TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 74
Previous part

Patala: 7  
Khanda: 21  
Page: 1099 
Sutra: a     saṃvatsaraṃ caturṇām eko nāśnīyād iti caturhotr̥̄ṇām upayogavrataṃ bʰavati /

Sutra: b     
yaḥ kāmayeta bahu syāṃ prajāyeteti so 'raṇyaṃ paretya darbʰastambe daśahotāram ūnayā pūrṇayā srucā juhuyāt /

Page: 1100 
Sutra: c     
yaḥ prajayā paśubʰir naiva prabʰaved varāsiṃ paridʰāya taptaṃ piban dvādaśa rātrīr adʰaḥ śayīta dvādaśyāṃ prātaḥ prāṅ udetya prāṇyāpānyāpraṇan daśahotāraṃ vyākʰya \\ indraṃ gaccʰa svāhā \\ ity apānyāt /

Sutra: d     
devānāṃ patnībʰiḥ putrakāmo yajeta saṃvatsaram /

Sutra: e     
caturbʰir yajurbʰir antarā tvaṣṭāraṃ devānāṃ ca patnībʰiḥ putrakāmeṇa hotavyam̐ saṃvatsaraṃ cen na jāyeta tad anādr̥tya caturhotrā yājayet /

Sutra: f     
rājānam aparuddʰam̐ saṅgrāme saṃyatte kʰile 'ccʰadir darśe caturgr̥hītenājyena caturhotrā pūrvām āhutiṃ juhoti graheṇottarām api caturhotāraṃ manasānudrutya pūrveṇa graheṇārdʰaṃ juhoty ardʰam uttareṇa yat tatra vinderam̐s tato dakṣiṇā syāc cʰatam eke samāmananti /

Page: 1101 
Sutra: g     
caturhotrā yājayet prajākāmam /

Sutra: h     
tasya sa eva homakalpaḥ /

Sutra: i     
varo dakṣiṇā /

Sutra: j     
pañcahotrā yājayet paśukāmam /

Sutra: k     
caturgr̥hītenājyena pañcahotrā pūrvām āhutiṃ juhoti graheṇottarām api pañcahotāram anudrutya pūrveṇa graheṇārdʰaṃ juhoty ardʰam uttareṇa /

Sutra: l     
tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ vāso gauḥ /

Sutra: m     
bʰrātr̥vyavantaṃ cādakṣiṇena homagrahābʰyām̐ saptahotrā yājayet /

Page: 1102 
Sutra: n     
yo yajñasyānusam̐stʰāṃ pāpīyān syāc caturgr̥hītenājyena saptahotrā pūrvām āhutiṃ juhoti graheṇottarām //

Khanda: 22  
Sutra: a     
vyākʰyātāḥ kratusaṃyuktāḥ /

Sutra: b     
abʰicaran daśahotāraṃ juhuyāt svakr̥ta iriṇe pradare pʰaṭ \\ iti vaṣaṭkaroti yaṃ brāhmaṇaṃ vidyāṃ vidvām̐saṃ yaśo narcʰet so 'raṇyaṃ paretya darbʰastambam udgratʰya brāhmaṇaṃ dakṣiṇato niṣādyoccaiś caturhotr̥̄n vyācakṣīta sagrahān sasvāhākārān sasaṃbʰārayajuṣkān sapatnīkān sapratigrahaṇamantrān api caturhotr̥̄n eva yo brāhmaṇo dakṣiṇata āste varaṃ tasmai dadyād yad evainaṃ tatra yaśa r̥ccʰati tad varuṇo 'varundʰa iti vijñāyate /

Page: 1103 
Sutra: c     
yady enam ārtvijyād vr̥tam̐ santaṃ nirharerann āgnīdʰre juhuyād daśahotāraṃ caturgr̥hītenājyena navagr̥hītenety ekeṣāṃ purastāt pratyaṅ tiṣṭʰan pratilomaṃ vigrāhaṃ prāṇān evāsyopadāsayati yady enaṃ punar upaśikṣeyur āgnīdʰra eva juhuyād daśahotāraṃ caturgr̥hītenājyena navagr̥hītenety ekeṣāṃ paścāt prāṅ āsīno 'nulomam avigrāhaṃ prāṇān evāsmai kalpayati /

Sutra: d     
prāyaścittī vāg gʰotā \\ ity r̥tumukʰar̥tumukʰe ṣaḍḍʰotāraṃ juhuyāt /

Sutra: e     
yaḥ kāmayeta bahor bʰūyān syām iti sa daśahotāraṃ prayuñjīta /

Sutra: f     
yaḥ kāmayeta vīro ma ājāyeteti sa caturhotāram /

Sutra: g     
yaḥ kāmayeta paśumān syām iti sa pañcahotāram /

Page: 1104 
Sutra: h     
yaḥ kāmayetartavo me kalperann iti sa ṣaḍḍʰotāram /

Sutra: i     
yaḥ kāmayeta somapaḥ somayājī syām ā me somapaḥ somayājī jāyeteti sa saptahotāram /

Sutra: j     
yaḥ kāmayeta priyaḥ syām iti yaṃ kāmayeta priyaḥ syād iti tasmā etam̐ stʰāgaram alaṃkāraṃ kalpayitvā daśahotāraṃ dakṣiṇataḥ pañcahotāraṃ paścāt ṣaḍḍʰotāram uttarataḥ saptahotāram upariṣṭāt saṃbʰāraiś ca patnibʰiś ca mukʰe 'laṃkr̥tyāsyārdʰaṃ vrajet priyo haiva bʰavati /

Sutra: k     
teṣāṃ ye homārtʰe śrūyante sagrahāḥ sasvāhākārās te prayujyeran ye tv ahomārtʰe 'grahā asvāhākārās te /

Sutra: l     
ye japā ye yājamānās te 'pi kratusaṃyuktāḥ /

Page: 1105 
Sutra: m     
ta āhitāgner ubʰayor akratusaṃyuktā bʰavanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.