TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 76
Prasna: 11
Patala: 1
Khanda: 1
Page: 2
Sutra: a
agniṃ
vyākʰyāsyāmaḥ
//
Khanda: 2
Page: 3
Sutra: a
sa
uttarakratvartʰaḥ
/
anyatra
sādyaskrebʰyo
vājapeyāt
ṣoḍaśinaḥ
sārasvatāc
ca
satrāt
/
agniśinastomo
*
yatʰopadiṣṭaṃ
vā
/
rātrisatreṣu
samahāvrateṣv
aśravaṇārtʰā
punaścitiḥ
//
FN
agniś cita stomo???
Khanda: 3
Page: 5
Sutra: a
api
vā
dʰāryamāṇe
'gnau
prajāpatis
tvā
sādayatu
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
ity
antarvedim
abʰimr̥śet
/
tisro
vā
svayamātr̥ṇṇā
upadʰāya
tāsām
upadʰānakalpaḥ
svayamātr̥ṇṇā
sāma
purīṣaṃ
viśvajyotiḥ
/
evaṃ
vihitā
dvitīyāh
purīṣā
tr̥tīyā
//
Khanda: 4
Sutra: a
api
vā
tisraś
ca
svayamātr̥ṇṇāḥ
sarvāś
ca
viśvajyotiṣas
tāsām
upadʰānakalpaḥ
svayamātr̥ṇṇā
sāma
purīṣaṃ
viśvajyotir
evaṃ
vihitā
dvitīyā
tr̥tīyasyāṃ
tu
viśvajyotiḥ
pratʰamā
/
atʰa
purīṣam
/
atʰa
svayamātr̥ṇṇām
/
atʰa
sāma
//
Khanda: 5
Sutra: a
taṃ
ceṣyamāṇo
'māvāsyāyāṃ
paurṇamāsyām
āpūryamāṇapakṣe
vā
puṇye
nakṣatra
r̥tvijo
vr̥tvā
//
Khanda: 6
Page: 6
Sutra: a
br̥haspatipurohitā
devānāṃ
devāḥ
pratʰamajās
\\
devā
deveṣu
parākramadʰvaṃ
pratʰamā
dvitīyeṣu
dvitīyās
tr̥tīyeṣu
\
trir
ekādaśās
trayastrim̐śās
\\
anu
va
ārabʰe
\\
idam̐
śakeyaṃ
yad
idaṃ
karomi
svāhā
\\
ity
āhutiṃ
juhoti
//
Khanda: 7
Sutra: a
juhūm̐
sruvaṃ
ca
saṃmr̥jya
caturgr̥hītam
ājyam
aṣṭagr̥hītaṃ
vā
gr̥hītvā
yuñjānaḥ
pratʰamaṃ
manas
\\
iti
yajuraṣṭamābʰir
r̥gbʰir
antarvedy
ūrdʰvas
tiṣṭʰan
sāvitrāṇy
ekām
āhutiṃ
juhoti
//
Khanda: 8
Page: 7
Sutra: a
yaṃ
kāmayeta
pāpīyānt
syād
ity
ekaikaṃ
tasya
juhuyāt
/
yaṃ
kāmayeta
vasīyant
syād
iti
sarvāṇi
tasyānudrutya
juhuyāt
//
Khanda: 9
Sutra: a
yadi
kāmayeta
ccʰandām̐si
yajñayaśasenārpayeyam
ity
r̥cam
antimāṃ
kuryāt
/
yadi
kāmayeta
yajamānaṃ
yajñayaśasenārpayeyam
iti
yajur
antimaṃ
kuyāt
//
Khanda: 10
Sutra: a
r̥cā
stomam̐
samardʰaya
\\
iti
caturgr̥hītenottarām
//
Khanda: 11
Sutra: a
devasya
tvā
\\
iti
caturbʰir
abʰrimādatte
//
kʰādirīṃ
vaiṇaivīṃ
vā
kalmāṣīm̐
suṣirām
asuṣirāṃ
vobʰayataḥkṣṇū
tām
anyatarataḥkṣṇū
tāṃ
vā
pālāśīm
audumbarīm
arkamayīm̐
śamīmayīṃ
vā
/
yo
vā
kaścana
vr̥kṣaḥ
pʰalagrahis
tasya
muṣṭimātriṃ
prādeśamātrīm
aratnimātriṃ
bāhumātriṃ
vyāmamātrīm
aparimitāṃ
vā
//
Khanda: 12
Page: 8
Sutra: a
imām
agr̥bʰṇan
raśanām
r̥tasya
\\
ity
aśvābʰidʰānīm
ādāya
pratūrtaṃ
vājinn
ādrava
\\
ity
aśvam
abʰidadʰāti
//
Khanda: 13
Sutra: a
tūṣṇīṃ
gardabʰasyādāya
yuñjātʰām̐
rāsabʰaṃ
yuvam
iti
gardabʰam
//
Khanda: 14
Sutra: a
yogeyoge
tavastaram
iti
tisr̥bʰir
aśvapratʰamāḥ
prāñco
gaccʰanti
yatra
mr̥daṃ
kʰaniṣyanto
bʰavanti
//
Khanda: 15
Page: 9
Sutra: a
agniṃ
purīṣyam
aṅgirasvad
accʰehi
\\
iti
yena
dveṣyeṇa
saṃgaccʰeta
tam
abʰimantrayetāpaśyan
nirdiśati
//
Khanda: 16
Sutra: a
agniṃ
purīṣyam
aṅgirasvad
accʰemas
\\
iti
vā
//
Khanda: 17
Sutra: a
sūryasyodayanaṃ
prati
valmīkavapām
upatiṣṭʰate
\\
agniṃ
purīṣyam
aṅgirasvad
bʰariṣyāmas
\\
iti
//
Khanda: 18
Sutra: a
atraike
samāmananti
(
agniṃ
purīṣyam
aṅgirasvad
bʰarāmaḥ
) //
Khanda: 19
Sutra: a
anv
agnir
uṣasām
agram
akʰyat
\\
iti
valmīkavapāyāḥ
prakrāmati
//
Khanda: 20
Sutra: a
āgatya
vājy
adʰvanas
\\
ākramya
vājin
pr̥tʰivīm
iti
dvābʰyāṃ
mr̥tkʰanam
aśvam
ākramayati
//
Khanda: 21
Sutra: a
dyaus
te
pr̥ṣṭʰam
ity
aśvasya
pr̥ṣṭʰam̐
saṃmārṣṭi
//
Khanda: 22
Page: 10
Sutra: a
abʰitiṣṭʰa
pr̥tanyatas
\\
adʰare
santu
śatravaḥ
/ \
indra
iva
vr̥trahā
tiṣṭʰa
\\
apaḥ
kṣetrāṇi
saṃjayan
\\
iti
yaṃ
dveṣṭi
tam
adʰas
padam
aśvasya
manasā
dʰyāyati
/
Khanda: 23
Sutra: a
utkrāma
\\
udakramīt
\\
iti
dvābʰyāṃ
mr̥tkʰanād
aśvam
utkramayanti
//
Khanda: 24
Sutra: a
apo
devīr
upasr̥ja
\\
ity
aśvasya
pade
'pa
upasr̥jati
//
Khanda: 25
Sutra: a
tasmin
hiraṇyaṃ
nidʰāya
jigʰarmy
agnim
\
ā
tvā
jigʰarmi
\\
iti
manasvatībʰyām
ekām
āhutiṃ
juhoti
//
Khanda: 26
Sutra: a
apādāya
hiraṇyam
\\
pari
vājapatis
\\
iti
tisr̥bʰir
abʰryā
mr̥tkʰanaṃ
parilikʰati
(
bāhyāṃ
varṣīyasīm
) //
Khanda: 27
Sutra: a
devasya
tvā
\\
iti
dvābʰyāṃ
kʰanati
//
Khanda: 28
Sutra: a
apāṃ
pr̥ṣṭʰam
asi
\\
iti
puṣkaraparṇam
āharati
/
etayaiva
viveṣṭayati
/
upariṣṭāt
kr̥ṣṇājinam
uttareṇa
mr̥tkʰanam
\\
śarma
ca
stʰo
varma
ca
stʰas
\\
iti
//
dvābʰyāṃ
prācīnagrīvam
uttaralomāstr̥ṇāty
uttaraṃ
puṣkaraparṇam
adʰastāddaṇḍam
uttānam
//
Khanda: 29
Page: 11
Sutra: a
purīṣyo
'si
viśvabʰarās
\\
iti
mr̥dam
abʰimr̥śya
//
Khanda: 30
Sutra: a
kr̥ṣṇājine
puṣkaraparṇe
ca
saṃbʰarati
tvām
agne
puṣkarād
adʰi
\\
iti
tisr̥bʰir
gāyatrībʰir
brāhmaṇasya
/
uttarābʰis
triṣṭugbʰī
rājanyasya
jagatībʰir
vaiśyasya
//
Khanda: 31
Sutra: a
yaṃ
kāmayeta
vasīyānt
syād
ity
ubʰayībʰis
tasya
saṃbʰaret
/
gāyatrībʰiś
ca
triṣṭugbʰiś
ca
//
Khanda: 32
Page: 12
Sutra: a
janiṣvā
hi
jenyas
\\
iti
saṃbʰr̥tām
abʰimantrayate
//
Khanda: 33
Sutra: a
saṃ
te
vāyur
mātariśvā
dadʰātu
\\
iti
mr̥tkʰane
'pa
upasr̥jati
//
Khanda: 34
Sutra: a
saṃlobʰya
mr̥tkʰanam̐
samudgr̥hya
kr̥ṣṇājinasyātnān
sujāto
jyotiṣā
saha
\\
iti
mauñjenārkamayeṇa
vā
trivr̥tā
dāmnopanahyati
//
Khanda: 35
Sutra: a
ud
u
tiṣṭʰa
svadʰvarā
\\
iti
dvābʰyām
uttiṣṭʰati
//
Khanda: 36
Sutra: a
sa
jāto
garbʰo
asi
rodasyos
\\
iti
harati
//
Khanda: 37
Sutra: a
stʰiro
bʰava
vīḍvaṅgas
\\
iti
gardabʰasya
pr̥ṣṭʰa
āsādayati
//
Khanda: 38
Sutra: a
śivo
bʰava
prajābʰyas
\\
ity
āsannam
abʰimantrayate
//
Khanda: 39
Sutra: a
praitu
vājī
kanikradat
\\
iti
tisr̥bʰir
atvaramāṇā
aśvapratʰamāḥ
pratyāyanti
//
Khanda: 40
Sutra: a
agniṃ
purīṣyam
aṅgirasvad
bʰarāmas
\\
iti
yena
dveṣyeṇa
saṃgaccʰeta
tam
abʰimantrayetāpaśyan
nirdiśati
//
Khanda: 41
Page: 13
Sutra: a
uttareṇa
vihāraṃ
pariśrite
\\
oṣadʰayaḥ
pratigr̥hṇītāgnim
etam
iti
dvābʰyām
oṣadʰīṣu
puṣpavatīṣu
pʰalavatīṣūpāvaharati
//
Khanda: 42
Sutra: a
vi
pājasā
\\
iti
visram̐sayati
/
Khanda: 43
Sutra: a
āpo
hi
ṣṭʰā
mayobʰuvas
\\
iti
tisr̥bʰir
apa
upasr̥jati
//
Khanda: 44
Sutra: a
mitraḥ
sam̐sr̥jya
pr̥tʰivīm
iti
dvābʰyāṃ
sam̐sarjanīyaiḥ
sam̐sr̥jati
//
armakapālair
veṇvaṅgārair
vrīhituṣaiḥ
palāśakaṣāyaiś
ca
śarkarābʰiḥ
piṣṭābʰiḥ
kr̥ṣṇājinalomabʰir
ajalomabʰir
yac
cānyad
dr̥ḍʰārtʰam
upārtʰaṃ
manyate
//
Khanda: 45
Sutra: a
makʰasya
śiro
'si
\\
iti
piṇḍaṃ
karoti
//
Khanda: 46
Page: 14
Sutra: a
yajñasya
pade
stʰas
\\
iti
kr̥ṣṇājinaṃ
puṣkaraparṇaṃ
cābʰimantrayate
//
Khanda: 47
Sutra: a
rudrāḥ
saṃbʰr̥tya
pr̥tʰivīm
iti
catasr̥bʰiḥ
piṇḍān
prayaccʰati
//
Khanda: 48
Sutra: a
vasavas
tvā
kr̥ṇvantu
\\
iti
caturbʰiś
cʰandobʰir
mahiṣy
ukʰāṃ
karoti
bahubʰāryasya
//
Khanda: 49
Sutra: a
adʰvaryur
ekabʰāryasya
//
Khanda: 50
Sutra: a
etair
eva
yajurbʰir
yajamānaḥ
kriyamāṇām
abʰimantrayate
//
Khanda: 51
Sutra: a
tryuddʰiṃ
pañcoddʰiṃ
vā
karoti
//
Khanda: 52
Sutra: a
prādeśamātrīm
ūrdʰvapramāṇenāratnimātrīṃ
tiryakpramāṇena
vyāyāmamātrīm̐
samantaparimāṇenāparimitāṃ
vā
kurvam̐ś
catasro
'śrīḥ
pratidiśam
unnayati
//
Khanda: 53
Page: 15
Sutra: a
parimaṇḍalāṃ
vā
karoti
//
Khanda: 54
Sutra: a
navāśrim
abʰicarataḥ
kuryāt
//
Khanda: 55
Sutra: a
adityai
rāsnāsi
\\
iti
madʰyadeśa
upabilaṃ
vā
rāsnāṃ
karoti
//
Khanda: 56
Sutra: a
aśrīṇāṃ
rāsnāyāś
ca
saṃdʰau
dvau
caturaḥ
ṣaḍaṣṭau
vā
stanān
karoti
//
Khanda: 57
Sutra: a
aditis
te
bilaṃ
gr̥hṇātu
\\
iti
bilaṃ
karoti
//
Khanda: 58
Sutra: a
kr̥tvāya
sā
mahīm
ukʰām
ity
uttarataḥ
sikatāsu
pratiṣṭʰāpayati
//
Khanda: 59
Sutra: a
tasyā
eva
mr̥do
'ṣāḍʰām
iṣṭakāṃ
tryālikʰitāṃ
tūṣṇīṃ
caturaśrāṃ
karoti
//
Khanda: 60
Sutra: a
gārhapatye
'śvaśakr̥ty
upasamādʰāya
vasavas
tvā
dʰūpayantu
\\
iti
saptabʰiś
cʰandobʰir
ukʰām
aśvaśakair
dʰūpayati
//
Khanda: 61
Page: 16
Sutra: a
aditis
tvā
devīs
\\
ity
agreṇa
gārhapatyam
avaṭaṃ
kʰātvā
lohitapacanaiḥ
saṃbʰārair
avastīrya
devānāṃ
tvāṃ
patnīs
\\
iti
tasminn
ukʰām
avadadʰāti
//
Khanda: 62
Sutra: a
tūṣṇīm
aṣāḍʰām
anvavadʰāya
lohitapacanīyaiḥ
saṃbʰāraiḥ
praccʰādya
dʰiṣaṇās
tvā
devīs
\\
iti
ṣaḍbʰir
gārhapatyāt
pacati
//
Khanda: 63
Sutra: a
mitrasya
carṣaṇīdʰr̥tas
\\
iti
pacyamānāṃ
maitriyopacarati
//
Khanda: 64
Sutra: a
devas
tvā
savitodvapatu
\\
iti
pakvām
udvapati
//
Khanda: 65
Sutra: a
apadyamānā
pr̥tʰivī
\\
āśā
diśa
āpr̥ṇa
\\
ity
uttarataḥ
sikatāsu
pratiṣṭʰāpayati
//
Khanda: 66
Sutra: a
mitraitām
ukʰāṃ
paridadāmy
abʰityai
\\
eṣā
mā
bʰedi
\\
iti
mitrāya
paridāya
vasavas
tvā
cʰr̥ndantu
\\
iti
caturbʰiś
cʰandobʰir
ukʰām
ajākṣīreṇāccʰr̥ṇatti
//
Khanda: 67
Page: 17
Sutra: a
saptaikavim̐śatiṃ
caturvim̐śatiṃ
vā
māṣān
ādāya
puruṣaśiro
'ccʰaiti
rājanyasya
vaiśyasya
veṣuhatasyāśanihatasya
vā
/
pum̐so
māṣān
upanyupya
//
Khanda: 68
Sutra: a
ayaṃ
yo
'si
yasya
ta
idam̐
śiras
\\
iti
puruṣaśiraḥ
praccʰidya
\\
etena
tvam
atra
śīrṣaṇvān
edʰi
\\
iti
saptadʰā
vitr̥ṇṇāṃ
valmīkavapāṃ
śirasaḥ
stʰāne
pratinidadʰāti
//
Khanda: 69
Sutra: a
yo
'sya
kauṣṭʰya
jagataḥ
\
pārtʰivasyaika
id
vaśī
/ \
yamaṃ
bʰaṅgyaśravo
gāya
\
yo
rājānaparodʰyaḥ
/ \
yamaṃ
gāya
bʰaṅgyaśravas
\\
yo
rājānaparodʰyaḥ
/ \
yenāpo
nadyo
dʰanvāni
\
yena
dyauḥ
pr̥tʰivī
dr̥ḍʰā
/ \
hiraṇyakakṣyān
sudʰurān
\
hiraṇyākṣān
ayaḥśapʰān
/ \
aśvān
anaśyato
dānam
\\
yamo
rājābʰitiṣṭʰati
\\
iti
tisr̥bʰiryamagāyābʰiḥ
parigāyati
//
Khanda: 70
Page: 18
Sutra: a
āharañ
japatīty
eke
//
Khanda: 71
Sutra: a
idam
asmākaṃ
bʰuje
bʰogāya
bʰūyāt
\\
iti
puruṣaśira
ādatte
//
Khanda: 72
Sutra: a
udehy
agne
adʰi
mātuḥ
pr̥tʰivyās
\\
ity
āharati
//
Khanda: 73
Sutra: a
pari
triviṣṭy
adʰvaram
\\
yāty
agnī
ratʰīr
iva
/ \
ā
deveṣu
prayo
dadʰat
/ \
pari
vājapatiḥ
kavis
\\
ity
eṣā
/
pari
prāgād
devo
agnis
\\
rakṣohāmīvacātanaḥ
/ \
sedʰan
viśvā
apa
dviṣas
\\
dahan
rakṣām̐si
viśvahā
\\
iti
tisr̥bʰiḥ
paryagni
karoti
/
mr̥dā
pralipya
nidadʰāti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.