇata upāsyati /

Sutra: i     
tat kr̥tvā prācīnāvītaṃ kr̥tvā ṣaḍḍʰotāraṃ vyākʰyāya dānaprabʰr̥tīn pratyāyanāntān piṇḍapitr̥yajñamantrāñ japati /

Sutra: j     
yajñāyajñiye varaṃ dadāti /

Sutra: k     
purastād agniṣṭomastotrād vyāhr̥tīḥ saptahotāraṃ ca japati /

Sutra: l     
subʰūr asi śreṣṭʰo raśmīnāṃ priyo devānām̐ sam̐sādʰanīyaḥ / \ taṃ svā subʰo devā abʰisaṃviśantu \\ iṣo 'si \ tveṣo 'si nr̥mṇo 'si \ yaho 'si \ vrato 'si \ svo 'si \ cāraṇo 'si \ śūdro 'si \\ āryo 'si \ tasya ta iṣasya tveṣasya nr̥mṇasya yahvasya vratasya svasya cāraṇasya śūdrasya cāryasya ca bʰukṣiṣīya \ yatʰā tvam̐ sūryo 'si viśvadarśata evam ahaṃ viśvadarśato bʰūyāsam ity agniṣṭomaṃ niṣpādyādityam upatiṣṭʰate yady astamitaḥ syād āhavanīyam evādityopastʰānenopatiṣṭʰate /

Khanda: 17  
Page: 1090 
Sutra: a     
vyākʰyāto hāriyojanaḥ /

Sutra: b     
dadʰidrapsaḥ /

Sutra: c     
apsuṣomaḥ /

Sutra: d     
mindayopastʰānam /

Sutra: e     
śakalābʰyādʰānam /

Sutra: f     
sakʰyavisarjanaṃ ca /

Page: 1091 
Sutra: g     
huteṣu samiṣṭayajuḥṣu agninā devena pr̥tanā jayāmi \\ iti jāgatān viṣṇukramān krāmati /

Sutra: h     
upasr̥jan dʰaruṇaṃ mātre mātaraṃ dʰaruṇo dʰayan / \ rāyaspoṣam iṣam ūrjam asmāsu dīdʰarat \\ ity upaniṣkrāmann audumbarīm utkʰidati /

Sutra: i     
ava te heḍo varuṇa \\ ity unmucya kr̥ṣṇājinaṃ cātvāle prāsyati /

Sutra: j     
ud u tyam \\ citram iti dvābʰyām ādityam upatiṣṭʰate yady astamitaḥ syād āhavanīyam evādityopastʰānenopatiṣṭʰate /

Sutra: k     
vyākʰyātaṃ nidʰanopāyanam /

Sutra: l     
sumitriyā ca mārjanam /

Sutra: m     
indriyāj * jyaiṣṭʰyāc cʰraiṣṭʰyān yoṣam ity unmucya kr̥ṣṇājinam abʰyukṣya nidadʰāti yadi purastād aprāstaṃ bʰavati /
      
FN vars. Ed.: indriyāya. cf. JB.2.66:3.

Sutra: n     
sumitrā nas \\ ity abʰipragāhyānupamajjantau sahaśiraskau snāto 'nyonyasya pr̥ṣṭʰaṃ prakṣālayataḥ pratīpam āplavamānau gāhete /

Page: 1092 
Sutra: o     
vi te muñcāmi raśanās \\ iti mekʰalāṃ yajamāno visram̐sayate /

Sutra: p     
imaṃ viṣyāmi \\ iti yoktrapāśaṃ patnī /

Sutra: q     
mekʰalāṃ yoktraṃ jālaṃ dīkṣitavasane ca praplāvya somopanahanaṃ yajamānaḥ paridʰatte somapariśrayaṇaṃ patnī /

Sutra: r     
tāv ahatavāsasāv uditaḥ /

Page: 1093 
Sutra: s     
te udayanīyāyām adʰvaryave dattaḥ //

Khanda: 18  
Sutra: a     
vyākʰyātam unnayanam /

Sutra: b     
mahīyā /

Sutra: c     
samidabʰyādʰānam /

Sutra: d     
upastʰānaṃ ca /

Sutra: e     
apareṇa śālāmukʰīyam upaviśya juhvāṃ pañcagr̥hītaṃ gr̥hītvā kr̥ṣṇājinam upastʰa ādʰāya mayīndra indriyaṃ jyaiṣṭʰyam̐ śraiṣṭʰyaṃ dadʰātu \\ iti juhoti /

Sutra: f     
kr̥ṣṇājinaṃ pra vāpayate /

Sutra: g     
srugavadʰānaṃ kurute /

Page: 1094 
Sutra: h     
haviṣo vātʰa peṣaṇam /

Sutra: i     
punardīkṣāyā evainan nidʰatte /

Sutra: j     
putrāya vainad brahmacāriṇe dadyāt /

Sutra: k     
yadi purastādaprāstaṃ bʰavati /

Sutra: l     
udayanīyāyāṃ vratam upaiti /

Sutra: m     
anūbandʰyāvapāyām̐ hutāyāṃ dakṣiṇasyāṃ vediśroṇyāṃ pariśrite yajamānasya keśaśmaśrūṇi vāpayate 'tra dadāti yad dāsyan bʰavati /

Sutra: n     
vyākʰyātaḥ svaruhr̥dayaśūlo yūpopastʰānaṃ ca /

Sutra: o     
mitʰunau gāvau maitrāvaruṇyām āmikṣāyāṃ dadāti /

Sutra: p     
saktuhome hūyamāne \\ ayaṃ no nabʰasā puras \\ ity agnim upatiṣṭʰate /

Page: 1095 
Sutra: q     
sa tvaṃ no nabʰasaspate \\ iti vāyum \\ deva sam̐spʰāna \\ ity ādityam /

Sutra: r     
anaḍvāham anaḍuho hiraṇyam audavasānīyāyāṃ dadāti /

Sutra: s     
yatʰāśakti pūrṇāhutau /

Sutra: t     
apavr̥tte ṣoḍaśinaḥ stotre tam evāśvam aśvatarīṃ dakṣiṇāṃ dadāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.