TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 75
Patala: 8
Khanda: 23
Sutra: a
vāsiṣṭʰo
brahmā
jyotiṣṭome
/
Page: 1106
Sutra: b
yo
vā
kaścit
stomabʰāgān
adʰīyāt
/
Sutra: c
anyonyasmai
vā
r̥tvijo
yajñasaṃpradāyaṃ
caranti
/
Sutra: d
yāvad
r̥cārtvijyaṃ
kriyate
hotr̥ṣv
eva
tāvad
yajño
bʰavati
/
Sutra: e
yāvad
yajuṣādʰvaryuṣv
eva
tāvat
/
Sutra: f
yāvat
sāmnodgātr̥ṣv
eva
tāvat
/
Sutra: g
yatra
kvaca
yajñasya
virataṃ
brahmaṇy
eva
tāvad
yajño
bʰavati
/
Page: 1107
Sutra: h
tasmād
etasminn
antardʰau
brahmā
vācaṃyamaḥ
syāt
/
Sutra: i
yadi
pramatto
vyāhared
vaiṣṇavīm
r̥caṃ
japitvā
vyāhr̥tīś
ca
punar
vācaṃ
yaccʰati
/
Sutra: j
rājani
mīyamāne
'gnau
kriyamāṇe
mahāvedyām
uttaravedyāṃ
ca
kriyamāṇāyām̐
rājani
hriyamāṇe
'bʰiṣūyamāṇe
bahiṣpavamāne
stūyamāne
/
Sutra: k
ukʰāyām̐
saṃbʰriyamāṇāyām
ukʰākarmasu
ca
kriyamāṇeṣu
/
Sutra: l
pravr̥jyamānāyāṃ
ca
/
Sutra: m
agnau
mīyamāne
/
Sutra: n
kr̥ṣyamāṇe
/
Sutra: o
opyamāne
/
Sutra: p
citer
upadʰīyamānāyāḥ
/
Sutra: q
saṃcitakarmasu
ca
/
Sutra: r
eteṣu
karmasu
yatʰākālaṃ
kriyamāṇeṣu
dakṣiṇata
āste
/
Page: 1108
Sutra: s
rājany
ohyamāne
'gnau
praṇīyamāne
havirdʰānayoḥ
prohyamāṇayoḥ
/
Sutra: t
ukʰāyām̐
saṃbʰariṣyamāṇāyām
/
Sutra: u
ohyamānāyāṃ
ca
/
Sutra: v
nairr̥tīr
upadʰāsyatām
/
Sutra: w
cityagnīnāṃ
praṇīyamānānām
/
Sutra: x
vasatīvarīḥ
savanīyāś
ca
gaccʰatām
/
Sutra: y
āhriyamāṇāsu
ca
/
Sutra: z
avabʰr̥tʰaṃ
cābʰyavaiṣyatām
/
Sutra: aa
udyatsu
ca
/
Sutra: ab
eteṣu
karmasu
yatʰākālaṃ
kriyamāṇeṣu
dakṣiṇata
eti
/
Page: 1109
Sutra: ac
sadohavirdʰāneṣu
saṃmīyamāneṣv
antareṇa
cātvālotkarāv
anvetyāpareṇottaravedim
atikramya
dakṣiṇata
upaviśati
//
Khanda: 24
Sutra: a
ā
vaisarjanakālād
anvāste
/
Sutra: b
hoṣyamāṇeṣu
vaisarjaneṣu
yatʰetaṃ
pratyetyottareṇāgnīdʰrīyaṃ
dʰiṣṇiyaṃ
parītya
pūrveṇa
dvāreṇa
prāgvaṃśaṃ
praviśyāpareṇa
śālāmukʰīyam
atikramya
dakṣiṇata
upaviśati
/
Sutra: c
evā
vandasva
\\
ity
upastʰe
rājānaṃ
kurute
/
Sutra: d
ā
vaisarjanahomād
anvāste
/
Sutra: e
hute
vaisarjane
'nvag
agner
gaccʰati
/
Sutra: f
pūrvo
vā
/
Sutra: g
āgnīdʰrīyaṃ
prāpya
dakṣiṇata
upaviśaty
ā
vaisarjanahomād
anvāste
hute
vaisarjane
'nyasmai
rājānaṃ
pradāyottareṇāgnīdʰrīyaṃ
dʰiṣṇiyaṃ
parītya
rājānaṃ
pratyādāya
somo
jigāti
gātuvit
\\
iti
saumyarcāpareṇa
dvāreṇa
havirdʰāne
praviśyādʰvaryave
rājānaṃ
pradāya
yatʰetaṃ
pratyetyāpareṇottaravedim
atikramya
dakṣiṇata
upaviśati
/
Sutra: h
agnīṣomīyasyā
vapāyā
homād
anvāste
/
Sutra: i
hutāyāṃ
vapāyāṃ
mārjayate
/
Page: 1110
Sutra: j
vasatīvarīṣu
parigr̥hyamāṇāsu
vācaṃ
yaccʰaty
ā
subrahmaṇyāyāḥ
/
Sutra: k
mahārātre
budʰyamāneṣu
budʰyate
/
Sutra: l
upākr̥te
prātaranuvāke
vācaṃ
yaccʰaty
ā
paridʰānīyāyāḥ
/
Sutra: m
savanīyāsu
prapādyamānāsu
pūrveṇa
dvāreṇa
havirdʰāne
praviśyāgreṇa
kʰaraṃ
parītya
dakṣiṇata
upaviśati
//
Khanda: 25
Sutra: a
ā
grahakālād
anvāste
/
Sutra: b
graheṣu
gr̥hyamāṇeṣu
vācaṃ
yaccʰaty
āgrayaṇasya
grahaṇāt
/
Sutra: c
bahiṣpavamānam̐
sarpatsu
samanvārabʰya
sarpati
/
Sutra: d
brahman
stoṣyāmi
\\
ity
ucyamāne
deva
savitar
etat
te
prāha
\
tat
pra
ca
suva
pra
ca
yaja
\
br̥haspatir
brahmā
\\
āyuṣmatyā
r̥co
mā
gāta
tanūpāt
sāmnaḥ
\
satyā
va
āśiṣaḥ
santu
satyā
ākūtayas
\\
r̥taṃ
ca
satyaṃ
ca
vadata
\
stuta
devasya
savituḥ
prasave
\\
om̐
stuta
\\
iti
prasauti
/
Sutra: e
sarvastotrāṇām
eṣa
kalpaḥ
/
Sutra: f
raśmir
asi
\
kṣayāya
tvā
\
kṣayaṃ
jinva
\\
ity
ekatrim̐śataḥ
stomabʰāgāḥ
stotre
stotra
uttaramuttaram
ādadʰāti
/
Page: 1111
Sutra: g
dvādaśāgniṣṭome
trayodaśātyagniṣṭome
pañcadaśoktʰye
ṣoḍaśa
ṣoḍaśini
saptdaśa
vājapeya
ekānnatrim̐śatam
atirātre
trayastrim̐śatam
aptoryāme
/
Sutra: h
stute
bahiṣpavamāne
yatʰetaṃ
pratyetyāpareṇottaravedim
atikramya
dakṣiṇata
upaviśati
savanīyasyā
vapāyā
homād
anvāste
/
Sutra: i
hutāyāṃ
vapāyāṃ
mārjayitvā
pūrveṇa
dvāreṇa
sadaḥ
praviśyāgreṇa
praśāstrīyaṃ
dʰiṣṇiyaṃ
parītya
dakṣiṇata
upaviśaty
āsam̐stʰānād
anvāste
/
Sutra: j
yatrāsmai
camasam
āharati
taṃ
bʰakṣayati
yatʰetare
camasān
/
Sutra: k
stutaśastrayor
vācaṃ
yaccʰati
/
Sutra: l
sam̐stʰite
savane
yatʰetaṃ
pratiniṣkrāmati
/
Sutra: m
evaṃ
vihita
uttarayoḥ
savanayoḥ
saṃcaro
brahmatvaṃ
ca
/
Page: 1112
Sutra: n
ādʰvaryava
evāto
'nyāni
karmāṇi
brāhmaṇa
āmnātāni
bʰavanti
/
Sutra: o
evaṃ
vihitam̐
sam̐stʰānāṃ
brahmatvaṃ
brahmatvam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.