TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 75
Previous part

Patala: 8  
Khanda: 23  
Sutra: a     vāsiṣṭʰo brahmā jyotiṣṭome /

Page: 1106 
Sutra: b     
yo kaścit stomabʰāgān adʰīyāt /

Sutra: c     
anyonyasmai r̥tvijo yajñasaṃpradāyaṃ caranti /

Sutra: d     
yāvad r̥cārtvijyaṃ kriyate hotr̥ṣv eva tāvad yajño bʰavati /

Sutra: e     
yāvad yajuṣādʰvaryuṣv eva tāvat /

Sutra: f     
yāvat sāmnodgātr̥ṣv eva tāvat /

Sutra: g     
yatra kvaca yajñasya virataṃ brahmaṇy eva tāvad yajño bʰavati /

Page: 1107 
Sutra: h     
tasmād etasminn antardʰau brahmā vācaṃyamaḥ syāt /

Sutra: i     
yadi pramatto vyāhared vaiṣṇavīm r̥caṃ japitvā vyāhr̥tīś ca punar vācaṃ yaccʰati /

Sutra: j     
rājani mīyamāne 'gnau kriyamāṇe mahāvedyām uttaravedyāṃ ca kriyamāṇāyām̐ rājani hriyamāṇe 'bʰiṣūyamāṇe bahiṣpavamāne stūyamāne /

Sutra: k     
ukʰāyām̐ saṃbʰriyamāṇāyām ukʰākarmasu ca kriyamāṇeṣu /

Sutra: l     
pravr̥jyamānāyāṃ ca /

Sutra: m     
agnau mīyamāne /

Sutra: n     
kr̥ṣyamāṇe /

Sutra: o     
opyamāne /

Sutra: p     
citer upadʰīyamānāyāḥ /

Sutra: q     
saṃcitakarmasu ca /

Sutra: r     
eteṣu karmasu yatʰākālaṃ kriyamāṇeṣu dakṣiṇata āste /

Page: 1108 
Sutra: s     
rājany ohyamāne 'gnau praṇīyamāne havirdʰānayoḥ prohyamāṇayoḥ /

Sutra: t     
ukʰāyām̐ saṃbʰariṣyamāṇāyām /

Sutra: u     
ohyamānāyāṃ ca /

Sutra: v     
nairr̥tīr upadʰāsyatām /

Sutra: w     
cityagnīnāṃ praṇīyamānānām /

Sutra: x     
vasatīvarīḥ savanīyāś ca gaccʰatām /

Sutra: y     
āhriyamāṇāsu ca /

Sutra: z     
avabʰr̥tʰaṃ cābʰyavaiṣyatām /

Sutra: aa     
udyatsu ca /

Sutra: ab     
eteṣu karmasu yatʰākālaṃ kriyamāṇeṣu dakṣiṇata eti /

Page: 1109 
Sutra: ac     
sadohavirdʰāneṣu saṃmīyamāneṣv antareṇa cātvālotkarāv anvetyāpareṇottaravedim atikramya dakṣiṇata upaviśati //

Khanda: 24  
Sutra: a     
ā vaisarjanakālād anvāste /

Sutra: b     
hoṣyamāṇeṣu vaisarjaneṣu yatʰetaṃ pratyetyottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya pūrveṇa dvāreṇa prāgvaṃśaṃ praviśyāpareṇa śālāmukʰīyam atikramya dakṣiṇata upaviśati /

Sutra: c     
evā vandasva \\ ity upastʰe rājānaṃ kurute /

Sutra: d     
ā vaisarjanahomād anvāste /

Sutra: e     
hute vaisarjane 'nvag agner gaccʰati /

Sutra: f     
pūrvo /

Sutra: g     
āgnīdʰrīyaṃ prāpya dakṣiṇata upaviśaty ā vaisarjanahomād anvāste hute vaisarjane 'nyasmai rājānaṃ pradāyottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya rājānaṃ pratyādāya somo jigāti gātuvit \\ iti saumyarcāpareṇa dvāreṇa havirdʰāne praviśyādʰvaryave rājānaṃ pradāya yatʰetaṃ pratyetyāpareṇottaravedim atikramya dakṣiṇata upaviśati /

Sutra: h     
agnīṣomīyasyā vapāyā homād anvāste /

Sutra: i     
hutāyāṃ vapāyāṃ mārjayate /

Page: 1110 
Sutra: j     
vasatīvarīṣu parigr̥hyamāṇāsu vācaṃ yaccʰaty ā subrahmaṇyāyāḥ /

Sutra: k     
mahārātre budʰyamāneṣu budʰyate /

Sutra: l     
upākr̥te prātaranuvāke vācaṃ yaccʰaty ā paridʰānīyāyāḥ /

Sutra: m     
savanīyāsu prapādyamānāsu pūrveṇa dvāreṇa havirdʰāne praviśyāgreṇa kʰaraṃ parītya dakṣiṇata upaviśati //

Khanda: 25  
Sutra: a     
ā grahakālād anvāste /

Sutra: b     
graheṣu gr̥hyamāṇeṣu vācaṃ yaccʰaty āgrayaṇasya grahaṇāt /

Sutra: c     
bahiṣpavamānam̐ sarpatsu samanvārabʰya sarpati /

Sutra: d     
brahman stoṣyāmi \\ ity ucyamāne deva savitar etat te prāha \ tat pra ca suva pra ca yaja \ br̥haspatir brahmā \\ āyuṣmatyā r̥co gāta tanūpāt sāmnaḥ \ satyā va āśiṣaḥ santu satyā ākūtayas \\ r̥taṃ ca satyaṃ ca vadata \ stuta devasya savituḥ prasave \\ om̐ stuta \\ iti prasauti /

Sutra: e     
sarvastotrāṇām eṣa kalpaḥ /

Sutra: f     
raśmir asi \ kṣayāya tvā \ kṣayaṃ jinva \\ ity ekatrim̐śataḥ stomabʰāgāḥ stotre stotra uttaramuttaram ādadʰāti /

Page: 1111 
Sutra: g     
dvādaśāgniṣṭome trayodaśātyagniṣṭome pañcadaśoktʰye ṣoḍaśa ṣoḍaśini saptdaśa vājapeya ekānnatrim̐śatam atirātre trayastrim̐śatam aptoryāme /

Sutra: h     
stute bahiṣpavamāne yatʰetaṃ pratyetyāpareṇottaravedim atikramya dakṣiṇata upaviśati savanīyasyā vapāyā homād anvāste /

Sutra: i     
hutāyāṃ vapāyāṃ mārjayitvā pūrveṇa dvāreṇa sadaḥ praviśyāgreṇa praśāstrīyaṃ dʰiṣṇiyaṃ parītya dakṣiṇata upaviśaty āsam̐stʰānād anvāste /

Sutra: j     
yatrāsmai camasam āharati taṃ bʰakṣayati yatʰetare camasān /

Sutra: k     
stutaśastrayor vācaṃ yaccʰati /

Sutra: l     
sam̐stʰite savane yatʰetaṃ pratiniṣkrāmati /

Sutra: m     
evaṃ vihita uttarayoḥ savanayoḥ saṃcaro brahmatvaṃ ca /

Page: 1112 
Sutra: n     
ādʰvaryava evāto 'nyāni karmāṇi brāhmaṇa āmnātāni bʰavanti /

Sutra: o     
evaṃ vihitam̐ sam̐stʰānāṃ brahmatvaṃ brahmatvam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.