TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 74
Patala: 7
Khanda: 21
Page: 1099
Sutra: a
saṃvatsaraṃ
caturṇām
eko
nāśnīyād
iti
caturhotr̥̄ṇām
upayogavrataṃ
bʰavati
/
Sutra: b
yaḥ
kāmayeta
bahu
syāṃ
prajāyeteti
so
'raṇyaṃ
paretya
darbʰastambe
daśahotāram
ūnayā
pūrṇayā
vā
srucā
juhuyāt
/
Page: 1100
Sutra: c
yaḥ
prajayā
paśubʰir
naiva
prabʰaved
varāsiṃ
paridʰāya
taptaṃ
piban
dvādaśa
rātrīr
adʰaḥ
śayīta
dvādaśyāṃ
prātaḥ
prāṅ
udetya
prāṇyāpānyāpraṇan
daśahotāraṃ
vyākʰya
\\
indraṃ
gaccʰa
svāhā
\\
ity
apānyāt
/
Sutra: d
devānāṃ
patnībʰiḥ
putrakāmo
yajeta
saṃvatsaram
/
Sutra: e
caturbʰir
yajurbʰir
antarā
tvaṣṭāraṃ
devānāṃ
ca
patnībʰiḥ
putrakāmeṇa
hotavyam̐
saṃvatsaraṃ
cen
na
jāyeta
tad
anādr̥tya
caturhotrā
yājayet
/
Sutra: f
rājānam
aparuddʰam̐
saṅgrāme
saṃyatte
kʰile
'ccʰadir
darśe
caturgr̥hītenājyena
caturhotrā
pūrvām
āhutiṃ
juhoti
graheṇottarām
api
vā
caturhotāraṃ
manasānudrutya
pūrveṇa
graheṇārdʰaṃ
juhoty
ardʰam
uttareṇa
yat
tatra
vinderam̐s
tato
dakṣiṇā
syāc
cʰatam
eke
samāmananti
/
Page: 1101
Sutra: g
caturhotrā
yājayet
prajākāmam
/
Sutra: h
tasya
sa
eva
homakalpaḥ
/
Sutra: i
varo
dakṣiṇā
/
Sutra: j
pañcahotrā
yājayet
paśukāmam
/
Sutra: k
caturgr̥hītenājyena
pañcahotrā
pūrvām
āhutiṃ
juhoti
graheṇottarām
api
vā
pañcahotāram
anudrutya
pūrveṇa
graheṇārdʰaṃ
juhoty
ardʰam
uttareṇa
/
Sutra: l
tasyaitāś
catasro
dakṣiṇā
aśvo
hiraṇyaṃ
vāso
gauḥ
/
Sutra: m
bʰrātr̥vyavantaṃ
cādakṣiṇena
homagrahābʰyām̐
saptahotrā
yājayet
/
Page: 1102
Sutra: n
yo
yajñasyānusam̐stʰāṃ
pāpīyān
syāc
caturgr̥hītenājyena
saptahotrā
pūrvām
āhutiṃ
juhoti
graheṇottarām
//
Khanda: 22
Sutra: a
vyākʰyātāḥ
kratusaṃyuktāḥ
/
Sutra: b
abʰicaran
daśahotāraṃ
juhuyāt
svakr̥ta
iriṇe
pradare
vā
pʰaṭ
\\
iti
vaṣaṭkaroti
yaṃ
brāhmaṇaṃ
vidyāṃ
vidvām̐saṃ
yaśo
narcʰet
so
'raṇyaṃ
paretya
darbʰastambam
udgratʰya
brāhmaṇaṃ
dakṣiṇato
niṣādyoccaiś
caturhotr̥̄n
vyācakṣīta
sagrahān
sasvāhākārān
sasaṃbʰārayajuṣkān
sapatnīkān
sapratigrahaṇamantrān
api
vā
caturhotr̥̄n
eva
yo
brāhmaṇo
dakṣiṇata
āste
varaṃ
tasmai
dadyād
yad
evainaṃ
tatra
yaśa
r̥ccʰati
tad
varuṇo
'varundʰa
iti
vijñāyate
/
Page: 1103
Sutra: c
yady
enam
ārtvijyād
vr̥tam̐
santaṃ
nirharerann
āgnīdʰre
juhuyād
daśahotāraṃ
caturgr̥hītenājyena
navagr̥hītenety
ekeṣāṃ
purastāt
pratyaṅ
tiṣṭʰan
pratilomaṃ
vigrāhaṃ
prāṇān
evāsyopadāsayati
yady
enaṃ
punar
upaśikṣeyur
āgnīdʰra
eva
juhuyād
daśahotāraṃ
caturgr̥hītenājyena
navagr̥hītenety
ekeṣāṃ
paścāt
prāṅ
āsīno
'nulomam
avigrāhaṃ
prāṇān
evāsmai
kalpayati
/
Sutra: d
prāyaścittī
vāg
gʰotā
\\
ity
r̥tumukʰar̥tumukʰe
ṣaḍḍʰotāraṃ
juhuyāt
/
Sutra: e
yaḥ
kāmayeta
bahor
bʰūyān
syām
iti
sa
daśahotāraṃ
prayuñjīta
/
Sutra: f
yaḥ
kāmayeta
vīro
ma
ājāyeteti
sa
caturhotāram
/
Sutra: g
yaḥ
kāmayeta
paśumān
syām
iti
sa
pañcahotāram
/
Page: 1104
Sutra: h
yaḥ
kāmayetartavo
me
kalperann
iti
sa
ṣaḍḍʰotāram
/
Sutra: i
yaḥ
kāmayeta
somapaḥ
somayājī
syām
ā
me
somapaḥ
somayājī
jāyeteti
sa
saptahotāram
/
Sutra: j
yaḥ
kāmayeta
priyaḥ
syām
iti
yaṃ
vā
kāmayeta
priyaḥ
syād
iti
tasmā
etam̐
stʰāgaram
alaṃkāraṃ
kalpayitvā
daśahotāraṃ
dakṣiṇataḥ
pañcahotāraṃ
paścāt
ṣaḍḍʰotāram
uttarataḥ
saptahotāram
upariṣṭāt
saṃbʰāraiś
ca
patnibʰiś
ca
mukʰe
'laṃkr̥tyāsyārdʰaṃ
vrajet
priyo
haiva
bʰavati
/
Sutra: k
teṣāṃ
ye
homārtʰe
śrūyante
sagrahāḥ
sasvāhākārās
te
prayujyeran
ye
tv
ahomārtʰe
'grahā
asvāhākārās
te
/
Sutra: l
ye
japā
ye
yājamānās
te
'pi
kratusaṃyuktāḥ
/
Page: 1105
Sutra: m
ta
āhitāgner
ubʰayor
akratusaṃyuktā
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.