TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 78
Patala: 3
Khanda: 1
Page: 23
Sutra: a
yat
prāg
dīkṣaṇīyāyās
tat
kr̥tvā
dvihaviṣaṃ
trihaviṣaṃ
vā
dīkṣanīyām
iṣṭiṃ
nirvapati
/
āgnāvaiṣṇavam
ekādaśakapālam
āgnāvaiṣṇavaṃ
vā
gʰr̥te
carum
ādityaṃ
ca
gʰr̥te
caruṃ
vaiśvānaraṃ
dvādaśakapālaṃ
purastāt
tr̥tīyam
asaṃvatsarabʰr̥taḥ
//
Khanda: 2
Sutra: a
dīkṣāhutikāle
\\
ākūtyai
prayuje
'gnaye
svāhā
\\
iti
pañcādʰvarikīr
hutvā
\\
ākūtim
agnim
iti
ṣaḍ
āgnikīr
juhoti
/
viśve
devasya
netus
\\
iti
saptamīm
//
Khanda: 3
Page: 25
Sutra: a
yat
prāṅ
muṣṭikaraṇāt
tat
kr̥tvā
śaṇakulāyena
muñjakulāyena
vokʰām
upastīrya
mā
su
bʰittʰā
mā
su
riṣas
\\
iti
dvābʰyām
āhavanīyāṅgāreṣūkʰāṃ
pravr̥ṇakti
//
Khanda: 4
Sutra: a
mitraitām
ukʰāṃ
tapa
\\
ity
aṅgāraiḥ
paritapati
//
Khanda: 5
Sutra: a
drvanna
* *
iti
tasyāṃ
kramukam
ullikʰitaṃ
gʰr̥tenāṅktvāvadadʰāti
//
FN
<
drvannaḥ
FN
emended
.
Ed
.:
dvranna
.
Khanda: 6
Sutra: a
muñjāñś
ca
//
Khanda: 7
Sutra: a
yo
bʰūtikāmaḥ
syād
ya
ukʰāyai
saṃbʰavet
sa
eva
tasya
syān
matʰitvā
gataśriyo
'vadadʰyāt
//
Khanda: 8
Sutra: a
yaṃ
kāmayeta
bʰrātr̥vyam
asmai
janayeyam
ity
anyatas
tasyāhr̥tyāvadadʰyāt
//
Khanda: 9
Page: 26
Sutra: a
ambarīṣād
annakāmasya
//
Khanda: 10
Sutra: a
pradāvyād
āhared
yaṃ
kāmayeta
śūro
me
rāṣṭra
ājāyeteti
//
Khanda: 11
Sutra: a
vr̥kṣāgrāj
jvalato
brahmavarcasakāmasya
//
Khanda: 12
Sutra: a
bʰarjanād
annakāmasya
//
Khanda: 13
Sutra: a
kāmyam
agniṃ
kurvāṇo
nāhavanīye
'nupravr̥ñjyāt
//
Khanda: 14
Sutra: a
jāta
ukʰye
'nugamayaty
āhavanīyam
//
Khanda: 15
Sutra: a
parasyā
adʰi
saṃvatas
\\
ity
audumbarīm̐
samidʰam
ādadʰāti
/
paramasyāḥ
parāvatas
\\
iti
vaikaṅkatīm
/
tām̐
savitur
vareṇyasya
citrām
iti
śamīmayīm
//
Khanda: 16
Sutra: a
śamīmayīṃ
pūrvām
eke
samāmananti
/
vaikaṅkatīm
uttarām
//
Khanda: 17
Page: 27
Sutra: a
sīda
tvaṃ
mātur
asyā
upastʰe
\\
iti
tisr̥bʰir
jātam
ukʰyam
upatiṣṭʰate
//
Khanda: 18
Sutra: a
yad
agne
yāni
kānica
\\
iti
pañcabʰir
aparaśuvr̥kṇam
audumbaram
idʰmam
abʰyādadʰāti
//
Khanda: 19
Sutra: a
tailvakam
abʰicarataḥ
kuryād
grāhukā
hainam̐
samām̐
stenā
bʰavanti
//
Khanda: 20
Sutra: a
dam̐ṣṭrābʰyāṃ
malimlūn
ity
āśvattʰīṃ
samidʰam
ādadʰāti
/
ye
janeṣu
malimlavas
\\
iti
vaikaṅkatīm
//
Khanda: 21
Sutra: a
yo
asmabʰyam
arātīyāt
\\
iti
śamīmayīm
/
tā
ādadʰadyaṃ
dveṣṭi
tasya
vadʰaṃ
manasā
dʰyāyati
//
Khanda: 22
Sutra: a
sam̐śitaṃ
me
brahma
\\
ud
eṣāṃ
bāhū
atiram
ity
uttame
audumbaryau
samidʰāv
ādadʰāti
//
Khanda: 23
Sutra: a
atʰa
yajamānaṃ
vācayati
//
Khanda: 24
Sutra: a
brahma
kṣatram̐
sayujā
na
vyatʰete
* \
brahmāha
kṣatraṃ
jinvati
kṣatriyasya
\
kṣatraṃ
brahma
jinvati
brāhmaṇasya
\
yat
samīcī
kr̥ṇvato
vīryāṇi
\\
iti
japati
//
FN
emended
.
Ed
.:
nahyatʰa
te
.
cf
.
MS.2.
7.7:84.8.
Khanda: 25
Sutra: a
māteva
putraṃ
pr̥tʰivī
purīṣyam
\
agnim̐
sve
yonau
bʰariṣyaty
ukʰā
/ \
tāṃ
viśvair
devair
r̥tubʰiḥ
saṃvidānaḥ
\
prajāpatir
viśvakarmā
yunaktu
\\
iti
mauñje
śikye
ṣaḍudyāme
dvādaśodyāme
vokʰām
avadadʰāti
//
Khanda: 26
Page: 28
Sutra: a
agne
yukṣvā
hi
ye
tava
\\
iti
vaitābʰyām
ekavim̐śatinirbādʰo
rukmaḥ
sūtrotas
tam
antarvedy
āsīnas
\\
dr̥śāno
rukmas
\\
iti
bahiṣṭʰanirbādʰaṃ
yajamāno
viparyasya
pratimuñcate
'dʰastānnirbādʰam̐
sādayati
//
Khanda: 27
Sutra: a
naktoṣāsā
\\
iti
kr̥ṣṇājinaṃ
pratimuñcate
//
Khanda: 28
Sutra: a
viśvā
rūpāṇi
\\
iti
śikyapāśān
//
Khanda: 29
Sutra: a
api
vā
śikyaṃ
pratimucya
kr̥ṣṇājinaṃ
pratimuñcate
//
Khanda: 30
Sutra: a
suparṇo
'si
garutmān
ity
ukʰyam
avekṣate
//
Khanda: 31
Sutra: a
suparṇo
'si
garutmān
divaṃ
gaccʰa
\\
ity
udyaccʰate
//
Khanda: 32
Sutra: a
ūrdʰvaṃ
nābʰer
dʰārayamāṇas
\\
viṣṇoḥ
kramo
'si
\\
iti
caturo
viṣṇukramān
(
prācaḥ
)
krāmati
//
Khanda: 33
Page: 29
Sutra: a
akrandad
agnis
\\
ity
ukʰyam
abʰimantrayate
//
Khanda: 34
Sutra: a
agne
'bʰyāvartin
\\
iti
catasr̥bʰiḥ
pradakṣiṇam
āvartate
//
Khanda: 35
Sutra: a
ā
tvāhārṣam
ity
āhr̥tyopatiṣṭʰate
yaṃ
kāmayeta
rāṣṭram̐
syād
iti
taṃ
manasā
dʰyāyed
viśastvā
sarvā
vāñcʰantu
\\
iti
//
Khanda: 36
Sutra: a
ud
uttamam
iti
śikyapāśam
unmuñcate
//
Khanda: 37
Sutra: a
agre
br̥hann
uṣasām
ūrdʰvo
astʰāt
\\
ity
unmucyopatiṣṭʰate
//
Khanda: 38
Page: 30
Sutra: a
audumbaryāsandy
aratnimātraśīrṣaṇyānūcyā
prādeśamātrapādā
mauñjavivānā
pʰalakāstīrṇā
vā
mr̥dā
pradigdʰā
sīda
tvaṃ
mātur
asyā
upastʰe
\\
iti
tasyāṃ
catasr̥bʰir
ukʰyaṃ
sādayati
//
Khanda: 39
Sutra: a
śarkarāyāṃ
vā
//
Khanda: 40
Sutra: a
ham̐savatyopatiṣṭʰata
ity
eke
samāmananti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.