TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 73
Previous part

Patala: 6  
Khanda: 19  
Sutra: a     dakṣiṇāṃ pratigrahīṣyan pratigr̥hya saptadaśakr̥tvo 'pāniti /

Sutra: b     
barhiṣā pratīyād gāṃ vāśvaṃ /

Sutra: c     
annena puruṣam /

Page: 1096 
Sutra: d     
gandʰena ca priyodyena ca talpam /

Sutra: e     
barhiḥ pratyuttiṣṭʰati barhir vai dakṣiṇāyāḥ priyaṃ dʰāma priyo dakṣiṇāyā bʰavaty enaṃ dakṣiṇāgaccʰati /

Sutra: f     
devā vai varuṇam ayājayan sa yasyaiyasyai devatāyai dakṣiṇām anayat tām avlīnāt te 'bruvan vyāvr̥tya pratigr̥hṇāma tatʰā no dakṣiṇā na vleṣyatīti te vyāvr̥tya pratyagr̥hṇan tato vai tān dakṣiṇā nāvlīnād ya evaṃ vidvān vyāvr̥tya dakṣiṇāṃ pratigr̥hṇāti nainaṃ dakṣiṇā vlīnātīti /

Page: 1097 
Sutra: g     
vyāvr̥tya pratigrahaṇam /

Sutra: h     
tān trīṇāṃ dakṣiṇānāṃ darśayati //

Khanda: 20  
Sutra: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ pratigr̥hṇāmi \ rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam \\ tenāmr̥tatvam aśyām \\ vayo dātre bʰūyān mayo mahyam astu pratigrahītre \ ka idaṃ kasmā adāt \ kāmaḥ kāmāya \ kāmo dātā \ kāmaḥ pratigrahītā \ kāmam̐ samudram āviśa \ kāmena tvā pratigr̥hṇāmi \ kāmaitat te \\ eṣā te kāma dakṣiṇā \\ uttānas tvāṅgīrasaḥ pratigr̥hṇātu \ somāya vāsas \\ gnās tvākr̥ntan \\ apaso 'tanvata \ varūtrayo 'vayan \\ avadʰiyo apr̥ñcata \ rudrāya gām \\ varuṇāyāśvam \\ prajāpataye puruṣam \\ manave talpam \\ tvaṣṭre 'jām \\ pūṣṇe 'vim \\ nirr̥tyā aśvataragardabʰau \ himavato hastinam \\ gandʰarvāpsarābʰyaḥ sragalaṃkaraṇe \ viśvebʰyo devebʰyo dʰānyam \\ vāce 'nnam \\ brahmaṇa odanam \\ samudrāyāpas \\ uttānāyāṅgīrasāyānas \\ vaiśvānarāya ratʰam \\ vaiśvānaraḥ pratnatʰā nākam āruhat \\ divaḥ pr̥ṣṭʰaṃ bʰandamānaḥ sumanmabʰiḥ \ sa pūrvavaj janayaj jantave dʰanam \\ samānam ajmā pariyāti jāgr̥vis \\ iti vaiśvānaryarcā ratʰaṃ pratigr̥hṇāti /

Page: 1098 
Sutra: b     
sarveṣām̐ sāvitram ekaikasyādito dadʰāti tenāmr̥tatvam aśyām ity anuṣaṅgam antataḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.