TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 76
Previous part

Prasna: 11  
Patala: 1  
Khanda: 1  
Page: 2 
Sutra: a     agniṃ vyākʰyāsyāmaḥ //

Khanda: 2  
Page: 3 
Sutra: a     
sa uttarakratvartʰaḥ / anyatra sādyaskrebʰyo vājapeyāt ṣoḍaśinaḥ sārasvatāc ca satrāt / agniśinastomo * yatʰopadiṣṭaṃ / rātrisatreṣu samahāvrateṣv aśravaṇārtʰā punaścitiḥ //
      
FN agniś cita stomo???

Khanda: 3  
Page: 5 
Sutra: a     
api dʰāryamāṇe 'gnau prajāpatis tvā sādayatu \ tayā devatayāṅgirasvad dʰruvā sīda \\ ity antarvedim abʰimr̥śet / tisro svayamātr̥ṇṇā upadʰāya tāsām upadʰānakalpaḥ svayamātr̥ṇṇā sāma purīṣaṃ viśvajyotiḥ / evaṃ vihitā dvitīyāh purīṣā tr̥tīyā //

Khanda: 4  
Sutra: a     
api tisraś ca svayamātr̥ṇṇāḥ sarvāś ca viśvajyotiṣas tāsām upadʰānakalpaḥ svayamātr̥ṇṇā sāma purīṣaṃ viśvajyotir evaṃ vihitā dvitīyā tr̥tīyasyāṃ tu viśvajyotiḥ pratʰamā / atʰa purīṣam / atʰa svayamātr̥ṇṇām / atʰa sāma //

Khanda: 5  
Sutra: a     
taṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām āpūryamāṇapakṣe puṇye nakṣatra r̥tvijo vr̥tvā //

Khanda: 6  
Page: 6 
Sutra: a     
br̥haspatipurohitā devānāṃ devāḥ pratʰamajās \\ devā deveṣu parākramadʰvaṃ pratʰamā dvitīyeṣu dvitīyās tr̥tīyeṣu \ trir ekādaśās trayastrim̐śās \\ anu va ārabʰe \\ idam̐ śakeyaṃ yad idaṃ karomi svāhā \\ ity āhutiṃ juhoti //

Khanda: 7  
Sutra: a     
juhūm̐ sruvaṃ ca saṃmr̥jya caturgr̥hītam ājyam aṣṭagr̥hītaṃ gr̥hītvā yuñjānaḥ pratʰamaṃ manas \\ iti yajuraṣṭamābʰir r̥gbʰir antarvedy ūrdʰvas tiṣṭʰan sāvitrāṇy ekām āhutiṃ juhoti //

Khanda: 8  
Page: 7 
Sutra: a     
yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt / yaṃ kāmayeta vasīyant syād iti sarvāṇi tasyānudrutya juhuyāt //

Khanda: 9  
Sutra: a     
yadi kāmayeta ccʰandām̐si yajñayaśasenārpayeyam ity r̥cam antimāṃ kuryāt / yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antimaṃ kuyāt //

Khanda: 10  
Sutra: a     
r̥cā stomam̐ samardʰaya \\ iti caturgr̥hītenottarām //

Khanda: 11  
Sutra: a     
devasya tvā \\ iti caturbʰir abʰrimādatte // kʰādirīṃ vaiṇaivīṃ kalmāṣīm̐ suṣirām asuṣirāṃ vobʰayataḥkṣṇū tām anyatarataḥkṣṇū tāṃ pālāśīm audumbarīm arkamayīm̐ śamīmayīṃ / yo kaścana vr̥kṣaḥ pʰalagrahis tasya muṣṭimātriṃ prādeśamātrīm aratnimātriṃ bāhumātriṃ vyāmamātrīm aparimitāṃ //

Khanda: 12  
Page: 8 
Sutra: a     
imām agr̥bʰṇan raśanām r̥tasya \\ ity aśvābʰidʰānīm ādāya pratūrtaṃ vājinn ādrava \\ ity aśvam abʰidadʰāti //

Khanda: 13  
Sutra: a     
tūṣṇīṃ gardabʰasyādāya yuñjātʰām̐ rāsabʰaṃ yuvam iti gardabʰam //

Khanda: 14  
Sutra: a     
yogeyoge tavastaram iti tisr̥bʰir aśvapratʰamāḥ prāñco gaccʰanti yatra mr̥daṃ kʰaniṣyanto bʰavanti //

Khanda: 15  
Page: 9 
Sutra: a     
agniṃ purīṣyam aṅgirasvad accʰehi \\ iti yena dveṣyeṇa saṃgaccʰeta tam abʰimantrayetāpaśyan nirdiśati //

Khanda: 16  
Sutra: a     
agniṃ purīṣyam aṅgirasvad accʰemas \\ iti //

Khanda: 17  
Sutra: a     
sūryasyodayanaṃ prati valmīkavapām upatiṣṭʰate \\ agniṃ purīṣyam aṅgirasvad bʰariṣyāmas \\ iti //

Khanda: 18  
Sutra: a     
atraike samāmananti ( agniṃ purīṣyam aṅgirasvad bʰarāmaḥ ) //

Khanda: 19  
Sutra: a     
anv agnir uṣasām agram akʰyat \\ iti valmīkavapāyāḥ prakrāmati //

Khanda: 20  
Sutra: a     
āgatya vājy adʰvanas \\ ākramya vājin pr̥tʰivīm iti dvābʰyāṃ mr̥tkʰanam aśvam ākramayati //

Khanda: 21  
Sutra: a     
dyaus te pr̥ṣṭʰam ity aśvasya pr̥ṣṭʰam̐ saṃmārṣṭi //

Khanda: 22  
Page: 10 
Sutra: a     
abʰitiṣṭʰa pr̥tanyatas \\ adʰare santu śatravaḥ / \ indra iva vr̥trahā tiṣṭʰa \\ apaḥ kṣetrāṇi saṃjayan \\ iti yaṃ dveṣṭi tam adʰas padam aśvasya manasā dʰyāyati /

Khanda: 23  
Sutra: a     
utkrāma \\ udakramīt \\ iti dvābʰyāṃ mr̥tkʰanād aśvam utkramayanti //

Khanda: 24  
Sutra: a     
apo devīr upasr̥ja \\ ity aśvasya pade 'pa upasr̥jati //

Khanda: 25  
Sutra: a     
tasmin hiraṇyaṃ nidʰāya jigʰarmy agnim \ ā tvā jigʰarmi \\ iti manasvatībʰyām ekām āhutiṃ juhoti //

Khanda: 26  
Sutra: a     
apādāya hiraṇyam \\ pari vājapatis \\ iti tisr̥bʰir abʰryā mr̥tkʰanaṃ parilikʰati ( bāhyāṃ varṣīyasīm ) //

Khanda: 27  
Sutra: a     
devasya tvā \\ iti dvābʰyāṃ kʰanati //

Khanda: 28  
Sutra: a     
apāṃ pr̥ṣṭʰam asi \\ iti puṣkaraparṇam āharati / etayaiva viveṣṭayati / upariṣṭāt kr̥ṣṇājinam uttareṇa mr̥tkʰanam \\ śarma ca stʰo varma ca stʰas \\ iti // dvābʰyāṃ prācīnagrīvam uttaralomāstr̥ṇāty uttaraṃ puṣkaraparṇam adʰastāddaṇḍam uttānam //

Khanda: 29  
Page: 11 
Sutra: a     
purīṣyo 'si viśvabʰarās \\ iti mr̥dam abʰimr̥śya //

Khanda: 30  
Sutra: a     
kr̥ṣṇājine puṣkaraparṇe ca saṃbʰarati tvām agne puṣkarād adʰi \\ iti tisr̥bʰir gāyatrībʰir brāhmaṇasya / uttarābʰis triṣṭugbʰī rājanyasya jagatībʰir vaiśyasya //

Khanda: 31  
Sutra: a     
yaṃ kāmayeta vasīyānt syād ity ubʰayībʰis tasya saṃbʰaret / gāyatrībʰiś ca triṣṭugbʰiś ca //

Khanda: 32  
Page: 12 
Sutra: a     
janiṣvā hi jenyas \\ iti saṃbʰr̥tām abʰimantrayate //

Khanda: 33  
Sutra: a     
saṃ te vāyur mātariśvā dadʰātu \\ iti mr̥tkʰane 'pa upasr̥jati //

Khanda: 34  
Sutra: a     
saṃlobʰya mr̥tkʰanam̐ samudgr̥hya kr̥ṣṇājinasyātnān sujāto jyotiṣā saha \\ iti mauñjenārkamayeṇa trivr̥tā dāmnopanahyati //

Khanda: 35  
Sutra: a     
ud u tiṣṭʰa svadʰvarā \\ iti dvābʰyām uttiṣṭʰati //

Khanda: 36  
Sutra: a     
sa jāto garbʰo asi rodasyos \\ iti harati //

Khanda: 37  
Sutra: a     
stʰiro bʰava vīḍvaṅgas \\ iti gardabʰasya pr̥ṣṭʰa āsādayati //

Khanda: 38  
Sutra: a     
śivo bʰava prajābʰyas \\ ity āsannam abʰimantrayate //

Khanda: 39  
Sutra: a     
praitu vājī kanikradat \\ iti tisr̥bʰir atvaramāṇā aśvapratʰamāḥ pratyāyanti //

Khanda: 40  
Sutra: a     
agniṃ purīṣyam aṅgirasvad bʰarāmas \\ iti yena dveṣyeṇa saṃgaccʰeta tam abʰimantrayetāpaśyan nirdiśati //

Khanda: 41  
Page: 13 
Sutra: a     
uttareṇa vihāraṃ pariśrite \\ oṣadʰayaḥ pratigr̥hṇītāgnim etam iti dvābʰyām oṣadʰīṣu puṣpavatīṣu pʰalavatīṣūpāvaharati //

Khanda: 42  
Sutra: a     
vi pājasā \\ iti visram̐sayati /

Khanda: 43  
Sutra: a     
āpo hi ṣṭʰā mayobʰuvas \\ iti tisr̥bʰir apa upasr̥jati //

Khanda: 44  
Sutra: a     
mitraḥ sam̐sr̥jya pr̥tʰivīm iti dvābʰyāṃ sam̐sarjanīyaiḥ sam̐sr̥jati // armakapālair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyaiś ca śarkarābʰiḥ piṣṭābʰiḥ kr̥ṣṇājinalomabʰir ajalomabʰir yac cānyad dr̥ḍʰārtʰam upārtʰaṃ manyate //

Khanda: 45  
Sutra: a     
makʰasya śiro 'si \\ iti piṇḍaṃ karoti //

Khanda: 46  
Page: 14 
Sutra: a     
yajñasya pade stʰas \\ iti kr̥ṣṇājinaṃ puṣkaraparṇaṃ cābʰimantrayate //

Khanda: 47  
Sutra: a     
rudrāḥ saṃbʰr̥tya pr̥tʰivīm iti catasr̥bʰiḥ piṇḍān prayaccʰati //

Khanda: 48  
Sutra: a     
vasavas tvā kr̥ṇvantu \\ iti caturbʰiś cʰandobʰir mahiṣy ukʰāṃ karoti bahubʰāryasya //

Khanda: 49  
Sutra: a     
adʰvaryur ekabʰāryasya //

Khanda: 50  
Sutra: a     
etair eva yajurbʰir yajamānaḥ kriyamāṇām abʰimantrayate //

Khanda: 51  
Sutra: a     
tryuddʰiṃ pañcoddʰiṃ karoti //

Khanda: 52  
Sutra: a     
prādeśamātrīm ūrdʰvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīm̐ samantaparimāṇenāparimitāṃ kurvam̐ś catasro 'śrīḥ pratidiśam unnayati //

Khanda: 53  
Page: 15 
Sutra: a     
parimaṇḍalāṃ karoti //

Khanda: 54  
Sutra: a     
navāśrim abʰicarataḥ kuryāt //

Khanda: 55  
Sutra: a     
adityai rāsnāsi \\ iti madʰyadeśa upabilaṃ rāsnāṃ karoti //

Khanda: 56  
Sutra: a     
aśrīṇāṃ rāsnāyāś ca saṃdʰau dvau caturaḥ ṣaḍaṣṭau stanān karoti //

Khanda: 57  
Sutra: a     
aditis te bilaṃ gr̥hṇātu \\ iti bilaṃ karoti //

Khanda: 58  
Sutra: a     
kr̥tvāya mahīm ukʰām ity uttarataḥ sikatāsu pratiṣṭʰāpayati //

Khanda: 59  
Sutra: a     
tasyā eva mr̥do 'ṣāḍʰām iṣṭakāṃ tryālikʰitāṃ tūṣṇīṃ caturaśrāṃ karoti //

Khanda: 60  
Sutra: a     
gārhapatye 'śvaśakr̥ty upasamādʰāya vasavas tvā dʰūpayantu \\ iti saptabʰiś cʰandobʰir ukʰām aśvaśakair dʰūpayati //

Khanda: 61  
Page: 16 
Sutra: a     
aditis tvā devīs \\ ity agreṇa gārhapatyam avaṭaṃ kʰātvā lohitapacanaiḥ saṃbʰārair avastīrya devānāṃ tvāṃ patnīs \\ iti tasminn ukʰām avadadʰāti //

Khanda: 62  
Sutra: a     
tūṣṇīm aṣāḍʰām anvavadʰāya lohitapacanīyaiḥ saṃbʰāraiḥ praccʰādya dʰiṣaṇās tvā devīs \\ iti ṣaḍbʰir gārhapatyāt pacati //

Khanda: 63  
Sutra: a     
mitrasya carṣaṇīdʰr̥tas \\ iti pacyamānāṃ maitriyopacarati //

Khanda: 64  
Sutra: a     
devas tvā savitodvapatu \\ iti pakvām udvapati //

Khanda: 65  
Sutra: a     
apadyamānā pr̥tʰivī \\ āśā diśa āpr̥ṇa \\ ity uttarataḥ sikatāsu pratiṣṭʰāpayati //

Khanda: 66  
Sutra: a     
mitraitām ukʰāṃ paridadāmy abʰityai \\ eṣā bʰedi \\ iti mitrāya paridāya vasavas tvā cʰr̥ndantu \\ iti caturbʰiś cʰandobʰir ukʰām ajākṣīreṇāccʰr̥ṇatti //

Khanda: 67  
Page: 17 
Sutra: a     
saptaikavim̐śatiṃ caturvim̐śatiṃ māṣān ādāya puruṣaśiro 'ccʰaiti rājanyasya vaiśyasya veṣuhatasyāśanihatasya / pum̐so māṣān upanyupya //

Khanda: 68  
Sutra: a     
ayaṃ yo 'si yasya ta idam̐ śiras \\ iti puruṣaśiraḥ praccʰidya \\ etena tvam atra śīrṣaṇvān edʰi \\ iti saptadʰā vitr̥ṇṇāṃ valmīkavapāṃ śirasaḥ stʰāne pratinidadʰāti //

Khanda: 69  
Sutra: a     
yo 'sya kauṣṭʰya jagataḥ \ pārtʰivasyaika id vaśī / \ yamaṃ bʰaṅgyaśravo gāya \ yo rājānaparodʰyaḥ / \ yamaṃ gāya bʰaṅgyaśravas \\ yo rājānaparodʰyaḥ / \ yenāpo nadyo dʰanvāni \ yena dyauḥ pr̥tʰivī dr̥ḍʰā / \ hiraṇyakakṣyān sudʰurān \ hiraṇyākṣān ayaḥśapʰān / \ aśvān anaśyato dānam \\ yamo rājābʰitiṣṭʰati \\ iti tisr̥bʰiryamagāyābʰiḥ parigāyati //

Khanda: 70  
Page: 18 
Sutra: a     
āharañ japatīty eke //

Khanda: 71  
Sutra: a     
idam asmākaṃ bʰuje bʰogāya bʰūyāt \\ iti puruṣaśira ādatte //

Khanda: 72  
Sutra: a     
udehy agne adʰi mātuḥ pr̥tʰivyās \\ ity āharati //

Khanda: 73  
Sutra: a     
pari triviṣṭy adʰvaram \\ yāty agnī ratʰīr iva / \ ā deveṣu prayo dadʰat / \ pari vājapatiḥ kavis \\ ity eṣā / pari prāgād devo agnis \\ rakṣohāmīvacātanaḥ / \ sedʰan viśvā apa dviṣas \\ dahan rakṣām̐si viśvahā \\ iti tisr̥bʰiḥ paryagni karoti / mr̥dā pralipya nidadʰāti /


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.