TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 78
Previous part

Patala: 3  
Khanda: 1  
Page: 23 
Sutra: a     yat prāg dīkṣaṇīyāyās tat kr̥tvā dvihaviṣaṃ trihaviṣaṃ dīkṣanīyām iṣṭiṃ nirvapati / āgnāvaiṣṇavam ekādaśakapālam āgnāvaiṣṇavaṃ gʰr̥te carum ādityaṃ ca gʰr̥te caruṃ vaiśvānaraṃ dvādaśakapālaṃ purastāt tr̥tīyam asaṃvatsarabʰr̥taḥ //

Khanda: 2  
Sutra: a     
dīkṣāhutikāle \\ ākūtyai prayuje 'gnaye svāhā \\ iti pañcādʰvarikīr hutvā \\ ākūtim agnim iti ṣaḍ āgnikīr juhoti / viśve devasya netus \\ iti saptamīm //

Khanda: 3  
Page: 25 
Sutra: a     
yat prāṅ muṣṭikaraṇāt tat kr̥tvā śaṇakulāyena muñjakulāyena vokʰām upastīrya su bʰittʰā su riṣas \\ iti dvābʰyām āhavanīyāṅgāreṣūkʰāṃ pravr̥ṇakti //

Khanda: 4  
Sutra: a     
mitraitām ukʰāṃ tapa \\ ity aṅgāraiḥ paritapati //

Khanda: 5  
Sutra: a     
drvanna * * iti tasyāṃ kramukam ullikʰitaṃ gʰr̥tenāṅktvāvadadʰāti //
      
FN < drvannaḥ
      
FN emended. Ed.: dvranna.

Khanda: 6  
Sutra: a     
muñjāñś ca //

Khanda: 7  
Sutra: a     
yo bʰūtikāmaḥ syād ya ukʰāyai saṃbʰavet sa eva tasya syān matʰitvā gataśriyo 'vadadʰyāt //

Khanda: 8  
Sutra: a     
yaṃ kāmayeta bʰrātr̥vyam asmai janayeyam ity anyatas tasyāhr̥tyāvadadʰyāt //

Khanda: 9  
Page: 26 
Sutra: a     
ambarīṣād annakāmasya //

Khanda: 10  
Sutra: a     
pradāvyād āhared yaṃ kāmayeta śūro me rāṣṭra ājāyeteti //

Khanda: 11  
Sutra: a     
vr̥kṣāgrāj jvalato brahmavarcasakāmasya //

Khanda: 12  
Sutra: a     
bʰarjanād annakāmasya //

Khanda: 13  
Sutra: a     
kāmyam agniṃ kurvāṇo nāhavanīye 'nupravr̥ñjyāt //

Khanda: 14  
Sutra: a     
jāta ukʰye 'nugamayaty āhavanīyam //

Khanda: 15  
Sutra: a     
parasyā adʰi saṃvatas \\ ity audumbarīm̐ samidʰam ādadʰāti / paramasyāḥ parāvatas \\ iti vaikaṅkatīm / tām̐ savitur vareṇyasya citrām iti śamīmayīm //

Khanda: 16  
Sutra: a     
śamīmayīṃ pūrvām eke samāmananti / vaikaṅkatīm uttarām //

Khanda: 17  
Page: 27 
Sutra: a     
sīda tvaṃ mātur asyā upastʰe \\ iti tisr̥bʰir jātam ukʰyam upatiṣṭʰate //

Khanda: 18  
Sutra: a     
yad agne yāni kānica \\ iti pañcabʰir aparaśuvr̥kṇam audumbaram idʰmam abʰyādadʰāti //

Khanda: 19  
Sutra: a     
tailvakam abʰicarataḥ kuryād grāhukā hainam̐ samām̐ stenā bʰavanti //

Khanda: 20  
Sutra: a     
dam̐ṣṭrābʰyāṃ malimlūn ity āśvattʰīṃ samidʰam ādadʰāti / ye janeṣu malimlavas \\ iti vaikaṅkatīm //

Khanda: 21  
Sutra: a     
yo asmabʰyam arātīyāt \\ iti śamīmayīm / ādadʰadyaṃ dveṣṭi tasya vadʰaṃ manasā dʰyāyati //

Khanda: 22  
Sutra: a     
sam̐śitaṃ me brahma \\ ud eṣāṃ bāhū atiram ity uttame audumbaryau samidʰāv ādadʰāti //

Khanda: 23  
Sutra: a     
atʰa yajamānaṃ vācayati //

Khanda: 24  
Sutra: a     
brahma kṣatram̐ sayujā na vyatʰete * \ brahmāha kṣatraṃ jinvati kṣatriyasya \ kṣatraṃ brahma jinvati brāhmaṇasya \ yat samīcī kr̥ṇvato vīryāṇi \\ iti japati //
      
FN emended. Ed.: nahyatʰa te. cf. MS.2.7.7:84.8.

Khanda: 25  
Sutra: a     
māteva putraṃ pr̥tʰivī purīṣyam \ agnim̐ sve yonau bʰariṣyaty ukʰā / \ tāṃ viśvair devair r̥tubʰiḥ saṃvidānaḥ \ prajāpatir viśvakarmā yunaktu \\ iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokʰām avadadʰāti //

Khanda: 26  
Page: 28 
Sutra: a     
agne yukṣvā hi ye tava \\ iti vaitābʰyām ekavim̐śatinirbādʰo rukmaḥ sūtrotas tam antarvedy āsīnas \\ dr̥śāno rukmas \\ iti bahiṣṭʰanirbādʰaṃ yajamāno viparyasya pratimuñcate 'dʰastānnirbādʰam̐ sādayati //

Khanda: 27  
Sutra: a     
naktoṣāsā \\ iti kr̥ṣṇājinaṃ pratimuñcate //

Khanda: 28  
Sutra: a     
viśvā rūpāṇi \\ iti śikyapāśān //

Khanda: 29  
Sutra: a     
api śikyaṃ pratimucya kr̥ṣṇājinaṃ pratimuñcate //

Khanda: 30  
Sutra: a     
suparṇo 'si garutmān ity ukʰyam avekṣate //

Khanda: 31  
Sutra: a     
suparṇo 'si garutmān divaṃ gaccʰa \\ ity udyaccʰate //

Khanda: 32  
Sutra: a     
ūrdʰvaṃ nābʰer dʰārayamāṇas \\ viṣṇoḥ kramo 'si \\ iti caturo viṣṇukramān ( prācaḥ ) krāmati //

Khanda: 33  
Page: 29 
Sutra: a     
akrandad agnis \\ ity ukʰyam abʰimantrayate //

Khanda: 34  
Sutra: a     
agne 'bʰyāvartin \\ iti catasr̥bʰiḥ pradakṣiṇam āvartate //

Khanda: 35  
Sutra: a     
ā tvāhārṣam ity āhr̥tyopatiṣṭʰate yaṃ kāmayeta rāṣṭram̐ syād iti taṃ manasā dʰyāyed viśastvā sarvā vāñcʰantu \\ iti //

Khanda: 36  
Sutra: a     
ud uttamam iti śikyapāśam unmuñcate //

Khanda: 37  
Sutra: a     
agre br̥hann uṣasām ūrdʰvo astʰāt \\ ity unmucyopatiṣṭʰate //

Khanda: 38  
Page: 30 
Sutra: a     
audumbaryāsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā pʰalakāstīrṇā mr̥dā pradigdʰā sīda tvaṃ mātur asyā upastʰe \\ iti tasyāṃ catasr̥bʰir ukʰyaṃ sādayati //

Khanda: 39  
Sutra: a     
śarkarāyāṃ //

Khanda: 40  
Sutra: a     
ham̐savatyopatiṣṭʰata ity eke samāmananti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.