TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 77
Patala: 2
Khanda: 1
Sutra: a
agnibʰyaḥ
kāmāya
paśūn
ālabʰate
/
aśvam
r̥ṣabʰaṃ
vr̥ṣṇibastaṃ
prājāpatyam
ajaṃ
tūparaṃ
muṣkarā
bʰavanti
//
Khanda: 2
Page: 19
Sutra: a
ekavim̐śatiṃ
caturvim̐śatiṃ
vā
sāmidʰenīḥ
parācīr
anvāhaikādaśa
prākr̥tīr
anūcya
samās
tvāgna
r̥tavo
vardʰayantu
\\
iti
daśāgnikīr
anvāha
\\
upem
asr̥kṣi
vājayur
vacasyām
\\
cano
dadʰīta
nādyo
giro
me
/ \
apāṃnapād
āśuhemā
kurvit
sa
\
supeśasas
karati
joṣiṣad
dʰi
/ \
apāṃnapād
ā
hy
astʰād
upastʰam
\\
jihmānām
ūrdʰvaḥ
svayaśā
upastʰe
/ \
ubʰe
abʰi
priyatame
sadʰastʰe
\
ā
ca
parā
ca
carati
prajānan
\\
iti
tisro
'psumatīr
yadi
caturvim̐śatir
bʰavanti
//
Khanda: 3
Sutra: a
amutrabʰūyād
adʰa
yad
yamasya
\\
ity
āmayāvinaḥ
kuryāt
//
Khanda: 4
Page: 20
Sutra: a
br̥haspate
savitar
bodʰayainam
ity
anāmayāvinaḥ
//
Khanda: 5
Sutra: a
rāye
agne
mahe
tvā
\
dānāya
samidʰīmahi
/ \
īḍiṣvā
hi
mahī
vr̥ṣan
\
dyāvā
hotrāya
pr̥tʰivīm
/ \
ud
vayaṃ
tamasas
pari
\\
iti
jyotiṣmatyā
paridadʰāti
//
Khanda: 6
Sutra: a
hiraṇyagarbʰaḥ
samavartatāgre
\\
iti
srucyam
āgʰārayati
//
Khanda: 7
Sutra: a
ūrdʰvā
asya
samidʰo
bʰavanti
\\
iti
prayājānām
āpriyo
bʰavanti
//
Khanda: 8
Sutra: a
āgneyīs
triṣṭubʰa
āgneyānāṃ
yājyānuvākyā
bʰavanti
//
Khanda: 9
Sutra: a
yaḥ
prāṇatas
\\
iti
prājāpatyasya
//
Khanda: 10
Page: 21
Sutra: a
vaiśvānaraḥ
prajāpatyo
vā
dvādaśakapālaḥ
paśupuroḍāśo
bʰavati
//
Khanda: 11
Sutra: a
siddʰam̐
saṃtiṣṭʰate
//
Khanda: 12
Sutra: a
api
vāgneyān
paryagnikr̥tān
utsr̥jya
teṣām̐
śirām̐si
praccʰidya
mr̥dā
pralipya
nidadʰāti
//
Khanda: 13
Sutra: a
apaḥ
kabandʰāny
abʰyavaharati
//
Khanda: 14
Sutra: a
prājāpatyena
sam̐stʰāpayati
//
Khanda: 15
Sutra: a
api
vaiteṣām̐
sarveṣām̐
stʰāne
vāyave
niyutvate
śvetam
ajaṃ
tūparam
ālabʰeta
//
Khanda: 16
Sutra: a
tasya
prājāpatyena
kalpo
vyākʰyātaḥ
//
Khanda: 17
Page: 22
Sutra: a
vāyum
atī
śvetavatī
vapāyā
yājyānuvākye
bʰavataḥ
//
Khanda: 18
Sutra: a
vāyumatī
niyutvatī
paśor
daivatasya
vaiśvānaraḥ
prājāpatyo
vā
dvādaśakapālaḥ
puroḍāśo
bʰavati
//
Khanda: 19
Sutra: a
siddʰam̐
saṃtiṣṭʰate
//
Khanda: 20
Sutra: a
mr̥dā
pralipya
vāyavyasya
śiro
nidadʰāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.