TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 77
Previous part

Patala: 2  
Khanda: 1  
Sutra: a     agnibʰyaḥ kāmāya paśūn ālabʰate / aśvam r̥ṣabʰaṃ vr̥ṣṇibastaṃ prājāpatyam ajaṃ tūparaṃ muṣkarā bʰavanti //

Khanda: 2  
Page: 19 
Sutra: a     
ekavim̐śatiṃ caturvim̐śatiṃ sāmidʰenīḥ parācīr anvāhaikādaśa prākr̥tīr anūcya samās tvāgna r̥tavo vardʰayantu \\ iti daśāgnikīr anvāha \\ upem asr̥kṣi vājayur vacasyām \\ cano dadʰīta nādyo giro me / \ apāṃnapād āśuhemā kurvit sa \ supeśasas karati joṣiṣad dʰi / \ apāṃnapād ā hy astʰād upastʰam \\ jihmānām ūrdʰvaḥ svayaśā upastʰe / \ ubʰe abʰi priyatame sadʰastʰe \ ā ca parā ca carati prajānan \\ iti tisro 'psumatīr yadi caturvim̐śatir bʰavanti //

Khanda: 3  
Sutra: a     
amutrabʰūyād adʰa yad yamasya \\ ity āmayāvinaḥ kuryāt //

Khanda: 4  
Page: 20 
Sutra: a     
br̥haspate savitar bodʰayainam ity anāmayāvinaḥ //

Khanda: 5  
Sutra: a     
rāye agne mahe tvā \ dānāya samidʰīmahi / \ īḍiṣvā hi mahī vr̥ṣan \ dyāvā hotrāya pr̥tʰivīm / \ ud vayaṃ tamasas pari \\ iti jyotiṣmatyā paridadʰāti //

Khanda: 6  
Sutra: a     
hiraṇyagarbʰaḥ samavartatāgre \\ iti srucyam āgʰārayati //

Khanda: 7  
Sutra: a     
ūrdʰvā asya samidʰo bʰavanti \\ iti prayājānām āpriyo bʰavanti //

Khanda: 8  
Sutra: a     
āgneyīs triṣṭubʰa āgneyānāṃ yājyānuvākyā bʰavanti //

Khanda: 9  
Sutra: a     
yaḥ prāṇatas \\ iti prājāpatyasya //

Khanda: 10  
Page: 21 
Sutra: a     
vaiśvānaraḥ prajāpatyo dvādaśakapālaḥ paśupuroḍāśo bʰavati //

Khanda: 11  
Sutra: a     
siddʰam̐ saṃtiṣṭʰate //

Khanda: 12  
Sutra: a     
api vāgneyān paryagnikr̥tān utsr̥jya teṣām̐ śirām̐si praccʰidya mr̥dā pralipya nidadʰāti //

Khanda: 13  
Sutra: a     
apaḥ kabandʰāny abʰyavaharati //

Khanda: 14  
Sutra: a     
prājāpatyena sam̐stʰāpayati //

Khanda: 15  
Sutra: a     
api vaiteṣām̐ sarveṣām̐ stʰāne vāyave niyutvate śvetam ajaṃ tūparam ālabʰeta //

Khanda: 16  
Sutra: a     
tasya prājāpatyena kalpo vyākʰyātaḥ //

Khanda: 17  
Page: 22 
Sutra: a     
vāyum atī śvetavatī vapāyā yājyānuvākye bʰavataḥ //

Khanda: 18  
Sutra: a     
vāyumatī niyutvatī paśor daivatasya vaiśvānaraḥ prājāpatyo dvādaśakapālaḥ puroḍāśo bʰavati //

Khanda: 19  
Sutra: a     
siddʰam̐ saṃtiṣṭʰate //

Khanda: 20  
Sutra: a     
mr̥dā pralipya vāyavyasya śiro nidadʰāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.