TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 73
Patala: 6
Khanda: 19
Sutra: a
dakṣiṇāṃ
pratigrahīṣyan
pratigr̥hya
vā
saptadaśakr̥tvo
'pāniti
/
Sutra: b
barhiṣā
pratīyād
gāṃ
vāśvaṃ
vā
/
Sutra: c
annena
puruṣam
/
Page: 1096
Sutra: d
gandʰena
ca
priyodyena
ca
talpam
/
Sutra: e
barhiḥ
pratyuttiṣṭʰati
barhir
vai
dakṣiṇāyāḥ
priyaṃ
dʰāma
priyo
dakṣiṇāyā
bʰavaty
enaṃ
dakṣiṇāgaccʰati
/
Sutra: f
devā
vai
varuṇam
ayājayan
sa
yasyaiyasyai
devatāyai
dakṣiṇām
anayat
tām
avlīnāt
te
'bruvan
vyāvr̥tya
pratigr̥hṇāma
tatʰā
no
dakṣiṇā
na
vleṣyatīti
te
vyāvr̥tya
pratyagr̥hṇan
tato
vai
tān
dakṣiṇā
nāvlīnād
ya
evaṃ
vidvān
vyāvr̥tya
dakṣiṇāṃ
pratigr̥hṇāti
nainaṃ
dakṣiṇā
vlīnātīti
/
Page: 1097
Sutra: g
vyāvr̥tya
pratigrahaṇam
/
Sutra: h
tān
trīṇāṃ
dakṣiṇānāṃ
darśayati
//
Khanda: 20
Sutra: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
pratigr̥hṇāmi
\
rājā
tvā
varuṇo
nayatu
devi
dakṣiṇe
'gnaye
hiraṇyam
\\
tenāmr̥tatvam
aśyām
\\
vayo
dātre
bʰūyān
mayo
mahyam
astu
pratigrahītre
\
ka
idaṃ
kasmā
adāt
\
kāmaḥ
kāmāya
\
kāmo
dātā
\
kāmaḥ
pratigrahītā
\
kāmam̐
samudram
āviśa
\
kāmena
tvā
pratigr̥hṇāmi
\
kāmaitat
te
\\
eṣā
te
kāma
dakṣiṇā
\\
uttānas
tvāṅgīrasaḥ
pratigr̥hṇātu
\
somāya
vāsas
\\
gnās
tvākr̥ntan
\\
apaso
'tanvata
\
varūtrayo
'vayan
\\
avadʰiyo
apr̥ñcata
\
rudrāya
gām
\\
varuṇāyāśvam
\\
prajāpataye
puruṣam
\\
manave
talpam
\\
tvaṣṭre
'jām
\\
pūṣṇe
'vim
\\
nirr̥tyā
aśvataragardabʰau
\
himavato
hastinam
\\
gandʰarvāpsarābʰyaḥ
sragalaṃkaraṇe
\
viśvebʰyo
devebʰyo
dʰānyam
\\
vāce
'nnam
\\
brahmaṇa
odanam
\\
samudrāyāpas
\\
uttānāyāṅgīrasāyānas
\\
vaiśvānarāya
ratʰam
\\
vaiśvānaraḥ
pratnatʰā
nākam
āruhat
\\
divaḥ
pr̥ṣṭʰaṃ
bʰandamānaḥ
sumanmabʰiḥ
\
sa
pūrvavaj
janayaj
jantave
dʰanam
\\
samānam
ajmā
pariyāti
jāgr̥vis
\\
iti
vaiśvānaryarcā
ratʰaṃ
pratigr̥hṇāti
/
Page: 1098
Sutra: b
sarveṣām̐
sāvitram
ekaikasyādito
dadʰāti
tenāmr̥tatvam
aśyām
ity
anuṣaṅgam
antataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.